You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
 
(339) 51. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ. 
Atha kho Pesso ca hatthārohaputto Kandarako ca paribbājako yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Pesso hatthārohaputto Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā Bhagavantaṃ etad-avoca: 
Acchariyaṃ bho Gotama, abbhutaṃ bho Gotama, yāvañ-c’ idaṃ bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito; ye pi te bho Gotama bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhusaṅgho paṭipādito ti. 
-- Evam-etaṃ Kandaraka. 
evam-etaṃ Kandaraka: ye pi te kandaraka ahesuṃ atītam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito; 
ye pi te Kandaraka bhavissanti anāgatam-addhānaṃ arahanto sammāsambuddhā te pi bhagavanto etaparamaṃ yeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhusaṅgho paṭipādito. 
Santi hi Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā. 
Santi pana Kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā santatasīlā santatavuttino nipakā nipakavuttino, te catusu satipaṭṭhānesu supaṭṭhitacittā viharanti, katamesu catusu: 
Idha Kandaraka (340) bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassan-ti. 
Evaṃ vutte Pesso hatthārohaputto Bhagavantaṃ etadavoca: 
Acchariyaṃ bhante, abbhutaṃ bhante, yāva supaññattā c’ ime bhante Bhagavatā cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokapariddavānaṃ samatikkamāya dukkhadomanassānaṃ atthagamāya ñāyassa adhigamāya nibbānassa sacchikiriyāya. 
Mayam-pi hi bhante gihī odātavasanā kālena kālaṃ imesu catusu satipaṭṭhānesu supaṭṭhitacittā viharāma: 
idha mayaṃ bhante kāye kāyānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, vedanāsu vedanānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, citte cittānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ, dhammesu dhammānupassī viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo. 
Ahaṃ hi bhante pahomi hatthidhammaṃ sāretuṃ, yāvatakena antarena Campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati. 
Amhākaṃ pana bhante dāsā ti vā pessā ti vā kammakarā ti vā aññathā ca kāyena samudācaranti aññathā vācāya aññathā ca nesaṃ cittaṃ hoti. 
Acchariyaṃ bhante, abbhutaṃ bhante, yāvañ-c’ idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti. 
Gahanaṃ h’ etaṃ bhante yadidaṃ manussā, uttānakaṃ h’ etaṃ bhante yadidaṃ pasavo ti. 
-- Evaṃ-etaṃ Pessa, evam-etaṃ Pessa, 
(341) gahanaṃ h’ etaṃ Pessa yadidaṃ manussā, uttānakaṃ h’ 
etaṃ Pessa yadidaṃ pasavo. 
Cattāro ’me Pessa puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha Pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto, idha pana Pessa ekacco puggalo parantapo hoti paraparitāpanānuyogam-anuyutto. 
Idha Pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto, idha pana Pessa ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. 
Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto ayaṃ me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto ayam-pi me puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogamanuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. 
-- Kasmā pana te Pessa ime tayo puggalā cittaṃ n’ ārādhentīti. 
-- Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogam-anuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkhūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogam-anuyutto so attānañ-ca parañ-ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti, iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo (342) ca kho ayaṃ bhante puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, iminā me ayaṃ puggalo cittaṃ ārādheti. 
Handa ca dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ Pessa kālaṃ maññasīti. 
Atha kho Pesso hatthārohaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā acirapakkante Pesse hatthārohaputte bhikkhū āmantesi: 
Paṇḍito bhikkhave Pesso hatthārohaputto, mahāpañño bhikkhave Pesso hatthārohaputto; sace bhikkhave Pesso hatthārohaputto muhuttaṃ nisīdeyya yāv’ assāhaṃ ime cattāro puggale vitthārena vibhajāmi, mahatā atthena saṃyutto agamissa. 
Api ca bhikkhave ettāvatā pi Pesso hatthārohaputto mahatā atthena saṃyutto ti. 
-- Etassa Bhagavā kālo, etassa Sugata kālo, yaṃ Bhagavā ime cattāro puggale vittārena vibhajeyya, Bhagavato sutvā bhikkhū dhāressantīti. 
-- Tena hi bhikkhave suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evaṃ bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo acelako hoti muttācāro hatthāpalekhano, na ehibhadantiko na tiṭṭhabhadantiko, nābhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti na kaḷopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittisu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pibati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti -- sattahi pi dattīhi yāpeti; ekāhikam-pi āhāraṃ āhāreti, dvī-(343)hikam-pi āhāraṃ āhāreti -- sattāhikam-pi āhāraṃ āhāreti, iti evarūpaṃ addhamāsikam-pi pariyāyabhattabhojanānuyogamanuyutto viharati. 
So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho va hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti; vanamūlaphalāhāro yāpeti pavattaphalabhojī. 
So sāṇāni pi dhāreti masāṇāni pi dhāreti chavadussāni pi dhāreti paṃsukūlāni pi dhāreti tirīṭāni pi dhāreti ajināni pi dhāreti ajinakkhipam-pi dhāreti kusacīram-pi dhāreti vākacīram-pi dhāreti phalakacīram-pi dhāreti kesakambalam-pi dhāreti vālakambalam-pi dhāreti ulūkapakkham-pi dhāreti. 
Kesamassulocako pi hoti kesamassulocanānuyogam-anuyutto, ubbhaṭṭhako pi hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti, sāyatatiyakam-pi udakorohaṇānuyogam-anuyutto viharati. 
Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogam-anuyutto viharati. 
Ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto: 
Idha bhikkhave ekacco puggalo orabbhiko hoti sūkariko sākuntiko māgaviko luddo macchaghātako coro coraghātako bandhanāgāriko, ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogamanuyutto: 
Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo. 
So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā magavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena. 
So tattha anantarahitāya bhūmiyā haritupattāya seyyaṃ kappeti. 
Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ (344) hoti tena {rājā} yāpeti, yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti, yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti, yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ {jūhanti}, avasesena vacchako yāpeti. 
So evam-āha: 
Ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettikā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyāti. 
Ye pi ’ssa te honti dāsā ti vā pessā ti vā kammakarā ti vā te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogam-anuyutto parantapo ca paraparitāpanānuyogam-anuyutto. 
Katamo ca bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na paraparitāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃveḍī brahmabhūtena attanā viharati: 
Idha bhikkhave Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāram ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan-ti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, 
(345) appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Naccagīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā (346) paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā, 
(347) So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe: amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatrāp’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī (348) evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati bhikkhave puggalo n’ ev’ attantapo nāttaparitāpanānuyogam-anuyutto na parantapo na parapari-(349)tāpanānuyogam-anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. 
Idam-avoca Bhagavā, Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KANDARAKASUTTANTAṂ PAṬHAMAṂ. 
52. Evam-me sutaṃ. 
Ekaṃ samayaṃ āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake. 
Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtaṃ anuppatto hoti kenacid-eva karaṇīyena. 
Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten’ upasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taṃ bhikkhuṃ etad-avoca: 
Kahan-nu kho bhante āyasmā Ānando etarahi viharati, dassanakāmā hi mayan-taṃ āyasmantaṃ Ānandan-ti. Eso gahapati āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake ti. Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taṃ karaṇīyaṃ tīretvā yena Vesālī Beluvagāmako yen’ āyasmā Ānando ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca: 
Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati aparikkhīṇā vā āsavā parikkhayaṃ gacchanti ananuppattaṃ vā anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
-- Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto (350) yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
-- Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
Idha gahapati bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ --pe-- dutiyaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayam-pi kho gahapati tena Bhagavatā jānatā passatā arahatā sammā-(351)sambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu pītiyā ca virāgā --pe-- tatiyaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sukhassa ca pahānā dukkhassa ca pahānā --pe-- catutthaṃ jhānaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Idam-pi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho upekhā cetovimutti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ (352) nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito --pe-- anuttaraṃ yogakkhemaṃ anupāpuṇāti. 
Puna ca paraṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
So iti paṭisañcikkhati: 
Ayam-pi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā, yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tad-aniccaṃ nirodhadhamman-ti pajānāti. 
So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti; no ce āsavānaṃ khayaṃ pāpuṇāti ten’ eva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā. 
Ayaṃ kho gahapati tena Bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ-c’ eva cittaṃ vimuccati aparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. 
Evaṃ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad-avoca: 
Seyyathā pi bhante Ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakid-eva ekādasa (353) nidhimukhāni adhigaccheyya, evam-eva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakid-eva ekādasa amatadvārāni alatthaṃ savanāya. 
Seyyathā pi bhante purisassa agāraṃ ekādasadvāraṃ, so tasmiṃ agāre āditte ekamekena pi dvārena sakkuṇeyya attānaṃ sotthiṃ kātuṃ, evam-eva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekena pi amatadvārena sakkuṇissāmi attānaṃ sotthiṃ kātuṃ. 
Ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti, kiṃ panāhaṃ āyasmato Ānandassa pūjaṃ na karissāmīti. 
Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputtakañ-ca Vesālikañ-ca bhikkhusaṅghaṃ sannipātāpetvā paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi ekamekañ-ca bhikkhuṃ paccekadussayugena acchādesi, āyasmantaṃ Ānandaṃ ticīvarena acchādesi āyasmato ca Ānandassa pañcasataṃ vihāraṃ kārāpesīti. 
AṬṬHAKANĀGARASUTTANTAṂ DUTIYAṂ. 
53. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme. 
Tena kho pana samayena Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Atha kho Kāpilavatthavā Sakyā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Idha bhante Kāpilavatthavānaṃ Sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ anajjhāvutthaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Taṃ bhante Bhagavā paṭhamaṃ paribhuñjatu, Bhagavatā paṭhamaṃ paribhuttaṃ pacchā Kāpilavatthavā Sakyā paribhuñjissanti, tadassa Kāpilavatthavānaṃ Sakyānaṃ dīgharattaṃ hitāya (354) sukhāyāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Kāpilavatthavā Sakyā Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena santhāgāraṃ ten’ upasaṅkamiṃsu, upasaṅkamitvā sabbasanthariṃ santhāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. 
