You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
17. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Vanapatthapariyāyaṃ vo bhikkhave desissāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmīti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti (105) paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. 
ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha pana bhikkhave bhikkhu aññataram vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti, asamāhitañ-ca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ nānupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na sanāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito; atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañ-(106)cikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu --pe-- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati; tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye c’ ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi; tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye c’ ime . . . te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ. 
Idha bhikkhave bhikkhu aññataraṃ gāmaṃ upanissāya viharati --pe-- aññataraṃ nigamaṃ upanissāya viharati -- pe -- aññataraṃ nagaraṃ upanissāya viharati --pe-- aññataraṃ janapadaṃ upanissāya viharati --pe-- aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye c’ ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho maṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāmi, ye c’ ime . . . te kasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato (107) anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . nānupāpuṇāti, ye ca kho ime . . . te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . 
nānupāpuṇāmi, ye ca kho ime . . . te appakasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati na upaṭṭhāti . . . yogakkhemaṃ nānupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo, nānubandhitabbo. 
Idha bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati; tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāti, ye ca kho ime . . . te kasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti . . . anupāpuṇāmi, ye ca kho ime . . . te kasirena samudāgacchanti; na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito -- na piṇḍapātahetu -- na senāsanahetu -- na gilānapaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito, atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ 
eva sati upaṭṭhāti . . . yogakkhemaṃ anupāpuṇāmīti. 
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo, na pakkamitabbaṃ. 
Idha pana bhikkhave bhikkhu aññataraṃ puggalaṃ upanissāya viharati, tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāti, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. 
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṃ: 
Ahaṃ kho imaṃ puggalaṃ upanissāya (108) viharāmi, tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā c’ eva sati upaṭṭhāti, asamāhitañ-ca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañ-ca anuttaraṃ yogakkhemaṃ anupāpuṇāmi, ye c’ ime pabbajitena jīvitaparikkhārā samudānetabbā, cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārā, te appakasirena samudāgacchantīti. 
Tena bhikkhave bhikkhunā yāvajīvam-pi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānena pīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
VANAPATTHASUTTAṂ SATTAMAṂ.