You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(292) 43. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Mahākoṭṭhito sāyanhasamayaṃ patisallāṇā vuṭṭhito yen’ āyasmā Sāriputto ten’ upasaṅkami, upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Mahākoṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca: 
Duppañño duppañño ti āvuso vuccati. 
Kittāvatā nu kho āvuso duppañño ti vuccatīti. 
-- Na-ppajānāti nappajānātīti kho āvuso, tasmā duppañño ti vuccati, kiṃ nappajānāti: idaṃ dukkhan-ti na-ppajānāti, ayaṃ dukkhasamudayo ti na-ppajānāti, ayaṃ dukkhanirodho ti na-ppajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti na-ppajānāti. 
Na-ppajānāti na-ppajānātīti kho āvuso, tasmā duppañño ti vuccatīti. 
Sādh’ āvuso ti kho āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ apucchi: 
Paññavā paññavā ti āvuso vuccati. 
Kittāvatā nu kho āvuso paññavā ti vuccatīti. 
-- Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccati, kiñ-ca pajānāti: idaṃ dukkhan-ti pajānāti, ayaṃ dukkhasamudayo ti pajānāti, ayaṃ dukkhanirodho ti pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti pajānāti. 
Pajānāti pajānātīti kho āvuso, tasmā paññavā ti vuccatīti. 
-- Viññāṇaṃ viññāṇan-ti āvuso vuccati. 
Kittāvatā nu kho āvuso viññāṇan-ti vuccatīti. 
-- Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccati, kiñ-ca vijānāti: sukhan-ti pi vijānāti, dukkhan-ti pi vijānāti, adukkhamasukhan-ti pi vijānāti. 
Vijānāti vijānātīti kho āvuso, tasmā viññāṇan-ti vuccatīti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso pajānāti taṃ vijānāti, yaṃ vijānāti taṃ pajānāti, 
(293) tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇan-ti. 
-- Yā c’ āvuso paññā yañ-ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā viññāṇaṃ pariññeyyaṃ, idaṃ nesaṃ nānākaraṇan-ti. 
Vedanā vedanā ti āvuso vuccati. 
Kittāvatā nu kho āvuso vedanā ti vuccatīti. 
-- Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccati, kiñ-ca vedeti: sukham-pi vedeti, dukkham-pi vedeti, adukkhamasukham-pi vedeti. 
Vedeti vedetīti kho āvuso, tasmā vedanā ti vuccatīti. 
-- Saññā saññā ti āvuso vuccati. 
Kittāvatā nu kho āvuso saññā ti vuccatīti. 
-- Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccati, kiñ-ca sañjānāti: nīlakam-pi sañjānāti, pītakampi sañjānāti, lohitakam-pi sañjānāti, odātam-pi sañjānāti. 
Sañjānāti sañjānātīti kho āvuso, tasmā saññā ti vuccatīti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca pan’ imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
-- Yā c’ āvuso vedanā yā ca saññā yañ-ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. 
Yaṃ h’ āvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā, na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetun-ti. 
Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyyan-ti. 
-- Nissaṭṭhena h’ āvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāso ti ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇan-ti viññāṇañcāyatanaṃ neyyaṃ, na-tthi kiñcīti ākiñcaññāyatanaṃ neyyan-ti. 
-- Neyyaṃ pan’ āvuso dhammaṃ kena pajānātīti. 
-- Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti. 
-- Paññā pan’ āvuso kimatthiyā ti. 
-- Paññā kho āvuso abhiññatthā pariññatthā pahānatthā ti. 
(294) Kati pan’ āvuso paccayā sammādiṭṭhiyā uppādāyāti. 
-- Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso yoniso ca manasikāro. 
Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti. 
-- Katihi pan’ āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
-- Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca: 
Idh’ āvuso sammādiṭṭhi sīlānuggahītā ca hoti sutānuggahītā ca hoti sākacchānuggahītā ca hoti samathānuggahītā ca hoti vipassanānuggahītā ca hoti. 
Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca, paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti. 
Kati pan’ āvuso bhavā ti. 
-- Tayo ’me āvuso bhavā: 
kāmabhavo rūpabhavo arūpabhavo ti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti hotīti. 
-- Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaṃyojanānaṃ tatratatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti. 
-- Kathaṃ pan’ āvuso āyatiṃ punabbhavābhinibbatti na hotīti. 
-- Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti. 
