You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko ’sīti ha kauṣītakiḥ putram uvāca |
raśmīṃs tvaṃ paryāvartayāt |
bahavo vai te bhaviṣyanti |
ity adhidaivatam || 
2. 'Him I sang praises to, therefore art thou my only one,' thus said Kaushitaki to his son. 'Do thou revolve his rays, then thou wilt have many sons.' So much in reference to the Devas. 
tametamu evāhamabhyagāsiṣamābhimukhyena gītavānasmyādityaraśmyabhedaṃ kṛtvā dhyānaṃ kṛtavānasmītyarthaḥ | tena tasmātkāraṇānmama tvameko ’si putra iti ha kauṣītakiḥ kuṣītakasyāpatyaṃ kauṣītakiḥ putramuvācoktavān | ato raśmīnādityaṃ ca bhedena tvaṃ paryāvartayātparyāvartayetyarthaḥ | tvaṃyogāt | evaṃ bahavo vai te tava putrā bhaviṣyantītyadhi daivatam || 2 || 
athādhyātmam |
ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsita |
om iti hy eṣa svarann eti || 
3. Now with reference to the body. Let a man meditate on the udgitha as the breath (in the mouth), for he goes sounding Om. 
athānantaramadhyātmamucyate | ya evāyaṃ mukhyaḥ prāṇastamudgīthamupāsītetyādi pūrvavat | tathomiti hyeṣa prāṇo ’pi svarannetyomiti hyanujñāṃ kurvanniva vāgādipravṛttyarthametotyarthaḥ | na hi maraṇakāle mumūrṣoḥ samīpasthāḥ prāṇasyoṅkāraṇaṃ śṛṇvantīti | etatsāmānyādāditye ’pyoṅkaraṇamanujñāmātraṃ draṣṭavyam || 3 || 
etam u evāham abhyagāsiṣaṃ tasmān mama tvam eko ’sīti ha kauṣītakiḥ putram uvāca |
prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti || 
4. 'Him I sang praises to, therefore art thou my only son,' thus said Kaushitaki to his son. 'Do thou therefore sing praises to the breath as manifold, if thou wishest to have many sons.' 
etamu evāhamabhyagāsiṣityādi pūrvavadeva | ato vāgādīnmukhyaṃ ca prāṇaṃ bhedaguṇaviśiṣṭagudgīthaṃ paśyanbhūmānaṃ manasābhigāyatāt | pūrvavadāvartayetyarthaḥ | bahavo vai me mama putrā bhaviṣyantītyevamabhiprāyaḥ sannityarthaḥ | prāṇādityaikatvodgīthadṛṣṭerekaputratvaphaladoṣeṇāpoditatvādraśmiprāṇabhedadṛṣṭeḥ kartavyatā codyate ’sminkāṇḍe bahuputraphalatvārtham || 4 || 
atha khalu ya udgīthaḥ sa praṇavo yaḥ praṇavaḥ sa udgītha iti |
hotṛṣadanād dha evāpi durudgītham anusamāharatīty anusamāharatīti || 
5. He who knows that the udgitha is the pranava, and the pranava the udgitha, rectifies from the seat of the Hotri priest any mistake committed by the Udgitri priest in performing the udgitha, yea, in performing the udgitha. 
atha khalu ya udgītha ityādipraṇavodgīthaikatvadarśanamapaktaṃ tasyaitatphalamāhartuṃ śakyam | kiṃ taddhaivāpi durudgītaṃ duṣṭamudgītamudgānaṃ kṛtamudgātrā svakarmaṇi kṣataṃ kṛtamityarthaḥ | tadanusamāharatyanusandhatta ityarthaḥ | cikitsayeva dhātuvaiṣamyasamīkaraṇamiti || 5 ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login