You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
20. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante (119) ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etadavoca: 
Adhicittam-anuyuttena bhikkhave bhikkhunā pañca nimittāni kālena kālaṃ manasikātabbāni, katamāni pañca: 
Idha bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinīhaneyya abhinīhareyya abhinivajjeyya, evam-eva kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi, tena bhikkhave bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasikātabbaṃ kusalūpasaṃhitaṃ; tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Tassa ce bhikkhave bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo: iti p’ ime vitakkā akusalā, iti p’ ime vitakkā sāvajjā, iti p’ ime vitakkā dukkhavipākā ti; tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Seyyathā pi bhikkhave itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussa-(120)kuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya, evam-eva kho bhikkhave tassa ce bhikkhuno tamhā nimittā . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ asati-amanasikāro āpajjitabbo; tassa tesaṃ vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa, so nimīleyya vā aññena vā apalokeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikātabbaṃ; tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati. 
Seyyathā pi bhikkhave puriso sīghaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ sīghaṃ gacchāmi, yan-nūnāhaṃ saṇikaṃ gaccheyyan-ti, so saṇikaṃ gaccheyya, tassa evamassa: kin-nu kho ahaṃ saṇikaṃ gacchāmi, yan-nūnāhaṃ tiṭṭheyyan-ti, so tiṭṭheyya, tassa evam-assa: kin-nu kho ahaṃ ṭhito, yan-nūnāhaṃ nisīdeyyan-ti, so nisīdeyya, tassa evam-assa: kin-nu kho ahaṃ nisinno, yan-nūnāhaṃ nipajjeyyan-ti, so nipajjeyya, evaṃ hi so bhikkhave puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya; evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ . . . samādhiyati. 
Tassa ce bhikkhave bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhi-(121)santāpetabbaṃ; tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. 
pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . 
samādhiyati. 
Seyyathā pi bhikkhave balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evam-eva kho bhikkhave tassa ce bhikkhuno tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto uppajjant’ eva pāpakā akusalā vitakkā ch. pi d. pi m. pi, tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ, tassa dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodihoti samādhiyati. 
Yato kho bhikkhave bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā dhammā ch. pi d. pi m. pi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittam santiṭṭhati sannisīdati ekodihoti samādhiyati; tesam-pi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ asati-amanasikāraṃ āpajjato ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; tesam-pi vitakkānaṃ vitakkasaṅkhārasanthānaṃ manasikaroto ye pāpakā akusalā vitakkā ch. pi d. pi m. pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā . . . samādhiyati; dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitā pi dosūpasaṃhitā pi mohūpasaṃhitā pi te pahīyanti te abbhatthaṃ gacchanti, tesaṃ pahānā ajjhattam-eva cittaṃ santiṭṭhati sannisīdati ekodi-(122)hoti samādhiyati; ayaṃ vuccati bhikkhave bhikkhu vasī vitakkapariyāyapathesu, yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ n’ ākaṅkhissati na taṃ vitakkaṃ vitakkessati; acchecchi taṇhaṃ, vāvattayi saṃyojanaṃ, sammā mānābhisamayā antam-akāsi dukkhassāti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VITAKKASANTHĀNASUTTAṂ DASAMAṂ 
SĪHANĀDAVAGGO DUTIYO.