Ekamantaṃ ṭhitā kho Kāpilavatthavā Sakyā Bhagavantaṃ etad-avocuṃ: 
Sabbasanthariṃ santhataṃ bhante santhāgāraṃ, āsanāni paññattāni, udakamaṇiko patiṭṭhāpito, telappadīpo āropito; yassa dāni bhante Bhagavā kālaṃ maññatīti. 
Atha kho Bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena santhāgāraṃ ten’ upasaṅkami, upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. 
Bhikkhusaṅgho pi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi Bhagavantaṃ yeva purakkhatvā. 
Kāpilavatthavā pi kho Sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchāmukhā nisīdiṃsu Bhagavantaṃ yeva purakkhatvā. 
Atha kho Bhagavā Kāpilavatthave Sakke bahu-d-eva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ Ānandaṃ āmantesi: 
Paṭibhātu taṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekho pāṭipado; piṭṭhim-me agilāyati, tam-ahaṃ āyamissāmīti. 
Evaṃ bhante ti kho āyasmā Ānando Bhagavato paccassosi. 
Atha kho Bhagavā catugguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. 
Atha kho āyasmā Ānando Mahānāmaṃ Sakyaṃ āmantesi: 
Idha Mahānāma ariyasāvako sīlasampanno hoti, indriyesu guttadvāro hoti, bhojane mattaññū hoti, jāgariyaṃ anuyutto hoti, sattahi saddhammehi samannāgato hoti, catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Kathañ-ca (355) Mahānāma ariyasāvako sīlasampanno hoti: 
Idha Mahānāma ariyasāvako sīlavā hoti, pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno, aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu. 
Evaṃ kho Mahānāma ariyasāvako sīlasampanno hoti. 
Kathañ-ca Mahānāma ariyasāvako indriyesu guttadvāro hoti: 
Idha Mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī, yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
Evaṃ kho Mahānāma ariyasāvako indriyesu guttadvāro hoti. 
Kathañ-ca Mahānāma ariya sāvako bhojane mattaññū hoti: 
Idha Mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvad-eva imassa kāyassa ṭhitiyā yāpanāya, vihiṃsūparatiyā brahmacariyānuggahāya: 
iti purāṇañ-ca vedanaṃ paṭihaṅkhāmi navañ-ca vedanaṃ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
Evaṃ kho Mahānāma ariyasāvako bhojane mattaññū hoti. 
Kathañ-ca Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti: 
Idha Mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti. 
Evaṃ kho Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti. 
Kathañ-ca Mahānāma (356) ariyasāvako sattahi saddhammehi samannāgato hoti: 
Idha Mahānāma ariyasāvako saddho hoti, saddahati Tathāgatassa bodhiṃ: iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. Hirimā hoti, hirīyati kāyaduccaritena vacīduccaritena manoduccaritena, hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Ottāpī hoti, ottapati kāyaduccaritena vacīduccaritena manoduccaritena, ottapati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā. 
Bahussuto hoti sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā ’ssa dhammā bahussutā honti dhatā vacasā paricitā manasā ’nupekkhitā diṭṭhiyā suppaṭividdhā. 
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya, thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Satimā hoti paramena satinepakkena samannāgato, cirakatam-pi cirabhāsitam-pi saritā anussaritā. 
Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Evaṃ kho Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. 
Kathañ-ca Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī: 
Idha Mahānāma ariyasāvako vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ --pe-- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
Evaṃ kho Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. 
Yato kho Mahānāma ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi (357) samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Seyyathā pi Mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā, tān’ assu kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni; kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya: aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyun-ti, atha kho bhabbā va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ. 
Evam-eva kho Mahānāma yato ariyasāvako evaṃ sīlasampanno hoti, evaṃ indriyesu guttadvāro hoti, evaṃ bhojane mattaññū hoti, evaṃ jāgariyaṃ anuyutto hoti, evaṃ sattahi saddhammehi samannāgato hoti, evaṃ catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī, ayaṃ vuccati Mahānāma ariyasāvako sekho pāṭipado apuccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati; ayam-assa paṭhamā 
’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti; ayam-assa dutiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Sa kho so Mahānāma ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ bhayā anāsavaṃ cetovimuttiṃ paññavimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā (358) upasampajja viharati; ayam-assa tatiyā ’bhinibbhidā hoti {kukkuṭacchāpakasse^va} aṇḍakosamhā. 
Yam-pi Mahānāma ariyasāvako sīlasampanno hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasavako indriyesu guttadvāro hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako bhojane mattaññū hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako jāgariyaṃ anuyutto hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idam-pi ’ssa hoti caraṇasmiṃ. 
Yam-pi Mahānāma ariyasāvako catunnaṃ jhānānaṃ abhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idam-pi ’ssa hoti caraṇasmiṃ. 
Yañ-ca kho Mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti, idam-pi ’ssa hoti vijjāya. 
Yam-pi Mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, idam-pi ’ssa hoti vijjāya. 
Ayaṃ vuccati Mahānāma ariyasāvako vijjāsampanno iti pi, caraṇasampanno iti pi, vijjācaraṇasampanno iti pi. Brahmunā p’ esā Mahānāma Sanaṅkumārena gāthā bhāsitā: 
Khattiyo seṭṭho jane tasmiṃ ye gottapaṭisārino, vijjācaraṇasampanno so seṭṭho devamānuse ti. 
Sā kho pan’ esā Mahānāma Brahmunā Sanaṅkumārena gāthā sugītā na duggītā, subhāsitā na dubbhāsitā, atthasaṃhitā no anatthasaṃhitā, anumatā Bhagavatā ti. 
Atha kho Bhagavā uṭṭhahitvā āyasmantaṃ Ānandaṃ āmantesi: 
Sādhu sādhu Ānanda, sādhu kho tvaṃ Ānanda Kāpilavatthavānaṃ Sakyānaṃ sekhaṃ pāṭipadaṃ abhāsīti. 
(359) Idam-avoca āyasmā Ānando, samanuñño satthā ahosi. 
Attamanā Kāpilavatthavā Sakyā āyasmato Ānandassa bhāsitaṃ abhinandun-ti. 
SEKHASUTTANTAṂ TATIYAṂ. 
54. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅguttarāpesu viharati; Āpaṇaṃ nāma Aṅguttarāpānaṃ nigamo. 
Atha kho Bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Āpaṇaṃ piṇḍāya pāvisi. 
Āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yen’ aññataro vanasaṇḍo ten’ upasaṅkami divāvihārāya, taṃ vanasaṇḍaṃ ajjhogāhitvā aññatarasmiṃ rukkhamūle nisīdi. 
Potaliyo pi kho gahapati sampannanivāsapāvuraṇo chattupāhanāhi jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo ten’ upasaṅkami, taṃ vanasaṇḍaṃ ajjhogāhitvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Potaliyaṃ gahapatiṃ Bhagavā etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Dutiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsaṇāni, sace ākaṅkhasi nisīdāti. 
Dutiyam-pi kho Potaliyo gahapati: 
gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano tuṇhī ahosi. 
Tatiyam-pi kho Bhagavā Potaliyaṃ gahapatiṃ etad-avoca: 
Saṃvijjante kho gahapati āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Potaliyo gahapati: gahapativādena maṃ samaṇo Gotamo samudācaratīti kupito anattamano Bhagavantaṃ etad-avoca: 
Ta-y-idaṃ (360) bho Gotama na-cchannaṃ, ta-y-idaṃ na-ppatirūpaṃ, yaṃ maṃ tvaṃ gahapativādena samudācarasīti. 
-- Te hi te gahapati ākārā te liṅgā te nimittā yathā taṃ gahapatissāti. 
-- Tathā hi pana me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Idha me bho Gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabban-taṃ puttānaṃ dāyajjaṃ niyyātaṃ, tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi. 
Evaṃ kho me bho Gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnā ti. 
-- Aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadasi aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti, katame aṭṭha: 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo, dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ, saccaṃ vācaṃ nissāya musāvādo pahātabbo, apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā, agiddhilobhaṃ nissāya giddhilobho pahātabbo, anindārosaṃ nissāya nindāroso pahātabbo, akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo, anatimānaṃ nissāya atimāno pahātabbo. 
Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti. 
-- Ye ’me bhante Bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti, sādhu me bhante Bhagavā ime aṭṭha dhamme vitthārena vibhajatu anukampaṃ upādāyāti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
(361) Apāṇātipātaṃ nissāya pāṇāṭipāto pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pāṇātipātī assaṃ, attā pi maṃ upavadeyya pāṇātipātapaccayā, anuvicca viññū garaheyyuṃ pāṇātipātapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto, ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apāṇātipātaṃ nissāya pāṇātipāto pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana adinnādāyī assaṃ, attā pi maṃ upavadeyya adinnādānapaccayā, anuvicca viññū garaheyyuṃ adinnādānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā adinnādānapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nivaraṇaṃ yadidaṃ adinnādānaṃ, ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā adinnādānā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Dinnādānaṃ nissāya adinnādānaṃ pahātabban-ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahepati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu musāvādī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana musāvādī assaṃ, attā pi maṃ upavadeyya musāvādapaccayā, anuvicca viññū garaheyyuṃ musāvādapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā musāvādapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musā-(362)vādo, ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Saccaṃ vācaṃ nissāya musāvādo pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu pisuṇāvāco assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana pisuṇāvāco assaṃ, attā pi maṃ upavadeyya pisuṇāvācāpaccayā, anuvicca viññū garaheyyuṃ pisuṇāvācāpaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā pisuṇāvācāpaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇā vācā, ye ca pisuṇāvācāpaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana giddhilobhī assaṃ, attā pi maṃ upavadeyya giddhilobhapaccayā, anuvicca viññū garaheyyuṃ giddhilobhapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā giddhilobhapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho, ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā agiddhilobhissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Agiddhilobhaṃ nissāya giddhilobho pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu nindārosī assaṃ tesāhaṃ saṃyojanānaṃ (363) pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana nindārosī assaṃ, attā pi maṃ upavadeyya nindārosapaccayā, anuvicca viññū garaheyyuṃ nindārosapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā nindārosapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso, ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anindārosissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anindārosaṃ nissāya nindāroso pahātabbo ti iti yantaṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana kodhupāyāsī assaṃ, attā pi maṃ upavadeyya kodhupāyāsapaccayā, anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā. 
