You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
25. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīgham-addhānaṃ yāpentūti. 
Evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ: 
imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti, anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti, mattā samānā pamādaṃ āpajjissanti, pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe ti. 
Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā (152) yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; 
evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Evaṃ hi te bhikkhave dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti; te sabbaso nivāpabhojanā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu; tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne tam-eva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu; te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe; evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa (153) upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. 
Evaṃ hi te bhikkhave tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ: 
Ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Ye pi te tatiyā migajātā evaṃ samacintesuṃ: ye kho te pa-(154)ṭhamā migajātā --pe-- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; ye pi te dutiyā migajātā evaṃ samacintesuṃ: ye kho te paṭhamā migajātā -- pe -- evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yan-nūna mayaṃ --pe-- evaṃ hi te dutiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā; yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādam āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti; te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi: 
Saṭha-ssu nām’ ime tatiyā migajātā keṭubhino, iddhimantas-su nām’ ime tatiyā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā, yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appeva nāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu; evaṃ hi te tatiyā pi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjeyyāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathā-(155)kāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe ti. 
Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatr’ āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Saṭha-ssu nām’ ime catutthā migajātā keṭubhino, iddhimantas-su nām’ ime catutthā migajātā parajanā, imañ-ca nāma nivāpaṃ nivuttaṃ paribhuñjanti na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā; yan-nūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, app-eva nāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyun-ti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. 
N’ eva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ. 
Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etad-ahosi: 
Sace kho mayaṃ catutthe migajāte ghaṭṭessāma te ghaṭṭitā aññe ghaṭṭessanti, te ghaṭṭitā aññe ghaṭṭessanti, evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti, yan-nūna mayaṃ catutthe migajāte ajjhupekkheyyāmāti. 
Ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. 
Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā. 
Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya, ayaṃ c’ ev’ ettha attho: 
Nivāpo ti kho bhikkhave pañcann’ etaṃ kāmaguṇānaṃ adhivacanaṃ. 
Nevāpiko ti kho bhikkhave Mārass’ etaṃ pāpimato adhivacanaṃ. 
Nevāpikaparisā ti kho bhikkhave Māraparisāy’ etaṃ adhivacanaṃ. 
Migajātā ti kho bhikkhave samaṇabrāhmaṇān’ etaṃ adhivacanaṃ. 
Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja (156) mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave paṭhamā migajātā tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise, evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihareyyāmāti. 
Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu, bhayabhogā paṭiviratā araññāyatanāni ajjhogāhitvā vihariṃsu, te tattha sākabhakkhā pi ahesuṃ, sāmākabhakkhā pi ahesuṃ, nīvārabhakkhā pi ahesuṃ, daddulabhakkhā pi ahesuṃ, haṭabhakkhā pi ahesuṃ, kaṇabhakkhā pi ahesuṃ, ācāmabhakkhā pi ahesuṃ, piññākabhakkhā pi ahesuṃ, tiṇabhakkhā pi ahesuṃ, gomayabhakkhā pi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. 
Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti, tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi, balaviriye parihīne cetovimutti parihāyi, cetovimuttiyā parihīnāya tam-eva nivāpaṃ nivuttaṃ Mārassa paccāgamaṃsu tāni ca lokāmisāni. 
Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu, mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mā-(157)rassa iddhānubhāvā. 
Seyyathā pi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā . . . 
vihareyyāmāti; te sabbaso nivāpabhojanā . . . vihariṃsu; te tattha sākabhakkhā pi ahesuṃ . . . pavattaphalabhojī; tesaṃ gimhānaṃ pacchime māse . . . tāni ca lokāmisāni; te tattha anupakhajja . . . amusmiñ-ca lokāmise, evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā na-ppamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Api ca kho evaṃdiṭṭhikā ahesuṃ: 
Sassato loko iti pi, asassato loko iti pi, antavā loko iti pi, anantavā loko iti pi, taṃ jīvaṃ taṃ sarīraṃ iti pi, aññaṃ jīvaṃ aññaṃ sarīraṃ iti pi, hoti tathāgato param-maraṇā iti pi, na hoti tathāgato param-maraṇā iti pi, hoti ca na ca hoti tathāgato parammaraṇā iti pi, n’ eva hoti na na hoti tathāgato param-maraṇā (158) iti pi. Evaṃ hi te bhikkhave tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi. 
Tatra bhikkhave catutthā samaṇabrāhmaṇā evaṃ samacintesuṃ: 
Ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ Mārassa --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; 
yan-nūna mayaṃ sabbaso nivāpabhojanā- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Ye pi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; ye pi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: ye kho te paṭhamā samaṇabrāhmaṇā --pe-- evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ sabbaso nivāpabhojanā -- pe -- evaṃ hi te dutiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā; yan-nūna mayaṃ amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma . . . amusmiñ-ca lokāmise ti; te amuṃ nivāpaṃ . . . amusmiñ-ca lokāmise; api ca kho evaṃdiṭṭhikā ahesuṃ: 
sassato loko iti pi --pe-- n’ eva hoti na na hoti tathāgato param-maraṇā iti pi; evaṃ hi te tatiyā pi samaṇabrāhmaṇā na parimucciṃsu Mārassa iddhānubhāvā. 
Yan-nūna mayaṃ yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappeyyāma, tatr’ āsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise ti. Te yattha agati Mārassa ca Māraparisāya ca tatr’ āsayaṃ kappayiṃsu; tatr’ āsayaṃ kappetvā amuṃ nivā-(159)paṃ nivuttaṃ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu, te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu, amattā samānā na-ppamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ Mārassa amusmiṃ nivāpe amusmiñ-ca lokāmise. 
Evaṃ hi te bhikkhave catutthā samaṇabrāhmaṇā parimucciṃsu Mārassa iddhānubhāvā. 
Seyyathā pi te bhikkhave catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi. 
Kathañ-ca bhikkhave agati Mārassa ca Māraparisāya ca: 
Idha bhikkhave bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ (160) samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave . . . pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato. 
Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave bhikkhu: andham-akāsi Māraṃ, apadaṃ vadhitvā Māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikan-ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
NIVĀPASUTTAṂ PAÑCAMAṂ.