You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
1. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Ukkaṭṭhāyaṃ viharati Subhagavane sālarājamūle. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Sabbadhammamūlapariyāyaṃ vo bhikkhave desessāmi, taṃ suṇātha sādhukaṃ manasikarotha, bhāsissāmīti. 
Evambhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto paṭhaviṃ paṭhavito sañjānāti, paṭhaviṃ paṭhavito saññatvā paṭhaviṃ maññati, paṭhaviyā maññati, paṭhavito maññati, paṭhavim-me ti maññati, paṭhaviṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Āpaṃ āpato sañjānāti, āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpam-me ti maññati, āpaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Tejaṃ tejato sañjānāti, tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejam-me ti maññati, tejaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vāyaṃ vāyato sañjānāti, vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyam-me ti maññati, vāyaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tas-(002)sāti vadāmi. 
Bhūte bhūtato sañjānāti, bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte me ti maññati, bhūte abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Deve devato sañjānāti, deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve me ti maññati, deve abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Pajāpatiṃ Pajāpatito sañjānāti, Pajāpatiṃ Pajāpatito saññatvā Pajāpatiṃ maññati, Pajāpatismiṃ maññati, Pajāpatito maññati, Pajāpatim-me ti maññati, Pajāpatiṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Brahmaṃ Brahmato sañjānāti, Brahmaṃ Brahmato saññatvā Brahmaṃ maññati, Brahmani maññati, Brahmato maññati, Brahmam-me ti maññati, Brahmaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ābhassare Ābhassarato sañjānāti, Ābhassare Ābhassarato saññatvā Ābhassare maññati, Ābhassaresu maññati, Ābhassarato maññati, Ābhassare me ti maññati, Ābhassare abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Subhakiṇṇe Subhakiṇṇato sañjānāti, Subhakiṇṇe Subhakiṇṇato saññatvā Subhakiṇṇe maññati, Subhakiṇṇesu maññati, Subhakiṇṇato maññati, Subhakiṇṇe me ti maññati, Subhakiṇṇe abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Vehapphale Vehapphalato sañjānāti, Vehapphale Vehapphalato saññatvā Vehapphale maññati, Vehapphalesu maññati, Vehapphalato maññati, Vehapphale me ti maññati, Vehapphale abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Abhibhuṃ Abhibhūto sañjānāti, Abhibhuṃ Abhibhūto saññatvā Abhibhuṃ maññati, Abhibhusmiṃ maññati, Abhibhūto maññati, Abhibhum-me ti maññati, Abhibhuṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti, ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanam-me ti maññati, ākāsānañcāyatanaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti, viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā (003) viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanam-me ti maññati, viññāṇañcāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti, ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati ākiñcaññāyatanato maññati, ākiñcaññāyatanam-me ti maññati, ākiñcaññāyatanaṃ abhinandati; taṃ kissa hetu: 
apariññātaṃ tassāti vadāmi. 
Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti, nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññānāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññānāsaññāyatanato maññati, nevasaññānāsaññāyatanam-me ti maññati, nevasaññānāsaññāyatanaṃ abhinandati; 
taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Diṭṭhaṃ diṭṭhato sañjānāti, diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭham-me ti maññati, diṭṭhaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sutaṃ sutato sañjānāti, sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutam-me ti maññati, sutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Mutaṃ mutato sañjānāti, mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutam-me ti maññati, mutaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Viññātaṃ viññātato sañjānāti, viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātam-me ti maññati, viññātaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Ekattaṃ ekattato sañjānāti, ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattam-me ti maññati, ekattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nānattaṃ nānattato sañjānāti, nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattam-me ti maññati, nānattaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Sabbaṃ sabbato sañjānāti, sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbas-(004)miṃ maññati, sabbato maññati, sabbam-me ti maññati, sabbaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Nibbānaṃ nibbānato sañjānāti. 
nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati, nibbānato maññati, nibbānam-me ti maññati, nibbānaṃ abhinandati; taṃ kissa hetu: apariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu sekho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ mā {maññī}, paṭhaviyā mā {maññī}, paṭhavito mā {maññī}, paṭhavim-me ti mā {maññī}, paṭhaviṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ -- Ābhassare -- Subhakiṇṇe -- Vehapphale -- Abhibhuṃ -- ākāsānañcāyatanaṃ -- viññāṇañcāyatanaṃ -- ākiñcaññāyatanaṃ -- nevasaññānāsaññāyatanaṃ -- diṭṭhaṃ -- sutaṃ -- mutaṃ -- viññātaṃ -- ekattaṃ -- nānattaṃ -- sabbaṃ -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññī, nibbānasmiṃ mā 
{maññī}, nibbānato mā {maññī}, nibbānam-me ti mā {maññī}, nibbānaṃ mā {abhinandī}; taṃ kissa hetu: pariññeyyaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ tassāti vadāmi. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ pa-(005)ṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā rāgassa vītarāgattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Āpaṃ --pe-- tejaṃ -- pe -- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā dosassa vītadosattā. 
Yo pi so bhikkhave bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano samma-d-aññā vimutto, so pi paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Āpaṃ --pe-- tejaṃ -- pe-- nibbānaṃ nibbānato abhijānāti. 
nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: khayā mohassa vītamohattā. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinan-(006)dati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Apaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: pariññātaṃ Tathāgatassāti vadāmi. 
Tathāgato pi bhikkhave arahaṃ sammāsambuddho paṭhaviṃ paṭhavito abhijānāti, paṭhaviṃ paṭhavito abhiññāya paṭhaviṃ na maññati, paṭhaviyā na maññati, paṭhavito na maññati, paṭhavim-me ti na maññati, paṭhaviṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan ti iti viditvā. 
bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmi. 
Āpaṃ --pe-- tejaṃ --pe-- nibbānaṃ nibbānato abhijānāti, nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānam-me ti na maññati, nibbānaṃ nābhinandati; taṃ kissa hetu: nandī dukkhassa mūlan-ti iti viditvā, bhavā jāti, bhūtassa jarāmaraṇan-ti. Tasmātiha bhikkhave Tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho ti vadāmīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
MŪLAPARIYĀYASUTTAṂ PAṬHAMAṂ.