Etad-eva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhupāyāso, ye ca kodhupāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā akodhupāyāsissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo ti iti yan-taṃ vuttaṃ idametaṃ paṭicca vuttaṃ. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti kho pan’ etaṃ vuttaṃ, kiñ-c’ etaṃ paṭicca vuttaṃ: 
Idha gahapati ariyasāvako iti paṭisañcikkhati: 
Yesaṃ kho ahaṃ saṃyojanānaṃ hetu atimānī assaṃ tesāhaṃ saṃyojanānaṃ pahānāya samucchedāya paṭipanno; ahañ-c’ eva kho pana atimānī assaṃ, attā pi maṃ upavadeyya atimānapaccayā, anuvicca viññū garaheyyuṃ atimānapaccayā, kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā atimānapaccayā. 
Etadeva kho pana saṃyojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno, ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anatimānissa evaṃ-sa te āsavā vighātapariḷāhā na honti. 
Anatimānaṃ nissāya atimāno pahātabbo ti iti yan-taṃ vuttaṃ idam-etaṃ paṭicca vuttaṃ. 
(364) Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena vibhattā ye ariyassa vinaye vohārasamucchedāya saṃvattanti, na tv-eva tāva ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Yathākathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Sādhu me bhante Bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hotīti. 
-- Tena hi gahapati suṇāhi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Potaliyo gahapati Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi gahapati kukkuro jighacchādubbalyapareto goghātakasūnaṃ paccupaṭṭhito assa, tam-enaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchubheyya; taṃ kimmaññasi gahapati: api nu so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palikhādanto jighacchādubbalyaṃ paṭivineyyāti. 
-- No h’ etaṃ bhante, taṃ kissa hetu: aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ, yāvad-eva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṭṭhikaṅkalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gijjho vā kaṅko vā kulalo vā maṃsapesiṃ ādāya uḍḍayeyya, tam-enaṃ gijjhā pi kaṅkā pi kulalā pi anupatitvā anupatitvā vitaccheyyuṃ virājeyyuṃ; 
taṃ kim-maññasi gahapati: sace so gijjho vā kaṅko vā kulalo vā taṃ maṃsapesiṃ na khippam-eva paṭinissajeyya so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Maṃsapesūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti (365) evam-etaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso ādittaṃ tiṇukkaṃ ādāya paṭivātaṃ gaccheyya; taṃ kim-maññasi gahapati: sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippam-eva paṭinissajeyya tassa sā ādittā tiṇukkā hatthaṃ vā daheyya bāhaṃ vā daheyya aññataraṃ vā aṅgapaccaṅgaṃ daheyya, so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhan-ti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Tiṇukkūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo, tam-enaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ; taṃ kim-maññasi gahapati: api nu so puriso iti c’ iti c’ eva kāyaṃ sannāmeyyāti. 
-- Evaṃ bhante, taṃ kissa hetu: viditaṃ hi bhante tassa purisassa: imañ-ca ahaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan-ti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Aṅgārakāsūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso supinakaṃ passeyya, ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ, so paṭibuddho na kiñci passeyya, evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Supinakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tam-ev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati puriso yācitakaṃ bhogaṃ yācitvā (366) yānaṃ poroseyyaṃ pavaramaṇikuṇḍalaṃ so tehi yācitakehi bhogehi purakkhato parivuto antarāpaṇaṃ paṭipajjeyya, tamenaṃ jano disvā evaṃ vadeyya: bhogī vata bho puriso, evaṃkira bhogino bhogāni bhuñjantīti, tam-enaṃ sāmikā yattha yatth’ eva passeyyuṃ tattha tatth’ eva sāni hareyyuṃ; taṃ kim-maññasi gahapati: alan-nu kho tassa purisassa aññathattāyāti. 
-- Evaṃ bhante, taṃ kissa hetu: sāmino hi bhante sāni harantīti. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Yācitakūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evam-etaṃ yathābhūtaṃ sammappaññāya disvā --pe-- tamev’ upekhaṃ bhāveti. 
Seyyathā pi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo, tatr’ assa rukkho sampannaphalo ca upapannaphalo ca, na cāssu kānici phalāni bhūmiyaṃ patitāni, atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañ-ca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, jānāmi kho panāhaṃ rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ ārohitvā yāvadatthañ-ca khādeyya ucchaṅgañ-ca pūreyya. 
Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya, so taṃ vanasaṇḍaṃ ajjhogāhitvā taṃ rukkhaṃ passeyya sampannaphalañ-ca upapannaphalañca, tassa evam-assa: ayaṃ kho rukkho sampannaphalo ca upapannaphalo ca, na-tthi ca kānici phalāni bhūmiyaṃ patitāni, na kho panāhaṃ jānāmi rukkhaṃ ārohituṃ, yan-nūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañ-ca khādeyyaṃ ucchaṅgañ-ca pūreyyan-ti; so taṃ rukkhaṃ mūlato chindeyya. 
Taṃ kim-maññasi gahapati: asu yo so puriso paṭhamaṃ rukkhaṃ ārūḷho sace so na khippam-eva oroheyya tassa so rukkho papatanto hatthaṃ vā bhañjeyya pādaṃ vā bhañjeyya aññataraṃ vā aṅgapaccaṅgam bhañjeyya, so tato-(367)nidānaṃ maraṇaṃ va nigaccheyya maraṇamattaṃ vā dukkhanti. 
-- Evaṃ bhante. 
-- Evam-eva kho gahapati ariyasāvako iti paṭisañcikkhati: 
Rukkhaphalūpamā kāmā vuttā Bhagavatā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo ti evametaṃ yathābhūtaṃ sammappaññāya disvā yā ’yaṃ upekhā nānattā nānattasitā taṃ abhinivajjetvā yā ’yaṃ upekhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tam-ev’ upekhaṃ bhāveti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
Sa kho so gahapati ariyasāvako imaṃ yeva anuttaraṃ upekhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. 
Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti. 
Taṃ kim-maññasi gahapati: yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti, api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassasīti. 
-- Ko cāhaṃ bhante ko ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo. 
Ārakā ’haṃ bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā. 
Mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīye va samāne ājānīyā ti amaññimha, anājānīye va samāne ājānīyabhojanaṃ bhojimha, anājānīye va samāne ājānīyaṭṭhāne ṭhapimha; bhikkhū pana-mayaṃ bhante ājānīye va samāne anājānīyā ti amaññimha, ājānīye va samāne anājānīyabhojanaṃ bhojimha, ājānīye va samāne anājānīyaṭṭhāne ṭhapimha. 
Idāni pana mayaṃ bhante añña-(368)titthiye paribbājake anājānīye va samāne anājānīyā ti jānissāma, anājānīye va samāne anājānīyabhojanaṃ bhojissāma, anājānīye va samāne anājānīyaṭṭhāne ṭhapissāma; bhikkhū pana mayaṃ bhante ājānīye va samāne ājānīyā ti jānissāma, ājānīye va samāne ājānīyabhojanaṃ bhojissāma, ājānīye va samāne ājānīyaṭṭhāne ṭhapissāma. 
Ajanesi vata me bhante Bhagavā samaṇesu samaṇapemaṃ, samaṇesu samaṇappasādaṃ, samaṇesu samaṇagāravaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
POTALIYASUTTANTAṂ CATUTTHAṂ. 
55. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Jīvakassa Komārabhaccassa ambavane. 
Atha kho Jīvako Komārabhacco yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Sutam-{metaṃ} bhante: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti Ye te bhante evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, kacci te bhante Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādāṇuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
--(369) Ye te Jīvaka evam-āhaṃsu: samaṇaṃ Gotamaṃ uddissa pāṇaṃ ārabhanti, taṃ samaṇo Gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamman-ti, na me te vuttavādino abbhācikkhanti ca pana man-te asatā abhūtena. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ aparibhogan-ti vadāmi: 
diṭṭhaṃ sutaṃ parisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ aparibhogan-ti vadāmi. 
Tīhi kho ahaṃ Jīvaka ṭhānehi maṃsaṃ paribhogan-ti vadāmi: adiṭṭhaṃ asutaṃ aparisaṅkitaṃ. 
Imehi kho ahaṃ Jīvaka tīhi ṭhānehi maṃsaṃ paribhogan-ti vadāmi. 
idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ {metaṃ} bhante: 
Brahmā mettāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante mettāvihārī ti. 
-- Yena kho Jīvaka rāgena yena (370) dosena yena mohena byāpādavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Idha Jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. 
So karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā --pe-- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Tam-enaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. 
Ākaṅkhamāno va Jīvaka bhikkhu adhivāseti. 
So tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaram-ādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ ten’ upasaṅkamati, upasaṅkamitvā paññatte āsane nisīdati, tam-enaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati. 
Tassa na evaṃ hoti: sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati, aho vata māyaṃ gahapati vā gahapatiputto vā āyatim-pi evarūpena paṇītena piṇḍapātena pariviseyyāti, evaṃ pi ’ssa na hoti. 
So taṃ piṇḍapātaṃ agathito amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati. 
Taṃ kim-maññasi Jīvaka: api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. 
-- No h’ etaṃ bhante. 
-- Nanu so Jīvaka bhikkhu tasmiṃ samaye anavajjaṃ yeva āhāraṃ āhāretīti. 
-- Evaṃ bhante. 
