You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
73. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Vacchagotto paribbājako yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad-avoca: 
Dīgharattāhaṃ bhotā Gotamena sahakathī. 
Sādhu me bhavaṃ Gotamo saṅkhittena kusalākusalaṃ desetūti. 
-- Saṅkhittena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, vitthārena pi kho te ahaṃ Vaccha kusalākusalaṃ deseyyaṃ, api ca te ahaṃ Vaccha saṅkhittena kusalākusalaṃ desessāmi, taṃ suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Vacchagotto paribbājako Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Lobho kho Vaccha akusalaṃ, alobho kusalaṃ. 
Doso kho Vaccha akusalaṃ, adoso kusalaṃ. 
Moho kho Vaccha akusalaṃ, amoho kusalaṃ. 
Iti kho Vaccha ime tayo dhammā akusalā, tayo dhammā kusalā. 
Pāṇātipāto kho Vaccha akusalaṃ, pāṇātipātā veramaṇī kusalaṃ. 
Adinnādānaṃ kho Vaccha akusalaṃ, adinnādānā veramaṇī kusalaṃ. 
Kāmesu micchācāro kho Vaccha akusalaṃ, kāmesu micchācārā veramaṇī kusalaṃ. 
Musāvādo kho Vaccha akusalaṃ, musāvādā veramaṇī kusalaṃ. 
Pisuṇā vācā kho Vaccha (490) akusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ. 
Pharusā vācā kho Vaccha akusalaṃ, pharusāya vācāya veramaṇī kusalaṃ. 
Samphappalāpo kho Vaccha akusalaṃ, samphappalāpā veramaṇī kusalaṃ. 
Abhijjhā kho Vaccha akusalaṃ, anabhijjhā kusalaṃ. 
Byāpādo kho Vaccha akusalaṃ, abyāpādo kusalaṃ. 
Micchādiṭṭhi kho Vaccha akusalaṃ, sammādiṭṭhi kusalaṃ. 
Iti kho Vaccha ime dasa dhammā akusalā, dasa dhammā kusalā. 
Yato kho Vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, so hoti bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto ti. 
Tiṭṭhatu bhavaṃ Gotamo, atthi pana bhoto Gotamassa ekabhikkhu pi sāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, atthi pana bhoto Gotamassa ekabhikkhunī pi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano brahmacārī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko tatthaparinibbāyī anāvattidhammo tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā brahmacārino pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ (491) parikkhayā opapātikā tatthaparinibbāyino anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, atthi pana bhoto Gotamassa ekupāsako pi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā brahmacārinī pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokā ti. 
-- Na kho Vaccha ekaṃ yeva sataṃ . . . na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā brahmacāriniyo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tatthaparinibbāyiniyo anāvattidhammā tasmā lokā ti. 
-- Tiṭṭhatu bhavaṃ Gotamo, tiṭṭhantu bhikkhū, tiṭṭhantu bhikkhuniyo, tiṭṭhantu upāsakā gihī odātavasanā brahmacārino, tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino, tiṭṭhantu upāsikā gihī odātavasanā brahmacāriniyo, atthi pana bhoto Gotamassa ekupāsikā pi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharatīti. 
-- Na kho Vaccha ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyo va yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane viharantīti. 
Sace hi bho Gotama imaṃ dhammaṃ bhavaṃ yeva Gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā (492) abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā, evamidaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu, no ca kho bhikkhuniyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu, no ca kho upāsakā gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu, no ca kho upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu {upāsakā} ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu, no ca kho upāsikā gihī odātavasanā (493) brahmacāriniyo ārādhikā abhaviṃsu. 
evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Sace hi bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhaviṃsu bhikkhuniyo ca ārādhikā abhaviṃsu upāsakā ca gihī odātavasanā brahmacārino ārādhakā abhaviṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā abhaviṃsu, no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu, evam-idaṃ brahmacariyaṃ aparipūraṃ abhavissa ten’ aṅgena; yasmā ca kho bho Gotama imaṃ dhammaṃ bhavañ-c’ eva Gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā brahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā brahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā, evam-idaṃ brahmacariyaṃ paripūraṃ ten’ aṅgena. 
Seyyathā pi bho Gotama Gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati, evam-evāyaṃ bhoto Gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati. 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Labheyyāhaṃ bhoto Gotamassa santike pabbajjaṃ, labheyyaṃ upasampadan-(494)ti. 
