You are here: BP HOME > PT > Majjhimanikāya I > fulltext
Majjhimanikāya I

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMūlapaṇṇāsaṃ
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
70. Evam-me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 
Tatra kho Bhagavā bhikkhū āmantesi: 
Ahaṃ kho bhikkhave aññatr’ eva rattibhojanā bhuñjāmi, aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañ-ca sañjānāmi appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca. Etha tumhe pi bhikkhave aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pana bhikkhave tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañcāti. 
Evam-bhante ti kho te bhikkhū Bhagavato paccassosuṃ. 
Atha kho Bhagavā Kāsīsu anupubbena cārikaṃ caramāno yena Kīṭāgiri nāma Kāsīnaṃ nigamo tad-avasari. 
Tatra sudaṃ Bhagavā Kīṭāgirismiṃ viharati Kāsīnaṃ nigame. 
Tena kho pana samayena Assaji-Punabbasukā nāma bhikkhū Kīṭāgirismiṃ āvāsikā honti. 
Atha kho sambahulā bhikkhū yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamiṃsu, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatr’ eva rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñjamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-(474)cāti. 
Evaṃ vutte Assaji-Punabbasukā bhikkhū te bhikkhū etad-avocuṃ: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
Yato kho te bhikkhū nāsakkhiṃsu Assaji-Punabbasuke bhikkhū saññāpetuṃ atha yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad-avocuṃ: 
Idha mayaṃ bhante yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkamimha, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad avocumha: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati --pe-- phāsuvihārañ cāti. 
Evaṃ vutte bhante Assaji-Punabbasukā bhikkhū amhe etad-avocuṃ: 
Mayaṃ kho āvuso --pe-- divā ca vikāle ti. Yato kho mayaṃ bhante nāsakkhimha Assaji-Punabbasuke bhikkhū saññāpetuṃ atha mayaṃ etam-atthaṃ Bhagavato ārocemāti. 
Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi: 
Ehi tvaṃ bhikkhu mama vacanena Assaji-Punabbasuke bhikkhū āmantehi: satthāyasmante āmantetīti. 
Evam-bhante ti kho so bhikkhu Bhagavato paṭissutvā yena Assaji-Punabbasukā bhikkhū ten’ upasaṅkami, upasaṅkamitvā Assaji-Punabbasuke bhikkhū etad-avoca: 
Satthāyasmante āmantetīti. 
Evamāvuso ti kho Assaji-Punabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena Bhagavā ten’ upasaṅkamiṃsu, upasaṅkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Assaji-Punabbasuke bhikkhū Bhagavā etadavoca: 
Saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā etad-avocuṃ: 
Bhagavā kho āvuso aññatr’ eva rattibhojanā bhuñjati bhikkhusaṅgho ca, aññatra kho pan’ āvuso rattibhojanā bhuñjamānā appābādhatañ-ca sañjānanti appātaṅkatañ-ca lahuṭṭhānañ-ca balañ-ca phāsuvihārañ-ca; etha tumhe pi āvuso aññatra rattibhojanā bhuñjatha, aññatra kho pan’ āvuso tumhe pi rattibhojanā bhuñ-(475)jamānā appābādhatañ-ca sañjānissatha appātaṅkatañ-ca lahuṭṭhānañ-ca balañ ca phāsuvihārañ-cāti. 
Evaṃ vutte kira bhikkhave tumhe te bhikkhū evaṃ avacuttha: 
Mayaṃ kho āvuso sāyañ-c’ eva bhuñjāma pāto ca divā ca vikāle, te mayaṃ sāyañ-c’ eva bhuñjamānā pāto ca divā ca vikāle appābādhatañ-ca sañjānāma appātaṅkatañ-ca lahuṭṭhānañca balañ-ca phāsuvihārañ-ca, te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma, sāyañ-c’ eva mayaṃ bhuñjissāma pāto ca divā ca vikāle ti. 
-- Evam bhante. 
Kin-nu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- No h’ etaṃ bhante. 
-- Nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha: 
Idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti, idha pan’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. 
-- Evam-bhante. 
Sādhu bhikkhave. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evamahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: 
idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā (476) dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā 
’haṃ: evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: 
evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ dukkhaṃ vedanaṃ --pe-- evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti, tasmā ’haṃ: evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi. 
Mayā c’ etaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, evam-ahaṃ ajānanto: evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ, api nu me etaṃ bhikkhave patirūpaṃ abhavissāti. 
-- No h’ etaṃ bhante. 
-- Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phassitaṃ paññāya: idh’ ekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti, tasmā ’haṃ: eva-(477)rūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi. 
Nāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi; na panāhaṃ bhikkhave sabbesaṃ yeva bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi. 
Ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā samma-d-aññā vimuttā, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyan-ti vadāmi; 
taṃ kissa hetu: katan-tesaṃ appamādena, abhabbā te pamajjituṃ. 
Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nām’ ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyun-ti, imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Satt’ ime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ, katame satta: ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. 
Katamo ca bhikkhave puggalo ubhatobhāgavimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto. 
Imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo paññāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave (478) puggalo paññāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: katan-tassa appamādena, abhabbo so pamajjituṃ. 
Katamo ca bhikkhave puggalo kāyasakkhī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti. 
Ayaṃ vuccati bhikkhave puggalo kāyasakkhī. 
Imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: 
app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo diṭṭhippatto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā ekacce āsavā parikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya vodiṭṭhā honti vocaritā. 
Ayaṃ vuccati bhikkhave puggalo diṭṭhippatto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhāvimutto: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā ekacce āsavā parikkhīṇā honti, Tathāgate c’ assa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā. 
Ayaṃ vuccati bhikkhave puggalo saddhāvimutto. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni (479) senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo dhammānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ 
assa disvā āsavā aparikkhīṇā honti, Tathāgatappaveditā c’ 
assa dhammā paññāya mattaso nijjhānaṃ khamanti, api c’ 
assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo dhammānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno --pe-- upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Katamo ca bhikkhave puggalo saddhānusārī: 
Idha bhikkhave ekacco puggalo ye te santā vimokhā atikkamma rūpe āruppā te na kāyena phassitvā viharati, paññāya c’ assa disvā āsavā aparikkhīṇā honti, Tathāgate c’ assa saddhāmattaṃ hoti pemamattaṃ, api c’ assa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ. 
Ayaṃ vuccati bhikkhave puggalo saddhānusārī. 
Imassa pi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyan-ti vadāmi, taṃ kissa hetu: app-eva nāma ayam-āyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yass’ atthāya kulaputtā samma-d-eva agārasmā anagāriyaṃ pabbajanti tad-anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti, imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyan-ti vadāmi. 
Nāhaṃ bhikkhave ādiken’ eva aññārādhanaṃ vadāmi, api ca bhikkhave anupubbasikkhā anupubbakiriyā anupubba-(480)paṭipadā aññārādhanā hoti. 
Kathañ-ca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti: 
Idha bhikkhave saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena c’ eva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. 
Sā pi nāma bhikkhave saddhā nāhosi, tam-pi nāma bhikkhave upasaṅkamanaṃ nāhosi, sā pi nāma bhikkhave payirupāsanā nāhosi, tam-pi nāma bhikkhave sotāvadhānaṃ nāhosi, tam-pi nāma bhikkhave dhammasavanam nāhosi, sā pi nāma bhikkhave dhammadhāraṇā nāhosi, sā pi nāma bhikkhave atthūpaparikkhā nāhosi, sā pi nāma bhikkhave dhammanijjhānakhanti nāhosi, so pi nāma bhikkhave chando nāhosi, so pi nāma bhikkhave ussāho nāhosi, sā pi nāma bhikkhave tulanā nāhosi, tam-pi nāma bhikkhave padhānaṃ nāhosi. 
Vippaṭipannā ’ttha bhikkhave, micchāpaṭipannā ’ttha bhikkhave. 
Kīva dūre v’ 
ime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. 
Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yass’ uddiṭṭhassa viññū puriso nacirass’ eva paññāy’ atthaṃ ājāneyya. 
Uddisissāmi vo bhikkhave, ājānissatha {me^tan-ti}. -- Ke ca mayaṃ bhante ke ca dhammassa aññātāro ti. 
-- Yo pi so bhikkhave satthā āmisagaru āmisadāyādo āmisehi saṃsaṭṭho viharati, tassa p’ ayaṃ evarūpī paṇopaṇavidhā na upeti: 
evañ-ca no assa atha naṃ kareyyāma, na ca no ev’ assa na naṃ kareyyāmāti; kim-pana bhikkhave yaṃ Tathāgato sabbaso āmisehi visaṃsaṭṭho viharati. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato ayam-anudhammo hoti: satthā Bhagavā, sāvako ’ham-asmi; jānāti Bhagavā, 
{nāhaṃ} jānāmīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato rumhaniyaṃ satthu sāsanaṃ hoti ojavantaṃ. 
Saddhassa bhikkhave sāvakassa satthu sāsane (481) pariyogāya vattato ayam-anudhammo hoti: kāmaṃ taco ca nahāru ca aṭṭhī ca avasissatu, sarīre upasussatu maṃsalohitaṃ, yan-taṃ purisatthāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatīti. 
Saddhassa bhikkhave sāvakassa satthu sāsane pariyogāya vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ: diṭṭhe va dhamme aññā, sati vā upādisese anāgāmitā ti. 
Idam-avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun-ti. 
KĪṬĀGIRISUTTANTAṂ DASAMAṂ. 
BHIKKHUVAGGO DUTIYO.