Sutaṃ metaṃ bhante: 
Brahmā upekhāvihārī ti. 
Tam-me idaṃ bhante Bhagavā sakkhi diṭṭho, Bhagavā hi bhante upekhāvihārī ti. 
-- Yena kho Jīvaka rāgena yena dosena yena mohena vihesāvā assa arativā assa paṭighavā assa so rāgo so doso so moho Tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvakato āyatiṃ anuppādadhammo. 
Sace kho te Jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi (371) te etan-ti. 
-- Etad-eva kho pana me bhante sandhāya bhāsitaṃ. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati: 
Yam-pi so evam-āha: gacchatha amukaṃ nāma pāṇaṃ ānethāti, iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo galappavedhakena ānīyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so evam-āha: gacchatha imaṃ pāṇaṃ ārabhathāti, iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so pāṇo ārabhiyamāno dukkhaṃ domanassaṃ paṭisaṃvedeti, iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati; yam-pi so Tathāgataṃ vā Tathāgatasāvakaṃ vā akappiyena āsādeti, iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati. 
Yo kho Jīvaka Tathāgataṃ vā Tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. 
Evaṃ vutte Jīvako Komārabhacco Bhagavantaṃ etad-avoca: 
Acchariyaṃ bhante, abbhutaṃ bhante. 
Kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti, anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti. 
Abhikkantaṃ bhante, abhikkantaṃ bhante --pe-- upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
JĪVAKASUTTANTAṂ PAÑCAMAṂ. 
56. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati Pāvārikambavane. 
Tena kho pana samayena Nigaṇṭho Nātaputto Nāḷandāyaṃ paṭivasati mahatiyā nigaṇṭhaparisāya saddhiṃ. 
Atha kho Dīghatapassī nigaṇṭho Nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Pāvārikambavanaṃ yena Bhagavā ten’ upasaṅkami, 
(372) upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Saṃvijjante kho Tapassi āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Dīghatapassī nigaṇṭho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Dīghatapassiṃ nigaṇṭhaṃ Bhagavā etad-avoca: 
Kati pana Tapassi Nigaṇṭho Nātaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa kammaṃ kamman-ti paññāpetuṃ, daṇḍaṃ daṇḍanti kho āvuso Gotama āciṇṇaṃ Nigaṇṭhassa Nātaputtassa paññāpetun-ti -- Kati pana Tapassi Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho āvuso Gotama Nigaṇṭho Nātaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍan-ti. 
-- Kiṃ pana Tapassi aññad-eva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Aññad-eva āvuso Gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍan-ti. 
-- Imesaṃ pana Tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍan-ti. 
-- Imesaṃ kho āvuso Gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ Nigaṇṭho Nātaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍaṃ no tathā manodaṇḍan-ti. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmi. 
-- Kāyadaṇḍan-ti Tapassi vadesi. 
-- Kāyadaṇḍan-ti āvuso Gotama vadāmīti. 
Itiha Bhagavā Dīghatapassiṃ nigaṇṭhaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpesi. 
(373) Evaṃ vutte Dīghatapassī nigaṇṭho Bhagavantaṃ etadavoca: 
Tvaṃ pan’ āvuso Gotama kati daṇḍāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Na kho Tapassi āciṇṇaṃ Tathāgatassa daṇḍaṃ daṇḍan-ti paññāpetuṃ, kammaṃ kamman-ti kho Tapassi āciṇṇaṃ Tathāgatassa paññāpetun-ti. 
-- Tvaṃ pan’ āvuso Gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā ti. 
-- Tīṇi kho ahaṃ Tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokamman-ti. 
-- Kiṃ pan’ āvuso Gotama aññad-eva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Aññad-eva Tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokamman-ti. 
-- Imesaṃ pan’ āvuso Gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokamman-ti. 
-- Imesaṃ kho ahaṃ Tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā kāyakammaṃ no tathā vacīkamman-ti. 
-- Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmi --pe--. Manokamman-ti āvuso Gotama vadesi. 
-- Manokamman-ti Tapassi vadāmīti. 
Itiha Dīghatapassī nigaṇṭho Bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā uṭṭhāy’ āsanā yena Nigaṇṭho Nātaputto ten’ upasaṅkami. 
Tena kho pana samayena Nigaṇṭho Nātaputto mahatiyā mahatiyā gihiparisāya saddhiṃ nisinno hoti bālakiniyā Upālipamukhāya. 
Addasā kho Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Handa kuto nu tvaṃ Tapassi āgacchasi divā divassāti. 
-- Ito hi kho ahaṃ bhante āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Ahu pana te Tapassi samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo (374) ti. 
-- Ahu kho me bhante samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te Tapassi ahu samaṇena Gotamena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Dīghatapassī nigaṇṭho yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Nigaṇṭhassa Nātaputtassa ārocesi. 
Evaṃ vutte Nigaṇṭho Nātaputto Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Sādhu sādhu Tapassi, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Evaṃ vutte Upāli gahapati Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ bhadantena Tapassinā samaṇassa Gotamassa byākataṃ; kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi. 
Sace me samaṇo Gotamo tathā patiṭṭhissati yathā bhadantena Tapassinā patiṭṭhāpitaṃ, seyyathā pi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi; seyyathā pi nāma balavā soṇḍikādhutto vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchādeyya evam-evāhaṃ samaṇaṃ Gotamaṃ vādena vādaṃ odhu-(375)nissāmi niddhunissāmi nicchādessāmi; seyyathā pi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhitvā saṇadhovikaṃ nāma kiḷitajātaṃ kiḷati evam-evāhaṃ samaṇaṃ Gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. 
Handa cāhaṃ bhante gacchāmi samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. 
-- Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvathusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ vutte Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya; samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gacchā tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. Dutiyam-pi kho --pe-- tatiyampi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etadavoca: 
Na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Gaccha tvaṃ gahapati samaṇassa Gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi; ahaṃ vā hi gahapati samaṇassa Gotamassa vādaṃ āropeyyaṃ Dīghatapassī vā nigaṇṭho tvaṃ vā ti. 
Evaṃ bhante ti kho Upāli gahapati Nigaṇṭhassa Nataputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Pāvārikambavanaṃ (376) yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Upāli gahapati Bhagavantaṃ etad-avoca: 
Āgamā nu khv-idha bhante Dīghatapassī nigaṇṭho ti. 
-- Āgamā khv-idha gahapati Dīghatapassī nigaṇṭho ti. 
-- Ahu pana te bhante Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Ahu kho me gahapati Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. 
-- Yathākathaṃ pana te bhante ahu Dīghatapassinā nigaṇṭhena saddhiṃ kocid-eva kathāsallāpo ti. Atha kho Bhagavā yāvatako ahosi Dīghatapassinā nigaṇṭhena saddhiṃ kathāsallāpo taṃ sabbaṃ Upālissa gahapatissa ārocesi. 
Evaṃ vutte Upāli gahapati Bhagavantaṃ etad-avoca: 
Sādhu sādhu bhante Tapassī, yathā taṃ sutavatā sāvakena samma-d-eva satthu sāsanaṃ ājānantena evam-evaṃ Dīghatapassinā nigaṇṭhena Bhagavato byākataṃ, kiṃ hi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpo ti. 
-- Sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Taṃ kim-maññasi gahapati: idh’ assa nigaṇṭho ābādhiko dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī, so sītodakaṃ alabhamāno kālaṃ kareyya. 
Imassa pana gahapati Nigaṇṭho Nātaputto katthūpapattiṃ paññāpetīti. 
-- Atthi bhante Manosattā nāma devā, tattha so upapajjati, taṃ kissa hetu: asu hi bhante manopaṭibaddho kālaṃ karotīti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi (377) gahapati: idh’ assa nigaṇṭho cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyuto sabbavāridhuto sabbavāriphuṭo, so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghātaṃ āpādeti. 
Imassa pana gahapati Nigaṇṭho Nātaputto kaṃ vipākaṃ paññāpetīti. 
-- Asañcetanikaṃ bhante Nigaṇṭho Nātaputto no mahāsāvajjaṃ paññāpetīti. 
-- Sace pana gahapati cetetīti. 
-- Mahāsāvajjaṃ bhante hotīti. 
-- Cetanaṃ pana gahapati Nigaṇṭho Nātaputto kismiṃ paññāpetīti. 
-- Manodaṇḍasmiṃ bhante ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
Taṃ kim-maññasi gahapati: ayaṃ Nāḷandā iddhā c’ 
eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Evaṃ bhante, ayaṃ Nāḷandā iddhā c’ eva phītā ca, bahujanā ākiṇṇamanussā ti. 
-- Taṃ kim-maññasi gahapati: idha puriso āgaccheyya ukkhittāsiko, so evaṃ vadeyya: 
Ahaṃ yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ karissāmīti. 
Taṃ kimmaññasi gahapati: pahoti nu kho so puriso yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātun-ti. 
-- Dasa pi bhante purisā vīsatim-pi purisā tiṃsam-pi purisā cattārīsam-pi purisā paññāsam-pi purisā na-ppahonti yāvatikā imissā Nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kātuṃ, kiṃ hi sobhati eko chavo puriso ti. 
-- Taṃ kim-maññasi gahapati: idh’ āgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto, so evaṃ vadeyya: 
Ahaṃ imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. 
Taṃ kim-maññasi gahapati: pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ Nāḷandaṃ ekena manopadosena bhasmaṃ (378) kātun-ti. 
-- Dasa pi bhante Nāḷandā vīsatim-pi Nāḷandā tiṃsam-pi Nāḷandā cattārīsam-pi Nāḷandā paññāsam-pi Nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto ekena manopadosena bhasmaṃ kātuṃ, kiṃ hi sobhati ekā chavā Nāḷandā ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
-- Kiñcāpi bhante Bhagavā evam-āha, atha kho kāyadaṇḍo va mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā, no tathā vacīdaṇḍo no tathā manodaṇḍo ti. 
