You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
76. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Tena kho pana samayena Sandako paribbājako Pilakkhaguhāyaṃ paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi. 
Atha kho āyasmā Ānando sāyanhasamayaṃ paṭisallāṇā vuṭṭhito bhikkhū āmantesi: 
Āyām’ āvuso yena Devakaṭasobbho ten’ upasaṅkamissāma guhādassanāyāti. 
Evam-āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ. 
Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena Devakaṭasobbho ten’ upasaṅkami. 
Tena kho pana samayena Sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddak-(514)khāyikaṃ itibhavābhavakathaṃ iti vā. Addasā kho Sandako paribbājako āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ, disvāna sakaṃ parisaṃ saṇṭhapesi: 
Appasaddā bhonto hontu, mā bhonto saddam-akattha, ayaṃ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando. 
Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambiyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo Ānando. 
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app-eva nāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho āyasmā Ānando yena Sandako paribbājako ten’ upasaṅkami. 
Atha kho Sandako paribbājako āyasmantaṃ Ānandaṃ etad-avoca: 
Etu kho bhavaṃ Ānando, sāgataṃ bhoto Ānandassa, cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya; nisīdatu bhavaṃ Ānando, idam-āsanaṃ paññattan-ti. Nisīdi kho āyasmā Ānando paññatte āsane. 
Sandako pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sandakaṃ paribbājakam āyasmā Ānando etad-avoca: 
Kāya nu ’ttha Sandaka etarahi kathāya sannisinnā, kā ca pana vo antarākathā vippakatā ti. 
-- Tiṭṭhat’ esā bho Ānanda kathā yāya mayaṃ etarahi kathāya sannisinnā, n’ esā bhoto Ānandassa kathā dullabhā bhavissati pacchā pi savanāya. 
Sādhu vata bhavantaṃ yeva Ānandaṃ paṭibhātu sake ācariyake dhammī kathā ti. 
-- Tena hi Sandaka suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Sandako paribbājako āyasmato Ānandassa paccassosi. 
Āyasmā Ānando etad-avoca: 
Cattāro ’me Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā, cattāri ca anassāsikāni brahmacariyāni akkhātāni, yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha (515) viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti. 
Cātummahābhūtiko ayaṃ puriso, yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati, āpo āpokāyaṃ anupeti anupagacchati, tejo tejokāyaṃ anupeti anupagacchati, vāyo vāyokāyaṃ anupeti anupagacchati, ākāsaṃ indriyāni saṅkamanti, āsandipañcamā purisā mataṃ ādāya gacchanti, yāv’ āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti. 
Bhassantāhutiyo, dattupaññattaṃ yad-idaṃ dānaṃ. 
Tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti. 
Bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param-maraṇā ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ --pe-- na honti param-maraṇā ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma param-maraṇā ti. Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahma-(516)cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; 
khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento na-tthi tatonidānaṃ puññaṃ, na-tthi puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti. Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubhinnaṃ kurutaṃ na karīyati pāpan-ti. Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisat-(517)thāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Na-tthi hetu natthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho ahetu appaccayā visujjhissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno --pe-- brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā evaṃvādī hoti evaṃdiṭṭhi: 
Satt’ ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Katame satta: paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve, satt’ ime. 
Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyi-ṭṭhitā, te na iñjanti na vipariṇamanti na aññamaññaṃ byābādhenti, nālaṃ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Tattha na-tthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā. Ye pi tiṇhena satthena sīsaṃ chindati, na koci kañci jīvitā voropeti, sattannaṃ tv-eva kāyānamantarena satthaṃ vivaram-anupatati. 
Cuddasa kho pan’ imāni yonipamukhasatasahassāni saṭṭhi ca satāni cha ca satāni, pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca, dvaṭṭhi paṭipadā, dvaṭṭh’ antarakappā, chaḷ-ābhijātiyo, aṭṭha purisabhūmiyo, ekūnapaññāsa ājīvasate, ekūnapaññāsa paribbājasate, ekūna-(518)paññāsa nāgāvāsasate, vīse indriyasate, tiṃse nirayasate, chattiṃsa rajodhātuyo, satta saññigabbhā, satta asaññigabbhā, satta nigaṇṭhigabbhā, satta devā satta mānusā satta pesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā satta supinasatāni, cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissanti. 
Tattha na-tthi: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa byantikarissāmīti, hevaṃ na-tthi. 
Doṇamite sukhadukkhe, pariyantakaṭe saṃsāre na-tthi hāyanavaḍḍhane na-tthi ukkaṃsāvakaṃse. 
Seyyathā pi nāma suttaguḷe khitte nibbeṭhiyamānam-eva paleti, evam-evaṃ bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissantīti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhi: 
Satt’ ime kāyā --pe-- dukkhass’ antaṃ karissantīti. 
Sace imassa bhoto satthuno saccaṃ vacanaṃ, akatena me ettha kataṃ, avusitena me ettha vusitaṃ; ubho pi mayaṃ ettha samasamā sāmaññapattā, yo cāhaṃ na vadāmi: ubho sandhāvitvā saṃsaritvā dukkhass’ antaṃ karissāmāti. 
Atirekaṃ kho pan’ imassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ, yo ’haṃ puttasambādhasayanaṃ ajjhāvasanto Kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ. 
So ’haṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi. 
So: abrahmacariyavāso ayan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Ime kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā (519) yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ 
idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā va samānā abrahmacariyavāsā ti akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka ekacco satthā sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan-ti. So suññam-pi agāraṃ pavisati, piṇḍampi na labhati, kukkuro pi ḍasati, caṇḍena pi hatthinā samāgacchati, caṇḍena pi assena samāgacchati, caṇḍena pi goṇena samāgacchati, itthiyā pi purisassa pi nāmam-pi gottam-pi pucchati, gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchati. 
