You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(326) 49. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Ekam-idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi Subhagavane sālarājamūle. 
Tena kho pana bhikkhave samayena Bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: 
Idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Atha khvāhaṃ bhikkhave Bakassa brahmuno cetasā cetoparivitakkam-aññāya seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya evam-evaṃ Ukkaṭṭhāyaṃ Subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ. 
Addasā kho maṃ bhikkhave Bako brahmā dūrato va āgacchantaṃ, disvāna maṃ etad-avoca: 
Ehi kho mārisa, sāgataṃ mārisa, cirassaṃ kho mārisa imaṃ pariyāyam-akāsi yadidaṃ idh’ āgamanāya. 
Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ, idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, ito ca pan’ aññaṃ uttariṃ nissaraṇaṃ na-tthīti. 
Evaṃ vutte aham-bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Avijjāgato vata bho Bako brahmā, avijjāgato vata bho Bako brahmā, yatra hi nāma aniccaṃ yeva samānaṃ niccan-ti vakkhati, addhuvaṃ yeva samānaṃ dhuvanti vakkhati, asassataṃ yeva samānaṃ sassatan-ti vakkhati, akevalaṃ yeva samānaṃ kevalan-ti vakkhati, cavanadhammaṃ yeva samānaṃ acavanadhamman-ti vakkhati, yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca upapajjati ca taṃ tathā vakkhati: iḍaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjatīti, santañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vakkhatīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Bhikkhu bhikkhu, metam-āsado, metam-āsado, eso hi bhikkhu brahmā Mahā-(327)brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīgarahakā paṭhavījigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, Pajāpatigarahakā Pajāpatijigucchakā, Brahmagarahakā Brahmajigucchakā, te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavīpasaṃsakā paṭhavābhinandino, āpapasaṃsakā āpābhinandino, tejapasaṃsakā tejābhinandino, vāyapasaṃsakā vāyābhinandino, bhūtapasaṃsakā bhūtābhinandino, devapasaṃsakā devābhinandino, Pajāpatipasaṃsakā Pajāpatābhinandino, Brahmapasaṃsakā Brahmābhinandino, te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Sace kho tvaṃ bhikkhu Brahmuno vacanaṃ upātivattissasi, seyyathā pi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya, evaṃsampadamidaṃ bhikkhu tuyhaṃ bhavissati. 
Iṅgha tvaṃ mārisa yadeva te Brahmā āha tad-eva tvaṃ karohi, mā tvaṃ Brahmuno vacanaṃ upātivattittho. 
Nanu tvaṃ bhikkhu passasi brahmiṃ parisaṃ sannisinnan-ti. Iti kho maṃ bhikkhave Māro pāpimā brahmiṃ parisaṃ upanesi. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti. 
Māro tvam-asi pāpima, yo c’ eva pāpima Brahmā yā ca Brahmaparisā ye ca Brahmapārisajjā sabbe va tava hatthagatā, sabbe va tava vasagatā. 
Tuyhaṃ hi pāpima evaṃ hoti: 
Eso pi me assa hatthagato, eso pi me assa vasagato ti. Ahaṃ kho pana pāpima n’ eva tava hatthagato, n’ eva tava vasagato ti Evaṃ vutte bhikkhave Bako brahmā maṃ etad-avoca: 
Ahaṃ hi mārisa niccaṃ yeva samānaṃ niccan-ti vadāmi, 
(328) dhuvaṃ yeva samānaṃ dhuvan-ti vadāmi, sassataṃ yeva samānaṃ sassatan-ti vadāmi, kevalaṃ yeva samānaṃ kevalan-ti vadāmi, acavanadhammaṃ yeva samānaṃ acavanadhamman-ti vadāmi, yattha ca pana na jāyati na jīyati na mīyati na cavati na upapajjati tad-evāhaṃ vadāmi: 
idaṃ hi na jāyati na jīyati na mīyati na cavati na upapajjati, asantañ-ca pan’ aññaṃ uttariṃ nissaraṇaṃ: na-tth’ aññaṃ uttariṃ nissaraṇan-ti vadāmi. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi, te kho evaṃ jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ: atth’ aññaṃ uttariṃ nissaraṇan-ti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ: 
na-tth’ aññaṃ uttariṃ nissaraṇan-ti. Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Na c’ ev’ aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvad-eva ca pana kilamathassa vighātassa bhāgī bhavissasi. 
Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissasi opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo ti. 
-- Aham-pi kho etaṃ Brahme jānāmi: 
sace paṭhaviṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo, sace āpaṃ -- tejaṃ -- vāyaṃ -- bhūte -- deve -- Pajāpatiṃ -- Brahmaṃ ajjhosissāmi opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. 
Api ca te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yathākathaṃ pana me tvaṃ mārisa gatiñ-ca pajānāsi jutiñ-ca pajānāsi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo Bako brahmā, evaṃ mahesakkho Bako brahmā ti. 
-- Yāvatā candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko, ettha te vattatī vaso. 
Paroparañ-ca jānāsi atho rāgavirāginaṃ, itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatin-ti. 
Evaṃ kho te ahaṃ Brahme gatiñ-ca pajānāmi jutiñ-ca pajānāmi: evaṃ mahiddhiko Bako brahmā, evaṃ mahānubhāvo (329) Bako brahmā, evaṃ mahesakkho Bako brahmā ti. Atthi kho Brahme aññe tayo kāyā, tattha tvaṃ na jānāsi na passasi, tyāhaṃ jānāmi passāmi. 
Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno, tassa te aticiranivāsena sā sati muṭṭhā, tena taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ. 
atha kho aham-eva tayā bhiyyo. 
Atthi kho Brahme Subhakiṇṇā nāma kāyo -- Vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi, tam-ahaṃ jānāmi passāmi. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Paṭhaviṃ kho ahaṃ Brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ tadabhiññāya paṭhavī nāhosi, paṭhaviyā nāhosi, paṭhavito nāhosi, paṭhavī me ti nāhosi, paṭhaviṃ nābhivadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo. 
Āpaṃ kho ahaṃ Brahme -- tejaṃ kho ahaṃ Brahme -- vāyaṃ kho ahaṃ Brahme -- bhūte kho ahaṃ Brahme -- deve kho ahaṃ Brahme -- Pajāpatiṃ kho ahaṃ Brahme -- Brahmaṃ kho ahaṃ Brahme -- Ābhassare kho ahaṃ Brahme -- Subhakiṇṇekho ahaṃ Brahme -- Vehapphale kho ahaṃ Brahme -- Abhibhuṃ kho ahaṃ Brahme -- sabbaṃ kho ahaṃ Brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tad-abhiññāya sabbaṃ nāhosi, sabbasmiṃ nāhosi, sabbato nāhosi, sabbamme ti nāhosi, sabbaṃ nābhīvadiṃ. 
Evam-pi kho ahaṃ Brahme n’ eva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho aham-eva tayā bhiyyo ti. 
-- Sace kho te mārisa sabbassa sabbattena ananubhūtaṃ, mā h’ eva te rittakam-eva ahosi tucchakam-eva ahosi. 
Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ, taṃ paṭhaviyā paṭhavattena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, Pajāpatissa Pajāpatattena ananubhūtaṃ, brahmānaṃ brahmattena ananubhūtaṃ, Ābhassarānaṃ Ābhassarattena ananubhūtaṃ, Subhakiṇṇānaṃ Subhakiṇṇattena ananubhūtaṃ, Vehapphalānaṃ Vehapphalat-(330)tena ananubhūtaṃ, Abhibhussa Abhibhattena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ. 
Handa ca hi te mārisa antaradhāyāmīti. 
-- Handa ca hi me tvaṃ Brahme antaradhāyassu sace visahasīti. 
Atha kho bhikkhave Bako brahmā: antaradhāyissāmi samaṇassa Gotamassa, antaradhāyissāmi samaṇassa Gotamassāti n’ eva-ssu me sakkoti antaradhāyituṃ. 
Evaṃ vutte ahaṃ bhikkhave Bakaṃ brahmānaṃ etad-avocaṃ: 
Handa ca hi te Brahme antaradhāyāmīti. 
-- Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasīti. 
Atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ: ettāvatā Brahmā ca Brahmaparisā ca Brahmapārisajjā ca saddañ-ca me sossanti na ca maṃ dakkhintīti antarahito imaṃ gāthaṃ abhāsiṃ: 
Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ bhavaṃ nābhivadiṃ kañci nandiñ-ca na upādiyin-ti. 
Atha kho bhikkhave Brahmā ca Brahmaparisā ca Brahmapārisajjā ca acchariyabbhutacittajātā ahesuṃ: 
Acchariyaṃ vata bho, abbhutaṃ vata bho samaṇassa Gotamassa mahiddhikatā mahānubhāvatā, na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathā ’yaṃ samaṇo Gotamo Sakyaputto Sakyakulā pabbajito. 
Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya samūlaṃ bhavaṃ udabbahīti. 
Atha kho bhikkhave Māro pāpimā aññataraṃ Brahmapārisajjaṃ anvāvisitvā maṃ etad-avoca: 
Sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evam-anubuddho, mā sāvake upanesi mā pabbajite, mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ, mā sāvakesu gedhim-akāsi mā pabbajitesu. 
Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā, te sāvake upanesuṃ pabbajite, sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ, sāvakesu gedhim-akaṃsu pabbajitesu. 
Te sāvake upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhikatacittā pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. 
Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā (331) paṭijānamānā, te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhim-akaṃsu na pabbajitesu. 
Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. 
Tan-tāhaṃ bhikkhu evaṃ vadāmi: 
Iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāraṃ anuyutto viharassu, anakkhātaṃ kusalaṃ hi mārisa, mā paraṃ ovadāhīti. 
Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ: 
Jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho: na maṃ jānātīti, Māro tvam-asi pāpima, na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi, ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi, tuyhaṃ hi pāpima evaṃ hoti: yesaṃ samaṇo Gotamo dhammaṃ desissati te me visayaṃ upātivattissantīti. 
Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā: sammāsambuddh’ amhāti paṭijāniṃsu. 
Ahaṃ kho pana pāpima sammāsambuddho va samāno: 
sammāsambuddho ’mhīti paṭijānāmi. 
Desento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va, adesento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va, anupanento pi hi pāpima Tathāgato sāvake tādiso va; taṃ kissa hetu: 
Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā, evam-eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā ti. 
Itih’ idaṃ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahmanimantaṇikan-t’ eva adhivacanan-ti. 
BRAHMANIMANTAṆIKASUTTAṂ NAVAMAṂ.