-- Taṃ kim-maññasi gahapati: sutan-te: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Evaṃ bhante, sutaṃ me: 
Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti.- Taṃ kim-maññasi gahapati: kinti te sutaṃ: kena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Sutaṃ metaṃ bhante: isīnaṃ manopadosena taṃ Daṇḍakāraññaṃ Kāliṅgāraññaṃ Mejjhāraññaṃ Mātaṅgāraññaṃ araññaṃ araññabhūtan-ti. 
-- Gahapati gahapati, manasikaritvā kho gahapati byākarohi, na kho te sandhīyati purimena vā pacchimaṃ pacchimena vā purimaṃ. 
Bhāsitā kho pana te gahapati esā vācā: sacce ahaṃ bhante patiṭṭhāya mantessāmi, hotu no ettha kathāsallāpo ti. 
Purimen’ evāhaṃ bhante opammena Bhagavato attamano abhiraddho, api cāhaṃ imāni Bhagavato vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ Bhagavantaṃ paccanīkātabbaṃ amaññissaṃ. 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi (379) dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ Nāḷandaṃ paṭākaṃ parihareyyuṃ: 
Upāl’ amhākaṃ gahapati sāvakattūpagato ti. Atha ca pana maṃ Bhagavā evam-āha: 
Anuviccakāraṃ kho gahapati karohi, anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti. 
Esāhaṃ bhante dutiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
-- Iminā p’ ahaṃ bhante Bhagavato bhiyyosomattāya attamano abhiraddho yaṃ maṃ Bhagavā evam-āha: 
Dīgharattaṃ kho te gahapati nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena nesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsīti. 
Sutaṃ metaṃ bhante: 
Samaṇo Gotamo evam-āha: mayham-eva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ, mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ, mayham-eva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ, mayham-eva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalan-ti. Atha ca pana maṃ Bhagavā nigaṇṭhesu pi dāne samādapeti. 
Api ca bhante mayam-ettha kālaṃ jānissāma. 
Esāhaṃ bhante tatiyam-pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca, upāsakaṃ maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
Atha kho Bhagavā Upālissa gahapatissa ānupubbikathaṃ kathesi, seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Upāliṃ gahapatiṃ (380) kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. 
Seyyathā pi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ samma-d-eva rajanaṃ patigaṇheyya, evam-evaṃ Upālissa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: yaṃ kiñci samudayadhammaṃ sabban-taṃ nirodhadhamman-ti. 
Atha kho Upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane Bhagavantaṃ etad-avoca: 
Handa ce dāni mayaṃ bhante gacchāma, bahukiccā mayaṃ bahukaraṇīyā ti. 
-- Yassa dāni tvaṃ gahapati kālaṃ maññasīti. 
Atha kho Upāli gahapati Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā dovārikaṃ āmantesi: 
Ajjatagge samma dovārika āvarāmi dvāraṃ ni aṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace koci nigaṇṭho āgacchati tam-enaṃ tvaṃ evaṃ vadeyyāsi: tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paccassosi. 
Assosi kho Dīghatapassī nigaṇṭho: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. Atha kho Dīghatapassī nigaṇṭho yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagacchey-(381)yāti. 
Dutiyam-pi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Sutaṃ metaṃ bhante: 
Upāli kira gahapati samaṇassa Gotamassa sāvakattaṃ upagato ti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
-- Handāhaṃ bhante gacchāmi yāva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
-- Gaccha tvaṃ Tapassi jānāhi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Dīghatapassī nigaṇṭho yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Dīghatapassiṃ nigaṇṭhaṃ dūrato va āgacchantaṃ, disvāna Dīghatapassiṃ nigaṇṭhaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha. 
etth’ eva te āharissantīti. 
Na me āvuso piṇḍakena attho ti vatvā tato paṭinivattitvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyyāti. 
Dutiyampi kho --pe-- tatiyam-pi kho Dīghatapassī nigaṇṭho Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saccaṃ yeva kho bhante yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ (382) upagato. 
Etaṃ kho te ahaṃ bhante nālatthaṃ: na kho metaṃ bhante ruccati yaṃ Upāli gahapati samaṇassa Gotamassa vādaṃ āropeyya, samaṇo hi bhante Gotamo māyāvī, āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti. 
Āvaṭṭo kho te bhante Upāli gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
-- Aṭṭhānaṃ kho etaṃ Tapassi anavakāso yaṃ Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagaccheyya, ṭhānañ-ca kho etaṃ vijjati yaṃ samaṇo Gotamo Upālissa gahapatissa sāvakattaṃ upagaccheyya. 
Handa cāhaṃ Tapassi gacchāmi yāva sāmaṃ yeva jānāmi yadi vā Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato yadi vā no ti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena Upālissa gahapatissa nivesanaṃ ten’ upasaṅkami. 
Addasā kho dovāriko Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ, disvāna Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tiṭṭha bhante, mā pāvisi, ajjatagge Upāli gahapati samaṇassa Gotamassa sāvakattaṃ upagato, āvaṭaṃ dvāraṃ nigaṇṭhānaṃ nigaṇṭhīnaṃ, anāvaṭaṃ dvāraṃ Bhagavato bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ; sace te bhante piṇḍakena attho etth’ eva tiṭṭha, etth’ eva te āharissantīti. 
-- Tena hi samma dovārika yena Upāli gahapati ten’ upasaṅkama, upasaṅkamitvā Upāliṃ gahapatiṃ evaṃ vadehi: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. Evaṃ bhante ti kho dovāriko Nigaṇṭhassa Nātaputtassa paṭissutvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Nigaṇṭho bhante Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito, so te dassanakāmo ti. 
-- Tena hi samma dovārika majjhimāya dvārasālāya āsanāni paññāpehīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena Upāli gahapati ten’ upasaṅkami, upasaṅkamitvā Upāliṃ gahapatiṃ etad-avoca: 
Paññattāni kho te bhante majjhimāya dvārasālāya āsanāni, yassa dāni kālaṃ maññasīti. 
Atha kho Upāli gahapati yena (383) majjhimā dvārasālā ten’ upasaṅkami, upasaṅkamitvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha nisīditvā dovārikaṃ āmantesi: 
Tena hi samma dovārika yena Nigaṇṭho Nātaputto ten’ upasaṅkama, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ evaṃ vadehi: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Evaṃ bhante ti kho dovāriko Upālissa gahapatissa paṭissutvā yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Upāli bhante gahapati evam-āha: 
Pavisa kira bhante sace ākaṅkhasīti. 
Atha kho Nigaṇṭho Nātaputto mahatiyā nigaṇṭhaparisāya saddhiṃ yena majjhimā dvārasālā ten’ upasaṅkami. 
Atha kho Upāli gahapati yaṃ sudaṃ pubbe va yato passati Nigaṇṭhaṃ Nātaputtaṃ dūrato va āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca taṃ uttarāsaṅgena pamajjitvā pariggahetvā nisīdāpeti, so dāni yaṃ tattha āsanaṃ aggañ-ca seṭṭhañ-ca uttamañ-ca paṇītañ-ca tattha sāmaṃ nisīditvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Saṃvijjante kho bhante āsanāni, sace ākaṅkhasi nisīdāti. 
Evaṃ vutte Nigaṇṭho Nātaputto Upāliṃ gahapatiṃ etad-avoca: 
Ummatto si tvaṃ gahapati, datto si tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Seyyathā pi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya, seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi āgaccheyya, evam-eva kho tvaṃ gahapati: gacchām’ ahaṃ bhante samaṇassa Gotamassa vādaṃ āropessāmīti gantvā mahatā si vādasaṅghāṭena paṭimukko āgato. 
Āvaṭṭo si kho tvaṃ gahapati samaṇena Gotamena āvaṭṭaniyā māyāyāti. 
Bhaddikā bhante āvaṭṭanī māyā, kalyāṇī bhante āvaṭṭanī māyā. 
Piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānam-pi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya. 
Sabbe ce pi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ assa khattiyānaṃ dīgharattaṃ (384) hitāya sukhāya. 
Sabbe ce pi bhante brāhmaṇā --pe-- vessā --pe-- suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānaṃ p’ 
assa suddānaṃ dīgharattaṃ hitāya sukhāya. 
Sadevako ce pi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya sadevakassa p’ assa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya. 
Tena hi bhante upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuddhassa mahallakassa daharā māṇavikā pajāpatī ahosi gabbhinī upavijaññā. 
Atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Dutiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Dutiyam-pi kho bhante so brāhmaṇo taṃ māṇavikaṃ etad-avoca: 
Āgamehi tāva bhoti yāva vijāyasi; sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kiṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati; sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kiṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. 
Tatiyam-pi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca: 
Gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kiṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti. 
Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kiṇitvā ānetvā taṃ māṇavikaṃ etad-avoca: 
Ayan-te bhoti āpaṇā makkaṭac-(385)chāpako kiṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti. 
Evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etad-avoca: 
Gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkama, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ evaṃ vadehi: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto taṃ makkaṭacchāpakaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho, no ākoṭanakkhamo no vimajjanakkhamo ti. Evam-eva kho bhante bālānaṃ nigaṇṭhānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ, no anuyogakkhamo no vimajjanakkhamo. 
Atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena Rattapāṇi rajakaputto ten’ upasaṅkami, upasaṅkamitvā Rattapāṇiṃ rajakaputtaṃ etad-avoca: 
Icchām’ ahaṃ samma Rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rañjitaṃ ākoṭitapaccākoṭitaṃ ubhatobhāgavimaṭṭhan-ti. Evaṃ vutte bhante Rattapāṇi rajakaputto taṃ brāhmaṇaṃ etad-avoca: 
Idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañ-c’ eva ākoṭanakkhamañca vimajjanakkhamañ-cāti. 
Evam-eva kho bhante tassa Bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo c’ eva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti. 
Sarājikā kho taṃ gahapati parisā evaṃ jānāti: 
Upāli gahapati Nigaṇṭhassa Nātaputtassa sāvako ti; kassa taṃ gahapati sāvakaṃ dhāremāti. 
