You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
(281) 40. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Aṅgesu viharati; Assapuraṃ nāma Aṅgānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Bhikkhavo ti. Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad-avoca: 
Samaṇā samaṇā ti vo bhikkhave jano sañjānāti, tumhe ca pana: ke tumhe ti puṭṭhā samānā: samaṇ’ amhāti paṭijānātha. 
Tesaṃ vo bhikkhave evaṃsamaññānaṃ sataṃ evaṃpaṭiññānaṃ sattaṃ: 
Yā samaṇasāmīcipaṭipadā taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati paṭiññā ca bhūtā, yesañ-ca mayaṃ cīvarapiṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhāraṃ paribhuñjāma tesan-te kārā amhesu mahapphalā bhavissanti mahānisaṃsā, amhākaṃ c’ evāyaṃ pabbajjā avañjhā bhavissati saphalā sa-udrayā ti evaṃ hi vo bhikkhave sikkhitabbaṃ. 
Kathañ-ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Seyyathā pi bhikkhave maṭajan-nāma āvudhajātaṃ ubhatodhāraṃ pītanisitaṃ, tad-assa saṅghāṭiyā sampārūtaṃ sampaliveṭhitaṃ, tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi. 
Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. 
Nāhaṃ bhikkhave rajojallikassa rajojallikamattena s. v. Nāhaṃ bhikkhave udakorohakassa udakorohakamattena s. v. Nāhaṃ bhikkhave rukkhamūlikassa (282) rukkhamūlikamattena s. v. Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena s. v. Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena s. v. Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena s. v. Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena s. v. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ saṅghāṭikaṃ {kareyyuṃ} saṅghāṭikattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha saṅghāṭiko hoti, saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho p., upanāhissa upanāho p., makkhissa makkho p., paḷāsissa paḷāso p., issukissa issā p., maccharissa macchariyaṃ p., saṭhassa sāṭheyyaṃ p., māyāvissa māyā p., pāpicchassa pāpikā icchā p., micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave saṅghāṭikam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. 
Acelakassa ce bhikkhave --pe-- rajojallikassa ce bhikkhave 
-- udakorohakassa ce bhikkhave -- rukkhamūlikassa ce bhikkhave -- abbhokāsikassa ce bhikkhave -- ubbhaṭṭhakassa ce bhikkhave -- pariyāyabhattikassa ce bhikkhave -- mantajjhāyakassa ce bhikkhave -- jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tam-enaṃ mittāmaccā ñātisālohitā jātam-eva naṃ jaṭilakaṃ kareyyuṃ jaṭilakattam-eva samādapeyyuṃ: 
Ehi tvaṃ bhadramukha jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati. 
byāpanna-(283)cittassa byāpādo pahīyissati --pe-- micchādiṭṭhikassa micchādiṭṭhi pahīyissatīti. 
Yasmā ca kho ahaṃ bhikkhave jaṭilakam-pi idh’ ekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi. 
Kathañ-ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti: 
Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhikassa micchādiṭṭhi pahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ āpāyikānaṃ ṭhānānaṃ duggativedaniyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati, vimuttam-attānaṃ samanupassati. 
Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddham-attānaṃ samanupassato vimuttam-attānaṃ samanupassato pāmujjaṃ jāyati, pamuditassa pīti jāyati, pītimanassa kāyo passambhati, passaddhakāyo sukhaṃ vedeti, sukhino cittaṃ samādhiyati. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Karuṇāsahagatena cetasā --pe-- pharitvā viharati. 
Muditāsahagatena cetasā --pe-- pharitvā viharati. 
Upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ, uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 
Seyyathā pi bhikkhave pokkharaṇī acchodakā sātodakā sītodakā setakā sūpatitthā ramaṇīyā; puratthi-(284)māya ce pi puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; pacchimāya ce pi disāya puriso āgaccheyya -- uttarāya ce pi disāya puriso āgaccheyya -- dakkhiṇāya ce pi disāya puriso āgaccheyya -- yato kuto ce pi naṃ puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ; evam-eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Brāhmaṇakulā ce pi --pe-- vessakulā ce pi -- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekhaṃ bhāvetvā labhati ajjhattaṃ vūpasamaṃ, ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ paṭipanno ti vadāmi. 
Khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hoti. 
Brāhmaṇakulā ce pi -- vessakulā ce pi 
-- suddakulā ce pi -- yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, āsavānaṃ khayā samaṇo hotīti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
CŪḶĀSSAPURASUTTAṂ DASAMAṂ. 
MAHĀYAMAKAVAGGO CATUTTHO.