You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
27. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthiyā niyyāti divā divassa. 
Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āgacchantaṃ, disvāna Pilotikaṃ paribbājakaṃ etad-avoca: 
Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassāti. 
-- Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā ti. 
-- Taṃ kim-maññati bhavaṃ Vacchāyano: samaṇassa Gotamassa paññāveyyattiyaṃ, paṇḍito maññati. 
-- Ko cāhaṃ bho ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi; so pi nūn’ assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. 
-- Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. 
-- Ko cāhaṃ bho ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi, pasatthapasattho va so bhavaṃ Gotamo, seṭṭho devamanussānan-ti. 
-- Kampana bhavaṃ Vacchāyano atthavasaṃ sampassamāno samaṇe Gotame evaṃ abhippasanno ti. 
-- Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane ma-(176)hantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ, so niṭṭhaṃ gaccheyya: mahā vata bho nāgo ti; evam-eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti; katamāni cattāri: 
Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ca no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evaṃ pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti; te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti . . . samaṇass’ eva Gotamassa sāvakā sampajjanti. 
Yadā ’haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Puna ca parāhaṃ bho passāmi idh’ ekacce gahapatipaṇḍite --pe-- samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni; te suṇanti: samaṇo khalu bho Gotamo amukaṃ (177) nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma; evañ-ce no puṭṭho evaṃ byākarissati evam-assa mayaṃ vādaṃ āropessāma, evañ-ce pi no puṭṭho evaṃ byākarissati evam-pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti; te yena samaṇo Gotamo ten’ upasaṅkamanti. 
Te samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti, te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti, kut’ assa vādaṃ āropessanti, aññadatthu samaṇañ-ñeva Gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya, te samaṇo Gotamo pabbājeti. 
Te tathā pabbājitā samānā eke vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass’ eva yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Te evam-āhaṃsu: 
Manaṃ vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi pubbe assamaṇā va samānā samaṇ’ amhāti paṭijānimha, abrāhmaṇā va samānā brāhmaṇ’ amhāti paṭijānimha. 
anarahanto va samānā arahant’ amhāti paṭijānimha; idāni kho 
’mha samaṇā, idāni kho ’mha brāhmaṇā, idāni kho ’mha arahanto ti. Yadā ’haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ athāhaṃ niṭṭham-agamaṃ: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ athāhaṃ niṭṭham-agamaṃ: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim-paṇāmetvā tikkhattuṃ udānaṃ udānesi: 
Namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa, namo tassa Bhagavato arahato sammāsambuddhassa; app-eva nāma mayaṃ kadāci (178) karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma, app-eva nāma siyā kocid-eva kathāsallāpo ti. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten’ upasaṅkami, upasaṅkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathāsallāpo taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etadavoca: 
Na kho brāhmaṇa ettāvatā hatthipadopamo vitthārena paripūro hoti. 
Api ca brāhmaṇa yathā hatthipadopamo vitthārena paripuro hoti taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi. 
Bhagavā etad-avoca: 
Seyyathā pi brāhmaṇa nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vittataṃ uccā ca nisevitaṃ; yo hoti kusalo nāgavaniko n’ eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākāḷārikā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tam-anugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni; yo hoti kusalo nāgavaniko n’ 
eva tāva niṭṭhaṃ gacchati: mahā vata bho nāgo ti, taṃ kissa hetu: 
Santi hi brāhmaṇa nāgavane uccākaṇerukā nāma hatthiniyo mahāpadā, tāsam-p’ etaṃ padaṃ assāti. 
So tamanugacchati, tam-anugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañ-ca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni uccā ca sākhābhaṅgaṃ, tañ-ca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā, gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā; so niṭṭhaṃ gacchati: ayaṃ va so mahānāgo ti. Evam-eva (179) kho brāhmaṇa idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. 
So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati. 
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: 
Sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yan-nūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. 
So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭhaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvāsamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. 
Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. 
Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī, virato methunā gāmadhammā. 
Musāvādaṃ pahāya musāvādā paṭivirato hoti, saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. 
Pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. 
Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṃgamā porī bahujanakantā bahujana-(180)manāpā tathārūpiṃ vācaṃ bhāsitā hoti. 
Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. 
So bījagāmabhūtagāmasamārambhā paṭivirato hoti. 
Ekabhattiko hoti rattūparato, virato vikālabhojanā. 
Nacca-gīta-vādita-visūkadassanā paṭivirato hoti. 
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsanaṭṭhānā paṭivirato hoti. 
Uccāsayana-mahāsayanā paṭivirato hoti. 
Jātarūparajatapaṭiggahaṇā paṭivirato hoti. 
Āmakadhaññapaṭiggahaṇā paṭivirato hoti. 
Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. 
Itthikumārikapaṭiggahaṇā paṭivirato hoti. 
Dāsidāsapaṭiggahaṇā paṭivirato hoti. 
Ajeḷakapaṭiggahaṇā paṭivirato hoti. 
Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. 
Hatthi-gavāssa-vaḷavāpaṭiggahaṇā paṭivirato hoti. 
Khettavatthupaṭiggahaṇā paṭivirato hoti. 
Dūteyyapahiṇagamanānuyogā paṭivirato hoti. 
Kayavikkayā paṭivirato hoti. 
Tulākūṭa-kaṃsakūṭa-mānakūṭā paṭivirato hoti. 
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti. 
Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti. 
So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
Seyyathā pi nāma pakkhī sakuṇo yena yen’ eva ḍeti sapattabhāro va ḍeti, evam-evaṃ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, yena yen’ eva pakkamati samādāy’ eva pakkamati. 
So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. 
So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. 
Sotena saddaṃ sutvā --pe-- ghānena gandhaṃ ghāyitvā -- jivhāya rasaṃ sāyitvā -- kāyena phoṭṭhabbaṃ phusitvā -- manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī; yatvādhikaraṇam-enaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rak-(181)khati manindriyaṃ, manindriye saṃvaraṃ āpajjati. 
So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. 
So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. 
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati, araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. 
So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. 
So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti; byāpādapadosaṃ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti; thīnamiddhaṃ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti; uddhaccakukkuccaṃ pahāya anuddhato viharati, ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti; vicikicchaṃ pahāya tiṇṇavicikiccho viharati, akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkhaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariya-(182)sāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ-ca kāyena paṭisaṃvedeti yan-taṃ ariyā ācikkhanti: upekhako satimā sukhavihārī ti tatiyaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati, seyyathīdaṃ ekam-pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim-pi jātiyo tiṃsam-pi jātiyo cattārīsam-pi jātiyo paññāsam-pi jātiyo jātisatam-pi jātisahassam-pi jātisatasahassam-pi aneke pi saṃvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṃvaṭṭavivaṭṭakappe; 
amutr’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto amutra uppādiṃ, tatra p’ āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
(183) So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā; ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param-maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan-ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodho ti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayo ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodho ti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Idam-pi vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. Na tv-eva tāva ariyasāvako niṭṭhaṃ gato hoti, api ca kho niṭṭhaṃ gacchati: sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ (184) vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati, vimuttasmiṃ vimuttam-iti ñāṇaṃ hoti; khīṇā jāti, vusitaṃ brahmacariyaṃ. 
kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti. 
Idaṃ vuccati brāhmaṇa Tathāgatapadaṃ iti pi, Tathāgatanisevitaṃ iti pi, Tathāgatārañjitaṃ iti pi. 
Ettāvatā kho brāhmaṇa ariyasāvako niṭṭhaṃ gato hoti: 
sammāsambuddho Bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno saṅgho ti. Ettāvatā kho brāhmaṇa hatthipadopamo vitthārena paripūro hotīti. 
Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etadavoca: 
Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathā pi bho Gotama nikujjitaṃ vā ukkujjeyya. 
paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti, evam-evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ-ca bhikkhusaṅghañ-ca. Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan-ti. 
CŪḶAHATTHIPADOPAMASUTTAṂ SATTAMAṂ.