Evaṃ vutte Upāli gahapati uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā (386) ten’ añjalim-paṇāmetvā Nigaṇṭhaṃ Nātaputtaṃ etad-avoca: 
Tena hi bhante suṇohi yassāhaṃ sāvako: 
Dhīrassa vigatamohassa pabhinnakhilassa vijitavijayassa anighassa susamacittassa vuddhasīlassa sādhupaññassa vessantarassa vimalassa Bhagavato tassa sāvako ’ham-asmi. 
Akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasārīrassa narassa anopamassa virajassa Bhagavato tassa sāvako ’ham-asmi. 
Asaṃsayassa kusalassa venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa mānacchidassa vīrassa Bhagavato tassa sāvako ’ham-asmi. 
Nisabhassa appameyyassa gambhīrassa monapattassa khemaṃkarassa vedassa dhammaṭṭhassa saṃvutattassa saṅgātigassa muttassa Bhagavato tassa sāvako ’ham-asmi. 
Nāgassa pantasenassa khīṇasaṃyojanassa muttassa paṭimantakassa dhonassa pannadhajassa vītarāgassa dantassa nippapañcassa Bhagavato tassa sāvako ’ham-asmi. 
Isisattamassa akuhassa tevijjassa brahmapattassa nahātakassa padakassa passaddhassa viditavedassa purindadassa sakkassa Bhagavato tassa sāvako ’ham-asmi. 
Ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satīmato vipassissa anabhinatassa no apanatassa anejassa vasippattassa Bhagavato tassa sāvako ’ham-asmi. 
Sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appahīnassa pavivittassa aggapattassa tiṇṇassa tārayantassa Bhagavato tassa sāvako ’ham-asmi. 
Santassa bhūripaññassa mahāpaññassa vītalobhassa tathāgatassa sugatassa appaṭipuggalassa asamassa visāradassa nipuṇassa Bhagavato tassa sāvako ’ham-asmi. 
Taṇhacchidassa buddhassa vītadhūmassa anupalittassa āhuneyyassa yakkhassa uttamapuggalassa atulassa mahato yasaggapattassa Bhagavato tassa sāvako ’ham-asmīti. 
Kadā saññūḷhā pana te gahapati ime samaṇassa Gotamassa vaṇṇā ti. 
-- Seyyathā pi bhante nānāpupphānaṃ mahā (387) puppharāsi, tam-enaṃ dakkho mālākāro vā mālākārantevāsī vā vicitraṃ mālaṃ gantheyya, evam-eva kho bhante so Bhagavā anekavaṇṇo anekasatavaṇṇo. 
Ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti. 
Atha kho Nigaṇṭhassa Nātaputtassa Bhagavato sakkāraṃ asahamānassa tatth’ eva uṇhaṃ lohitaṃ mukhato uggañchīti. 
UPĀLISUTTANTAṂ CHAṬṬHAṂ. 
57. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Koḷiyesu viharati; Haliddavasanaṃ nāma Koḷiyānaṃ nigamo. 
Atha kho Puṇṇo ca Koḷiyaputto govatiko acelo ca Seniyo kukkuravatiko yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, acelo pana Seniyo kukkuravatiko Bhagavatā saddhiṃ sammodi, sammodanīyam kathaṃ sārāṇīyaṃ vītisāretvā kukkuro va palikujjitvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Dutiyam-pi kho --pe-- tatiyam-pi kho Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etadavoca: 
Ayaṃ bhante acelo Seniyo kukkuravatiko dukkarakārako, chamānikkhittaṃ bhuñjati, tassa taṃ kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Puṇṇa na labhāmi: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Puṇṇa ekacco kukkuravataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ {bhāveti} 
paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāveti paripuṇṇaṃ (388) abbokiṇṇaṃ, kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So kukkuravataṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati. 
Sace kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti. 
sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: nirayaṃ vā tiracchānayoniṃ vā. Iti kho Puṇṇa sampajjamānaṃ kukkuravataṃ kukkurānaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte acelo Seniyo kukkuravatiko parodi assūni pavattesi. 
Atha kho Bhagavā Puṇṇaṃ Koḷiyaputtaṃ govatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Puṇṇa nālatthaṃ: 
alaṃ Puṇṇa, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
Api ca me idaṃ bhante kukkuravataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
Dutiyam-pi kho --pe-- tatiyampi kho acelo Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Ayaṃ bhante Puṇṇo Koḷiyaputto govatiko, tassa taṃ govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ, tassa kā gati ko abhisamparāyo ti. 
-- Addhā kho te ahaṃ Seniya na labhāmi: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti, api ca te ahaṃ byākarissāmi. 
Idha Seniya ekacco govataṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ. 
So govatam bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ, kāyassa bhedā param-maraṇā gunnaṃ sahabyātaṃ upapajjati. 
Sace (389) kho pan’ assa evaṃ diṭṭhi hoti: iminā ’haṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā ti, sā ’ssa hoti micchādiṭṭhi. 
Micchādiṭṭhissa kho ahaṃ Seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi: 
nirayaṃ vā tiracchānayoniṃ vā. Iti kho Seniya sampajjamānaṃ govataṃ gunnaṃ sahabyataṃ upaneti, vipajjamānaṃ nirayan-ti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko parodi assūni pavattesi. 
Atha kho Bhagavā acelaṃ Seniyaṃ kukkuravatikaṃ etad-avoca: 
Etaṃ kho te ahaṃ Seniya nālatthaṃ: 
alaṃ Seniya, tiṭṭhat’ etaṃ, mā maṃ etaṃ pucchīti. 
-- Nāhaṃ bhante etaṃ rodāmi yaṃ maṃ Bhagavā evam-āha. 
api ca me idaṃ bhante govataṃ dīgharattaṃ samattaṃ samādiṇṇaṃ. 
Evaṃ pasanno ahaṃ bhante Bhagavati: pahoti Bhagavā tathā dhammaṃ desetuṃ yathā ahañ-c’ ev’ imaṃ govataṃ pajaheyyaṃ ayañ-ca acelo Seniyo kukkuravatiko taṃ kukkuravataṃ pajaheyyāti. 
-- Tena hi Puṇṇa suṇāhi sādhukaṃ manasikarohi. 
bhāsissāmīti. Evam-bhante ti kho Puṇṇo Koḷiyaputto govatiko Bhagavato paccassosi. 
Bhagavā etadavoca: 
Cattār’ imāni Puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni, katamāni cattāri: 
Atthi Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ, atthi Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ, atthi Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ, atthi Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Katamañ-ca Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ: 
Idha Puṇṇa ekacco sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ sabyābajjhaṃ lokaṃ upapannaṃ samānaṃ sabyābajjhā phassā phusanti. 
So sabyābajjhehi phassehi phuṭṭho samāno sabyābajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathā pi sattā (390) nerayikā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. 
Katamañca Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ: 
Idha Puṇṇa ekacco abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharoti. 
So abyābajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyābajjhaṃ lokaṃ upapajjati. 
Tam-enaṃ abyābajjhaṃ lokaṃ upapannaṃ samānaṃ abyābajjhā phassā phusanti. 
So abyābajjhehi phassehi phuṭṭho samāno abyābajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathā pi devā Subhakiṇṇā. 
Iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evaṃ p’ ahaṃ Puṇṇa: 
kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ sukkaṃ sukkavipākaṃ. 
katamañ-ca Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ: idha Puṇṇa ekacco sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharoti sabyābajjham-pi abyābajjham-pi manosaṅkhāraṃ abhisaṅkharoti. 
So sabyābajjham-pi abyābajjham-pi kāyasaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi vacīsaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyābajjham-pi abyābajjham-pi lokaṃ upapajjati. 
Tam-enaṃ sabyābajjham-pi abyābajjham-pi lokaṃ upapannaṃ samānaṃ sabyābajjhā pi abyābajjhā pi phassā phusanti. 
So sabyābajjhehi pi abyābajjhehi pi phassehi phuṭṭho samāno sabyābajjham-pi abyābajjham-pi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā. 
iti kho Puṇṇa bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati, upapannam-enaṃ phassā phusanti. 
Evam p’ ahaṃ Puṇṇa: kammadāyādā sattā ti vadāmi. 
Idaṃ vuccati Puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. 
Kata-(391)mañ-ca Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati: 
Tatra Puṇṇa yam-idaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā, yam-p’ idaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā, idaṃ vuccati Puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhāsukkavipākaṃ kammaṃ kammakkhayāya saṃvattati. 
Imāni kho Puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. 
Evaṃ vutte Puṇṇo Koḷiyaputto govatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante --pe-- upāsakam-maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. Acelo pana Seniyo kukkuravatiko Bhagavantaṃ etad-avoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: 
cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. 
Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ labheyyaṃ upasampadan-ti. 
-- Yo kho Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya; api ca m’ ettha puggalavemattatā viditā ti. 
-- Sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti, catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya, ahaṃ cattāri vassāni parivasissāmi, catunnaṃ maṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti. 
Alattha kho acelo Seniyo kukkuravatiko Bhagavato santike pabbajjaṃ alattha upasampadaṃ. 
Acirūpasampanno kho pan’ āyasmā Seniyo eko vūpakaṭṭho appa-(392)matto ātāpī pahitatto viharanto nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Seniyo arahataṃ ahosīti. 
KUKKURAVATIKASUTTANTAṂ SATTAMAṂ. 
58. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho Abhayo rājakumāro yena Nigaṇṭho Nātaputto ten’ upasaṅkami, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Abhayaṃ rājakumāraṃ Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. 