-- Yo kho Vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ, so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho Vacchagotto paribbājako Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Vacchagotto addhamāsūpasampanno yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Vacchagotto Bhagavantaṃ etad-avoca: 
Yāvatakaṃ bhante sekhena ñāṇena sekhāya vijjāya pattabbaṃ anuppattaṃ taṃ mayā, uttariṃ me Bhagavā dhammaṃ desetūti. 
-- Tena hi tvaṃ Vaccha dve dhamme uttariṃ bhāvehi, samathañ-ca vipassanañ-ca. Ime kho te Vaccha dve dhammā uttariṃ bhāvitā, samatho ca vipassanā ca, anekadhātupaṭivedhāya saṃvattissanti. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ, eko pi hutvā bahudhā assaṃ, bahudhā pi hutvā eko assaṃ, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathā pi ākāse, paṭhaviyā pi ummujjanimujjaṃ kareyyaṃ seyyathā pi udake, udake pi abhijjamāne gaccheyyaṃ seyyathā pi paṭhaviyaṃ, ākāse pi pallaṅkena kameyyaṃ seyyathā pi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ, yāva Brahmalokā pi kāyena vasaṃ vatteyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbāya sota-(495)dhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ, dibbe ca mānuse ca, ye dūre santike cāti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ, sarāgaṃ vā cittaṃ sarāgaṃ cittan-ti pajāneyyaṃ, vītarāgaṃ vā cittaṃ vītarāgaṃ cittan-ti pajāneyyaṃ, sadosaṃ vā cittaṃ sadosaṃ cittan-ti pajāneyyaṃ, vītadosaṃ vā cittaṃ vītadosaṃ cittan-ti pajāneyyaṃ, samohaṃ vā cittaṃ samohaṃ cittan-ti pajāneyyaṃ, vītamohaṃ vā cittaṃ vītamohaṃ cittan-ti pajāneyyaṃ, saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittan-ti pajāneyyaṃ, vikkhittaṃ vā cittaṃ vikkhittaṃ cittan-ti pajāneyyaṃ, mahaggataṃ vā cittaṃ mahaggataṃ cittan-ti pajāneyyaṃ, amahaggataṃ vā cittaṃ amahaggataṃ cittan-ti pajāneyyaṃ, sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ, anuttaraṃ vā cittaṃ anuttaraṃ cittan-ti pajāneyyaṃ, samāhitaṃ vā cittaṃ samāhitaṃ cittan-ti pajāneyyaṃ, asamāhitaṃ vā cittaṃ asamāhitaṃ cittan-ti pajāneyyaṃ, vimuttaṃ vā cittaṃ vimuttaṃ cittan-ti pajāneyyaṃ, avimuttaṃ vā cittaṃ avimuttaṃ cittan-ti pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: anekavihitaṃ pubbenivāsaṃ anussareyyaṃ, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassampi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto; so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti, iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
(496) So tvaṃ Vaccha yāvad-e ākaṅkhissasi: dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti, iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyan-ti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. 
So tvaṃ Vaccha yāvad-e ākaṅkhissasi: āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti, tatra tatr’ eva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane ti. 
Atha kho āyasmā Vacchagotto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Vacchagotto arahataṃ ahosi. 
Tena kho pana samayena sambahulā bhikkhū Bhagavantaṃ dassanāya gacchanti. 
Addasā kho āyasmā Vacchagotto te bhikkhū dūrato va gacchante, disvā yena te bhikkhū ten’ upasaṅkami, upasaṅkamitvā te bhikkhū etad-(497)avoca: 
Handa kahaṃ pana tumhe āyasmanto gacchathāti. 
-- Bhagavantaṃ kho mayaṃ āvuso dassanāya gacchāmāti. 
-- Tena h’ āyasmanto mama vacanena Bhagavato pāde sirasā vandatha: 
Vacchagotto bhante bhikkhu Bhagavato pāde sirasā vandati evañ-ca vadeti: pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. Evam-āvuso ti kho te bhikkhū āyasmato Vacchagottassa paccassosuṃ. 
Atha kho te bhikkhū yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Āyasmā bhante Vacchagotto Bhagavato pāde sirasā vandati evañ-ca vadeti: 
pariciṇṇo me Bhagavā, pariciṇṇo me Sugato ti. 
-- Pubbe va me bhikkhave Vacchagotto bhikkhu cetasā ceto paricca vidito: tevijjo Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. Devatā pi me etam-atthaṃ ārocesuṃ: tevijjo bhante Vacchagotto bhikkhu mahiddhiko mahānubhāvo ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MAHĀ-VACCHAGOTTASUTTANTAṂ TATIYAṂ.