You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
loma hiṅkāraḥ |
tvak prastāvaḥ |
māṃsam udgīthaḥ |
asthi pratihāraḥ |
majjā nidhanam |
etad yajñāyajñīyam aṅgeṣu protam || 
1. NINETEENTH KHANDA
The hinkara is hair, the prastiva skin, the udgitha flesh, the pratihara bone, the nidhana marrow. That is the Yagnayagniya Saman, as interwoven in the members of the body. 
loma hiṅkāro dehāvayavānāṃ prāthamyāt | tvakprastāva ānantaryāt | māṃsamudgīthaḥ śraiṣṭhyāt | asthi pratihāraḥ pratihṛtatvāt | majjā nidhanamāntyāt | etadyajñāyajñīyaṃ nāma sāma dehāvayavaveṣu protam || 1 || 
sa ya evam etad yajñāyajñīyam aṅgeṣu protaṃ veda |
aṅgī bhavati |
nāṅgena vihūrchati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
saṃvatsaraṃ majjño nāśnīyāt |
tad vratam |
majjño nāśnīyād iti vā || 
2. He who thus knows the Yagnayagniya, as interwoven in the members of the body, becomes possessed of strong limbs, he is not crippled in any limb, he reaches the full life, he lives long, becomes great with children and cattle, great by fame. His rule is, 'Do not eat marrow for a year,' or 'Do not eat marrow at all.' 
aṅgī bhavati samagrāṅgo bhavatītyarthaḥ | nāṅgena hastapādādinā vihūrchati na kuṭilī bhavati paṅguḥ kuṇī vetyarthaḥ | saṃvatsaraṃ saṃvatsaramātraṃ majjño māṃsāni nāśnīyānna bhakṣayet | bahuvacanaṃ matsyopalakṣaṇārtham | majjño nāśnīyātsarvadaiva nāśnīyāditi vā tadvratam || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasyaikonaviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login