-- Yathākathaṃ panāhaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
-- Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā (393) paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Evam-bhante ti kho Abhayo rājakumāro Nigaṇṭhassa Nātaputtassa paṭissutvā uṭṭhāy’ āsanā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnassa kho Abhayassa rājakumārassa suriyaṃ oloketvā etad-ahosi: 
Akālo kho ajja Bhagavato vādaṃ āropetuṃ, sve dānāhaṃ sake nivesane Bhagavato vādaṃ āropessāmīti Bhagavantaṃ etad-avoca: 
Adhivāsetu me bhante Bhagavā svātanāya attacatuttho bhattan-ti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Abhayo rājakumāro Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā tassā rattiyā accayena pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Abhayassa rājakumārassa nivesanaṃ ten’ upasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ paṇītena khādaniyena bhojaniyena sahatthā santappesi sampavāresi. 
Atha kho Abhayo rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantam nisinno kho Abhayo rājakumāro Bhagavantam etad-avoca: 
Bhāseyya nu kho bhante Tathāgato tam vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. 
-- Na kho ’ttha rājakumāra ekaṃsenāti. 
-- Ettha bhante anassuṃ nigaṇṭhā ti. 
-- Kiṃ pana tvaṃ rājakumāra evaṃ vadesi: 
(394) ettha bhante anassuṃ nigaṇṭhā ti. 
-- Idhāhaṃ bhante yena Nigaṇṭho Nātaputto ten’ upasaṅkamiṃ, upasaṅkamitvā Nigaṇṭhaṃ Nātaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ. 
Ekamantaṃ nisinnaṃ kho maṃ bhante Nigaṇṭho Nātaputto etad-avoca: 
Ehi tvaṃ rājakumāra samaṇassa Gotamassa vādaṃ āropehi, evaṃ te kalyāṇo kittisaddo abbhuggañchīti: 
Abhayena rājakumārena samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropito ti. Evaṃ vutte ahaṃ bhante Nigaṇṭhaṃ Nātaputtaṃ etad-avocaṃ: 
Yathākathaṃ panahaṃ bhante samaṇassa Gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti. 
Ehi tvaṃ rājakumāra yena samaṇo Gotamo ten’ upasaṅkama, upasaṅkamitvā samaṇaṃ Gotamaṃ evaṃ vadehi: 
Bhāseyya nu kho bhante Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti. Sace te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Bhāseyya rājakumāra Tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpā ti, tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante puthujjanena nānākaraṇaṃ, puthujjano pi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. Sace pana te samaṇo Gotamo evaṃ puṭṭho evaṃ byākaroti: 
Na rājakumāra Tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpā ti. tam-enaṃ tvaṃ evaṃ vadeyyāsi: 
Atha kiñ-carahi te bhante Devadatto byākato: āpāyiko Devadatto, nerayiko Devadatto, kappaṭṭho Devadatto, atekiccho Devadatto ti, tāya ca pana te vācāya Devadatto kupito ahosi anattamano ti. Imaṃ kho te rājakumāra samaṇo Gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilituṃ. 
Seyyathā pi nāma purisassa ayosiṅghāṭakaṃ kaṇṭhe vilaggaṃ, so n’ eva sakkuṇeyya uggilituṃ n’ 
eva sakkuṇeyya ogilituṃ, evam-eva kho te rājakumāra samaṇo Gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno n’ eva sakkhīti uggilituṃ n’ eva sakkhīti ogilitun-ti. 
Tena kho pana samayena daharo kumāro mando uttānaseyyako Abhayassa rājakumārassa aṅke nisinno hoti. 
Atha kho Bhagavā Abhayaṃ rājakumāraṃ etad-avoca: 
Taṃ kim-(395)maññasi rājakumāra: sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādam-anvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya, kinti naṃ kareyyāsīti. 
-- Āhareyy’ assāhaṃ bhante. 
Sace ahaṃ bhante na sakkuṇeyyaṃ ādiken’ eva āhattuṃ, vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ karitvā salohitam-pi āhareyyaṃ, taṃ kissa hetu: atthi me bhante kumāre anukampā ti. 
-- Evameva kho rājakumāra yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, na taṃ Tathāgato vācaṃ bhāsati; yam-pi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ appiyā amanāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya. 
Yaṃ Tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, na taṃ Tathāgato vācaṃ bhāsati; yampi Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tam-pi Tathāgato vācaṃ na bhāsati; yañ-ca kho Tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasaṃhitaṃ, sā ca paresaṃ piyā manāpā, tatra kālaññū Tathāgato hoti tassā vācāya veyyākaraṇāya, taṃ kissa hetu: 
Atthi rājakumāra Tathāgatassa sattesu anukampā ti. 
Ye ’me bhante khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, pubbe va nu kho etaṃ bhante Bhagavato cetaso parivitakkitaṃ hoti: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
-- Tena hi rājakumāra tañ-ñev’ ettha paṭipucchissāmi, yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim-maññasi rājakumāra: kusalo tvaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Evaṃ bhante, kusalo ahaṃ rathassa aṅgapaccaṅgānan-ti. 
-- Taṃ kim-maññasi rājakumāra: ye taṃ upasaṅkamitvā evaṃ paccheyyuṃ: kin-nām’ idaṃ rathassa aṅgapaccaṅgan-ti, pubbe va nu kho te etaṃ cetaso pari-(396)vitakkitaṃ assa: ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ byākarissāmīti, udāhu ṭhānaso v’ etaṃ taṃ paṭibhāseyyāti. 
-- Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ, sabbāni me rathassa aṅgapaccaṅgāni suviditāni, ṭhānaso v’ etaṃ maṃ paṭibhāseyyāti. 
-- Evam-eva kho rājakumāra ye te khattiyapaṇḍitā pi brāhmaṇapaṇḍitā pi gahapatipaṇḍitā pi samaṇapaṇḍitā pi pañhaṃ abhisaṅkharitvā Tathāgataṃ upasaṅkamitvā pucchanti, ṭhānaso v’ etaṃ Tathāgataṃ paṭibhāti, taṃ kissa hetu: 
Sā hi rājakumāra Tathāgatassa dhammadhātu suppaṭividdhā yassā dhammadhātuyā suppaṭividdhattā ṭhānaso v’ etaṃ Tathāgataṃ paṭibhātīti. 
Evaṃ vutte Abhayo rājakumāro Bhagavantaṃ etadavoca: 
Abhikkantaṃ bhante, abhikkantaṃ bhante. 
Seyyathā pi bhante nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ Bhagavā dharetu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
ABHAYARĀJAKUMĀRASUTTANTAṂ AṬṬHAMAṂ. 
59. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Pañcakaṅgo thapati yen’ āyasmā Udāyi ten’ upasaṅkami, upasaṅkamitvā āyasmantaṃ Udāyiṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Kati nu kho bhante Udāyi vedanā vuttā Bhagavatā ti. 
-- Tisso kho gahapati vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
(397) Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. 
-- Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Dutiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Dutiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. Tatiyam-pi kho āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ etad-avoca: 
Na kho gahapati dve vedanā vuttā Bhagavatā, tisso vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanā. 
Imā kho gahapati tisso vedanā vuttā Bhagavatā ti. Tatiyam-pi kho Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ etad-avoca: 
Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā, dve vedanā vuttā Bhagavatā: sukhā vedanā, dukkhā vedanā. 
Yā ’yaṃ bhante adukkhamasukhā vedanā, santasmiṃ esā paṇīte sukhe vuttā Bhagavatā ti. N’ eva kho asakkhi āyasmā Udāyi Pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi Pañcakaṅgo thapati āyasmantaṃ Udāyiṃ saññāpetuṃ. 
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ. 
Atha kho āyasmā Ānando yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Ānando yāvatako ahosi āyasmato Udāyissa Pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā āyasmantaṃ Ānandaṃ etad-avoca: 
Santaṃ yeva kho Ānanda pariyāyaṃ Pañcakaṅgo thapati Udāyissa nābbhanumodi, santaṃ yeva ca pana pariyāyaṃ Udāyi Pañcakaṅgassa thapatissa nābbhanumodi. 
Dve p’ Ānanda vedanā vuttā mayā (398) pariyāyena, tisso pi vedanā vuttā mayā pariyāyena, pañca pi vedanā vuttā mayā pariyāyena, cha pi vedanā vuttā mayā pariyāyena, aṭṭhādasa pi vedanā vuttā mayā pariyāyena, chattiṃsāpi vedanā vuttā mayā pariyāyena, aṭṭhasataṃ vedanāsatam-pi vuttaṃ mayā pariyāyena. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissanti. 
Evaṃ pariyāyadesito kho Ānanda mayā dhammo. 
Evaṃ pariyāyadesite kho Ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesam-etaṃ pāṭikaṅkhaṃ: 
samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti. 
Pañca kho ime Ānanda kāmaguṇā, katame pañca: 
cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- ghānaviññeyyā gandhā -- jivhāviññeyyā rasā -- kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho Ānanda pañca kāmaguṇā. 
Yaṃ kho Ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, 
(399) taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā: ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo ho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma: anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañ-ca. 
Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma: na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
(400) Yo kho Ānanda --pe-- paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Yo kho Ānanda evaṃ vadeyya: 
Etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti, idam-assa nānujānāmi, taṃ kissa hetu: 
Atth’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. Katamañ-c’ Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca: 
Idh’ Ānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. 
Idaṃ kho Ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañ-ca paṇītatarañ-ca. 
Ṭhānaṃ kho pan’ etaṃ Ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ: 
Saññāvedayitanirodhaṃ samaṇo Gotamo āha tañ-ca sukhasmiṃ paññāpeti, ta-y-idaṃ kiṃ su, ta-y-idaṃ kathaṃ sūti. 
Evaṃvādino {Ānanda} aññatitthiyā paribbājakā evam-assu vacanīyā: 
Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti, api c’ āvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ tantaṃ Tathāgato sukhasmiṃ paññāpetīti. 
Idam-avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
BAHUVEDANIYASUTTANTAṂ NAVAMAṂ. 
60. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena Sālā nāma Kosalānaṃ brāhmaṇagāmo tad-avasari. 