Katamaṃ pan’ āvuso paṭhamaṃ jhānan-ti. 
-- Idh’ āvuso bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati, idaṃ vuccat’ āvuso paṭhamaṃ jhānan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgikan-ti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: 
Idh’ āvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikan-ti. 
-- Paṭhamaṃ pan’ āvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti. 
-- Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: 
Idh’ āvuso pathamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ (295) pahīnaṃ hoti, vicikicchā pahīnā hoti, vitakko ca vattati vicāro ca pīti ca sukhañ-ca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatan-ti. 
Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotīti. 
-- Pañc’ imāni āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano paṭisaraṇaṃ, mano ca nesaṃ gocaravisayaṃ paccanubhotīti. 
Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni kiṃ paṭicca tiṭṭhantīti. 
-- Pañc’ imāni āvuso indriyāni, seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. 
Imāni kho āvuso pañc’ indriyāni āyuṃ paṭicca tiṭṭhantīti. 
-- Āyu pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Āyu usmaṃ paṭicca tiṭṭhatīti. 
-- Usmā pan’ āvuso kiṃ paṭicca tiṭṭhatīti. 
-- Usmā āyuṃ paṭicca tiṭṭhatīti. 
-- Idān’ eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ paṭicca tiṭṭhatīti, idān’ eva kho mayaṃ āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti. 
Yathākathaṃ pan’ āvuso imassa bhāsitassa attho daṭṭhabbo ti. 
-- Tena h’ āvuso upaman-te karissāmi, upamāya p’ idh’ ekacce viññū purisā bhāsitassa atthaṃ ājānanti. 
Seyyathā pi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati, evam-eva kho āvuso āyu usmaṃ paṭicca tiṭṭhati, usmā ca āyuṃ paṭicca tiṭṭhatīti. 
Te va nu kho āvuso āyusaṅkhārā te vedaniyā dhammā, udāhu aññe āyusaṅkhārā aññe vedaniyā dhammā ti. 
-- Na (296) kho āvuso te va āyusaṅkhārā te vedaniyā dhammā. 
Te ca āvuso āyusaṅkhārā abhaviṃsu te vedaniyā dhammā, na-y-idaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. 
Yasmā ca kho āvuso aññe āyusaṅkhārā aññe vedaniyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti. 
-- Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti: āyu usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan-ti. 
-- Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇan-ti. 
-- Yvāyaṃ āvuso mato kālakato, tassa kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu parikkhīṇo, usmā vūpasantā, indriyāni viparibhinnāni; yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassa pi kāyasaṅkhārā niruddhā paṭippassaddhā, vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā, āyu aparikkhīṇo, usmā avūpasantā, indriyāni vippasannāni. 
Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇan-ti. 
Kati pan’ āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā: 
Idh’ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Tayo kho āvuso paccayā animittāya cetovimuttiyā (297) ṭhitiyā: sabbanimittānañ-ca amanasikāro, animittāya ca dhātuyā manasikāro, pubbe ca abhisaṅkhāro. 
Ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyā ti. 
-- Kati pan’ āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
-- Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañ-ca manasikāro, animittāya ca dhātuyā amanasikāro. 
Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti. 
Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, udāhu ekaṭṭhā, byañjanam-eva nānan-ti. 
-- Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva nānaṃ. 
Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ eva nānābyañjanā ca: 
Idh’ āvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- muditāsahagatena cetasā -- upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ, iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokam upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Ayaṃ vuccat’ āvuso appamāṇā cetovimutti. 
Katamā c’ āvuso ākiñcaññā cetovimutti: 
Idh’ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma na-tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso ākiñcaññā cetovimutti. 
Katamā c’ āvuso suññatā cetovimutti: 
Idh’ āvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññam-idaṃ attena vā attaniyena vā ti. 
(298) Ayaṃ vuccat’ āvuso suññatā cetovimutti. 
Katamā c’ āvuso animittā cetovimutti: 
Idh’ āvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati. 
Ayaṃ vuccat’ āvuso animittā cetovimutti. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā c’ 
eva nānābyañjanā ca. Katamo c’ āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānaṃ: 
Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo; te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso appamāṇā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo, te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. 
Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggam-akkhāyati, sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena. 
Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanam-eva nānan-ti. 
Idam-avoc’ āyasmā Sāriputto. 
Attamano āyasmā Mahākoṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti. 
MAHĀVEDALLASUTTAṂ TATIYAṂ.