You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
59. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati yen’ āyasmā Udāyi ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Udāyiṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. 
-- Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
(397) Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. 
-- Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. N’ eva kho asakkhi āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ saññāpetuṃ. 
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad-avoca: 
Santaṃ yeva kho Ānanda pariyāyaṃ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaṃ yeva ca pana pariyāyaṃ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. 
Dve p’ Ānanda vedanā vuttā mayā (398) pariyāyena, tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṃ vedanāsatam-pi vuttaṃ mayā pariyāyena. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: 
samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti. 
Pañca kho ime Ānanda kāmaguṇā, katame pañca: 
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Ānanda pañca kāmaguṇā. 
Yaṃ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, 
(399) taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo ho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma: anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
(400) Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Ṭhānaṃ kho pan’ etaṃ Ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Saññāvedayitanirodhaṃ samaṇo Gotamo āha tañ-ca sukhasmiṃ paññāpeti, ta-y-idaṃ kiṃ su, ta-y-idaṃ kathaṃ sūti. 
Evaṃvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: 
Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, api c’ āvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ tantaṃ Tathāgato sukhasmiṃ paññāpetīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUVEDANIYASUTTANTAṂ NAVAMAṂ.