Assosuṃ kho Sāleyyakā brāhmaṇagahapatikā: 
Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu cārikaṃ caramāno (401) mahatā bhikkhusaṅghena saddhiṃ Sālaṃ anupatto. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: 
Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyānaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Sāleyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā app-ekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app-ekacce yena Bhagavā ten’ añjalim-paṇāmetvā ekamantaṃ nisīdiṃsu, app-ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app-ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Sāleyyake brāhmaṇagahapatike Bhagavā etadavoca: 
Atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhā ti. 
-- Na-tthi kho no bhante koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhā ti. 
-- Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo. 
Apaṇṇako hi gahapatayo dhammo samatto samādiṇṇo so vo bhavissati dīgharattaṃ hitāya sukhāya. 
Katamo ca gahapatayo apaṇṇako dhammo: 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā na-tthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke (402) samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti. 
Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi dinnaṃ na-tthi yiṭṭhaṃ na-tthi hutaṃ, na-tthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, na-tthi ayaṃ loko na-tthi paro loko, na-tthi mātā natthi pitā, na-tthi sattā opapātikā, na-tthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissati, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: natthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: na-tthi paro loko ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
(403) Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: dussīlo purisapuggalo micchādiṭṭhi natthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evamassāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko atthi paro loko, atthi mātā atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañ-ca lokaṃ parañ-ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti āha, ye te arahanto paralokaviduno tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana paraṃ lokaṃ: atthi paro loko ti (404) paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi paro loko evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu paro loko, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi atthikavādo ti. 
Sace kho atth’ eva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇamatimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato na karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; dakkhiṇañ-ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, na-tthi tatonidānaṃ pāpaṃ, na-tthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya {dadanto} 
dāpento yajanto yājento, na-tthi tatonidānaṃ puññaṃ, {na-tthi} 
puññassa āgamo; dānena damena saṃyamena saccavajjena na-tthi puññaṃ, na-tthi puññassa āgamo ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā (405) ujuvipaccanīkavādā, te evam-āhaṃsu: 
Karato kārayato chindato chedāpayato pacato pācayato socayato kilamayato phandato phandāpayato pāṇam-atimāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato, karato karīyati pāpaṃ; khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; dakkhiṇañce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento, atthi tatonidānaṃ pāpaṃ, atthi pāpassa āgamo; uttarañ-ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento, atthi tatonidānaṃ puññaṃ, atthi puññassa āgamo; dānena damena saṃyamena saccavajjena atthi puññaṃ, atthi puññassa āgamo ti. Taṃ kimmaññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- na-tthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: na-tthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-(406)ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃs’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi akiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Karato kārayato --pe-- atthi puññassa āgamo ti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ dāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti ’ssa diṭṭhi hoti, sā ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana kiriyaṃ: 
atthi kiriyā ti āha, ye te arahanto kiriyavādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana kiriyaṃ: atthi kiriyā ti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, 
(407) tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā {evaṃ}-s’ 
ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi kiriyā evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu kiriyā, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: 
sīlavā purisapuggalo sammādiṭṭhi kiriyavādo ti. Sace kho atth’ eva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo sattānaṃ saṅkilesāya, ahetu appaccayā sattā saṅkilissanti; na-tthi hetu na-tthi paccayo sattānaṃ visuddhiyā, ahetu appaccayā sattā visujjhanti; na-tthi balaṃ na-tthi viriyaṃ na-tthi purisatthāmo na-tthi purisaparakkamo, sabbe sattā sabbe pāṇāsabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi hetu atthi paccayo sattānaṃ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti; atthi hetu atthi paccayo sattānaṃ visuddhiyā, sahetu sappaccayā sattā visujjhanti; atthi balaṃ atthi viriyaṃ atthi purisatthāmo atthi purisaparakkamo, na sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chass-evābhijātisu sukhadukkhaṃ paṭisaṃvedentīti. 
Taṃ kim-maññatha gahapatayo: 
(408) nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi hetu na-tthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinivajjetvā yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti micchādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti saṅkappeti, svāssa hoti micchāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: 
na-tthi hetūti vācaṃ bhāsati, sā ’ssa hoti micchāvācā. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: na-tthi hetūti paraṃ saññapeti, sā 
’ssa hoti asaddhammasaññatti, tāya ca pana asaddhammasaññattiyā attān’ ukkaṃseti paraṃ vambheti. 
Iti pubbe va kho pan’ assa susīlyaṃ pahīnaṃ hoti, dussīlyaṃ paccupaṭṭhitaṃ; ayañ-ca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā evaṃ-s’ ime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho na-tthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā sotthim-attānaṃ karissati, sace kho atthi hetu evam-ayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ gārayho: 
dussīlo purisapuggalo micchādiṭṭhi ahetuvādo ti. Sace kho atth’ eva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha (409) kaliggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ gārayho, yañ-ca kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo dussamatto samādiṇṇo ekaṃsaṃ pharitvā tiṭṭhati, riñcati kusalaṃ ṭhānaṃ. 
Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Atthi hetu atthi paccayo --pe-- sukhadukkhaṃ paṭisaṃvedentīti, tesam-etaṃ pāṭikaṅkhaṃ: yam-idaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinivajjetvā yam-idaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti, taṃ kissa hetu: 
Passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. 
Santaṃ yeva kho pana hetuṃ: atthi hetu ti ’ssa diṭṭhi hoti, sā ’ssa hoti sammādiṭṭhi. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti saṅkappeti, svāssa hoti sammāsaṅkappo. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti vācaṃ bhāsati, sā ’ssa hoti sammāvācā. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti āha, ye te arahanto hetuvādā tesam-ayaṃ na paccanīkaṃ karoti. 
Santaṃ yeva kho pana hetuṃ: atthi hetūti paraṃ saññapeti, sā ’ssa hoti saddhammasaññatti, tāya ca pana saddhammasaññattiyā n’ ev’ attān’ ukkaṃseti na paraṃ vambheti. 
Iti pubbe va kho pan’ assa dussīlyaṃ pahīnaṃ hoti, susīlyaṃ paccupaṭṭhitaṃ; ayañ-ca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ apaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā evaṃ-s’ ime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. 
Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Sace kho atthi hetu evam-ayaṃ bhavaṃ parisapuggalo kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Kāmaṃ kho pana mā ’hu hetu, hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ, atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭhe va dhamme viññūnaṃ pāsaṃso: sīlavā purisapuggalo sammādiṭṭhi hetuvādo ti. Sace kho atth’ eva (410) hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggaho: yañ-ca diṭṭhe va dhamme viññūnaṃ pāsaṃso, yañ-ca kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapajjissati. 
Evam-assāyaṃ apaṇṇako dhammo susamatto samādiṇṇo ubhayaṃsaṃ pharitvā tiṭṭhati, riñcati akusalaṃ ṭhānaṃ. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso āruppā ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi sabbaso āruppā ti. Taṃ kim-maññatha gahapatayo: nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, idam-me adiṭṭhaṃ; 
ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
atthi sabbaso āruppā ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: 
idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā rūpino manomayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso āruppā ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati. 
Dissante kho pana rūpādhikaraṇaṃ daṇḍādāna-satthādāna-kalaha-viggaha-vivāda-tuvaṃtuvapesuñña-musāvādā, na-tthi kho pan’ etaṃ sabbaso arūpe ti. 
So iti paṭisaṅkhāya rūpānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: 
Na-tthi sabbaso bhavanirodho ti. Tesaṃ yeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā, te evam-āhaṃsu: 
Atthi (411) sabbaso bhavanirodho ti. Taṃ kim-maññatha gahapatayo: 
nanu ’me samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādā ti. 
-- Evaṃ bhante. 
-- Tatra gahapatayo viññū puriso iti paṭisañcikkhati: 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, idamme adiṭṭhaṃ; ye pi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, idam-me aviditaṃ. 
Ahañ-c’ eva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ: idam-eva saccaṃ, mogham-aññan-ti, na me taṃ assa patirūpaṃ. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakam-me tatrūpapatti bhavissati; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānam-etaṃ vijjati yaṃ diṭṭhe va dhamme parinibbāyissāmi. 
Ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: na-tthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi sārāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike; ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: atthi sabbaso bhavanirodho ti, tesam-ayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santike ti. So iti paṭisaṅkhāya bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti. 
Cattāro ’me gahapatayo puggalā santo saṃvijjamānā lokasmiṃ, katame cattāro: 
Idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Idha gahapatayo ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so (412) anattantapo aparantapo diṭṭhe ve dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāpalekhano -- yathā Kandarakasuttantaṃ tathā vitthāro -- iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogaṃ anuyutto viharati. 
Ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo orabbhiko hoti sūkariko --pe-- ye vā pan’ aññe pi keci kurūrakammantā. 
Ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto: 
Idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto --pe-- te pi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti. 
Ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānuyogaṃ anuyutto parantapo ca paraparitāpanānuyogaṃ anuyutto. 
Katamo ca gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati: 
Idha gahapatayo Tathāgato loke uppajjati arahaṃ sammāsambuddho --pe--. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ -- dutiyaṃ jhānaṃ -- tatiyaṃ jhānaṃ -- catutthaṃ jhānaṃ upasampajja viharati. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ: ekam-pi jātiṃ dve pi jātiyo --pe-- iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
So evaṃ samāhite citte pari-(413)suddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānāti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayaññāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; 
khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Ayaṃ vuccati gahapatayo puggalo n’ ev’ attantapo nāttaparitāpanānuyogaṃ anuyutto na parantapo na paraparitāpanānuyogaṃ anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisamvedī brahmabhūtena attanā viharatīti. 
Evaṃ vutte Sāleyyakā brāhmaṇagahapatikā Bhagavantaṃ etad-avocuṃ: 
Abhikkantaṃ bho Gotamo, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ-ca bhikkhusaṅghañ-ca. Upāsake no bhavaṃ Gotamo dhāretu ajjatagge pāṇupete saraṇagate ti. 
APAṆṆAKASUTTANTAṂ DASAMAṂ. 
GAHAPATIVAGGO PAṬHAMO.