So: kim-idan-ti puṭṭho samāno: suññaṃ me agāraṃ pavisitabbaṃ ahosi, tena pāvisiṃ; piṇḍam-me aladdhabbaṃ ahosi, tena nālatthaṃ; kukkurena ḍasitabbaṃ ahosi, ten’ amhi daṭṭho; caṇḍena hatthinā samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena assena samāgantabbaṃ ahosi, tena samāgamaṃ; caṇḍena goṇena samāgantabbaṃ ahosi, tena samāgamaṃ; itthiyā pi purisassa pi nāmam-pi gottampi pucchitabbaṃ ahosi, tenāpucchiṃ; gāmassa pi nigamassa pi nāmam-pi maggam-pi pucchitabbaṃ ahosi, tenāpucchinti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā sabbaññū sabbadassāvī --pe-- tenāpucchin-ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamaṃ anassāsikaṃ brahmacariyaṃ akkhā-(520)taṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā anussaviko hoti anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti. 
Anussavikassa kho pana Sandaka satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā anussaviko anussavasacco, so anussavena itihītihaparamparāya piṭakasampadāya dhammaṃ deseti; anussavikassa kho pana satthuno anussavasaccassa sussatam-pi hoti dussatam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā takkī hoti vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti. 
Takkissa kho pana Sandaka satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā takkī vīmaṃsī, so takkapariyāhataṃ vīmaṃsānucaritaṃ sayaṃpaṭibhānaṃ dhammaṃ deseti; takkissa kho pana satthuno vīmaṃsissa sutakkitam-pi hoti duttakkitam-pi hoti, tathā pi hoti aññathā pi hoti. 
So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka idh’ ekacco satthā mando hoti momuho, so mandattā momuhattā tathā tathā pañhaṃ (521) puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ: 
evam-pi me no, tathā pi me no, aññathā pi me no, no ti pi me no, no no ti pi me no ti. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 
Ayaṃ kho bhavaṃ satthā mando momuho --pe-- no no ti pi me no ti. So: anassāsikaṃ idaṃ brahmacariyan-ti iti viditvā tasmā brahmacariyā nibbijja pakkamati. 
Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena catutthaṃ anassāsikaṃ brahmacariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, yāvañ-c’ idaṃ tena Bhagavatā jānatā passatā arahatā sammāsambuddhena cattāri anassāsikān’ eva brahmacariyāni anassāsikāni brahmacariyānīti akkhātāni yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
So pana bho Ānanda satthā kiṃvādī kimakkhāyī yattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Idha Sandaka Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ --pe-- sayaṃ abhiññā sacchikatvā pavedeti --pe-- brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto -- yathā Kandarakasuttaṃ evaṃ vitthāretabbaṃ --. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, 
(522) tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalaṃ. 
Puna ca paraṃ Sandaka bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekampi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako --pe-- ñāyaṃ dhammaṃ kusalaṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; 
vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Yasmiṃ kho Sandaka satthari sāvako evarūpaṃ uḷāraṃ visesaṃ adhigacchati, tattha viññū puriso sasakkaṃ brahmacariyaṃ vaseyya vasanto ca ārādheyya ñāyaṃ dhammaṃ kusalan-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadatto parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, paribhuñ-(523)jeyya so kāme ti. 
-- Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, abhabbo so pañca ṭhānāni ajjhācarituṃ: abhabbo khīṇāsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ, abhabbo khīṇāsavo bhikkhu adinnaṃ theyyasaṅkhātaṃ ādātuṃ, abhabbo khīṇāsavo bhikkhu methunaṃ dhammaṃ patisevituṃ, abhabbo khīṇāsavo bhikkhu sampajānamusā bhāsituṃ, abhabbo khīṇāsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi {pubbe} agāriyabhūto. 
Yo so Sandaka bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññāvimutto, abhabbo so imāni pañca ṭhānāni ajjhācaritun-ti. 
Yo pana so bho Ānanda bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ: khīṇā me āsavā ti. 
-- Tena hi Sandaka upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi Sandaka purisassa hatthapādā chinnā, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā, api ca kho naṃ paccavekkhamāno jānāti: chinnā me hatthapādā ti, evam-eva kho Sandaka yo so bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, tassa carato c’ eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ khīṇā va āsavā, api ca kho naṃ paccavekkhamāno jānāti: khīṇā me āsavā ti. 
Kīva bahukā pana bho Ānanda imasmiṃ dhammavinaye niyyātāro ti. 
-- Na kho Sandaka ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye imasmiṃ dhammavinaye niyyātāro ti. 
-- Acchariyaṃ bho Ānanda, abbhutaṃ bho Ānanda, na ca nāma sadhammokkaṃsanā bhavissati na paradhammavambhanā, āyatane ca dhammadesanā tāva (524) bahukā ca niyyātāro paññāyissanti, ime pan’ ājīvikā puttamatāya puttā, attānañ-c’ eva ukkaṃsenti pare ca vambhenti, tayo c’ eva niyyātāro paññāpenti, seyyathīdaṃ Nandaṃ Vacchaṃ, Kisaṃ Saṅkiccaṃ, Makkhaliṃ Gosālan-ti. 
Atha kho Sandako paribbājako sakaṃ parisaṃ āmantesi: 
Carantu bhonto, samaṇe Gotame brahmacariyavāso, na dāni sukaraṃ amhehi lābhasakkārasiloke pariccajitun-ti. 
Itih’ idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi Bhagavati brahmacariye ti. 
SANDAKASUTTANTAṂ CHAṬṬHAṂ.