You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
antarikṣodaraḥ kośo bhūmibudhno na jīryati |
diśo hy asya sraktayo dyaur asyottaraṃ bilam |
sa eṣa kośo vasudhānas tasmin viśvam idaṃ śritam || 
کهند پنزدهم

و این فضا شکن اوست وهمهٔ جزوها در اوست وزمین نشستگاه اوست وجهات و گوشه ها ، طرفها و گوشهای اوست وبهشت دهن اوست واین کار خانه از نیکی و بدی پراست وهمهٔ عالم در این کار خانه است ۰٭ 
Et hic (mundus) fezza, venter ejus (τοῦ atma) est; et omnes res in eo sunt: terra sedendi locus ejus est: is bizaval (sine cessatione) est: djehat1 aures et latera ejus est: et behescht, os ejus est: et hæc actionis domus è puro (bono) et malo plena est et totus mundus in hac actionis domo est. 
1. FIFTEENTH KHANDA
The chest which has the sky for its circumference and the earth for its bottom, does not decay, for the quarters are its sides, and heaven its lid above. That chest is a treasury, and all things are within it. 
asya kule vīro jāyata ity uktam | na vīrajanmamātraṃ pitustrāṇāya | tasmāt putram anuśṣṭaṃ lokyam āhuḥ iti śrutyantarāt | atas taddīrghāyuṣṭvaṃ kathaṃ syād ity evam arthaṃ kośavijñānārambhaḥ | abhyarhitavijñānavyāsaṅgād anantaram eva noktaṃ tad idānīm evārabhyate-antarikṣam udaram antaḥsuṣiraṃ yasya so ’yam antarikṣodaraḥ kośaḥ kośa ivānekadharmasādṛśyāt kośaḥ | sa ca bhūmibudhno bhūmir budhno mūlaṃ yasya sa bhūmibudhno na jīryati na vinaśyati trailokyātmakatvāt | sahasrayugakālāvasthāyī hi saḥ | diśo hy asya sarvāḥ sraktayaḥ koṇāḥ | dyaur asya kośasyottaram ūrdhvaṃ bilaṃ sa eṣa yathoktaguṇaḥ kośo vasudhāno vasu dhīyate ’smin prāṇināṃ karmaphalākhyam ato vasudhānaḥ | yasminn antarviśvaṃ samastaṃ prāṇikarmaphalaṃ saha tatsādhanair idaṃ yad gṛhyate pratyakṣādipramāṇaiḥ śritam āśritaṃ sthitam ity arthaḥ || 1 || 
tasya prācī dig juhūr nāma |
sahamānā nāma dakṣiṇā |
rājñī nāma pratīcī |
subhūtā nāmodīcī |
tāsāṃ vāyur vatsaḥ |
sa ya etam evaṃ vāyuṃ diśāṃ vatsaṃ veda na putrarodaṃ roditi |
so ’ham etam evaṃ vāyuṃ diśāṃ vatsaṃ veda |
mā putrarodaṃ rudam || 
2. Its eastern quarter is called Guhu, its southern Sahamana, its western Ragni, its northern Subhuita. The child of those quarters is Vayu, the air, and he who knows that the air is indeed the child of the quarters, never weeps for his sons. 'I know the wind to be the child of the quarters, may I never weep for my sons.' 
tasyāsya prācī digprāggato bhāgo juhūrnāma juhvatyasyāṃ diśi karmiṇaḥ prāṅmukhāḥ santa iti juhūnami | sahamānā māna sahante ’syāṃ pāpakarmaphalāni yamapuryāṃ prāṇina iti sahamānā nāma dakṣiṇādik | tathā rājñī nāma pratīcī paścimā digrājñī rājñā varuṇenādhiṣṭhitā sandhyārāgayogādvā | subhūtā nāma bhūtimadbhirīśvarakuberādibhiradhiṣṭhitatvātsubhūtā nāmodīcī | tāsāṃ diśāṃ vāyurvatso digjatvādvāyoḥ | "purovāta"ityādidarśanāt | sa yaḥ kaścitputradīrghajīvitarthyevaṃ yathoktaguṇaṃ vāyuṃ diśāṃ vatsamamṛtaṃ veda sa na putrarodaṃ putranimittaṃ rodanaṃ na roditi putro na mriyata ityarthaḥ | yata evaṃ viśiṣṭaṃ kośadigvatsaviṣayaṃ vijñānamataḥ so ’haṃ putrajīvitārthyevametaṃ vāyuṃ diśāṃ vatsaṃ veda jāne | ato mā putrarodaṃ rudaṃ mā rudaṃ putramaraṇanimittam | putrorodo mama mā bhūdityarthaḥ || 2 || 
ariṣṭaṃ kośaṃ prapadye ’munāmunāmunā |
prāṇaṃ prapadye ’munāmunāmunā |
bhūḥ prapadye ’munāmunāmunā |
bhuvaḥ prapadye ’munāmunāmunā |
svaḥ prapadye ’munāmunāmunā || 
3. 'I turn to the imperishable chest with such and such and such.' 'I turn to the Prana (life) with such and such and such.' 'I turn to Bhuh with such and such and such.' 'I turn to Bhuvah with such and such and such.' 'I turn to Svah with such and such and such.' 
ariṣṭamavināśinaṃ kośaṃ yathoktaṃ prapadye prapanno ’smi putrāyuṣe | amunāmunāmuneti trirnāma gṛhṇāti putrasya | tathā prāṇaṃ prapadye ’munāmunāmunā, bhūḥ prapadye ’munāmunāmunā bhuvaḥ prapadye ’munāmunāmunā svaḥ prapadye ’munāmunāmunā, sarvatra prapadya iti trinami gṛhṇāti punaḥ punaḥ || 3 || 
sa yad avocaṃ prāṇaṃ prapadya iti |
prāno vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca |
tam eva tat prāpatsi || 
4. 'When I said, I turn to Prana, then Prana means all whatever exists here-to that I turn.' 
sa yadavocaṃ prāṇaṃ prapadya iti vyākhyānārthamupanyāsaḥ | prāṇo vā idaṃsarvaṃ bhūtaṃ yadidaṃ jagat | "yathā vārānābhāv" iti vakṣyati | atastameva sarvaṃ tattena prāṇaprapadanena prāpatsi prapanno ’bhavam || 4 || 
atha yadavīcaṃ bhūḥ prapadya iti pṛthivīṃ prapadye ’ntarikṣaṃ prapadye divaṃ prapadya ityeva tadavocam || 
5. 'When I said, I turn to Bhuh, what I said is, I turn to the earth, the sky, and heaven.' 
tathā bhūḥ prapadya iti trīṃllokānbhūrādīnprapadya iti tadavocam || 5 || 
atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam || 
6. 'When I said, I turn to Bhuvah, what I said is, I turn to Agni (fire), V'ayu (air), Aditya (sun).' 
atha yadavocaṃ bhuvaḥ prapadya ityagnyādīnprapadya iti tadavocam || 6 || 
atha yad avocaṃ svaḥ prapadya ity ṛgvedaṃ prapadye yajurvedaṃ prapadye sāmavedaṃ prapadya ity eva tad avocam || 
7. 'When I said, I turn to Svah, what I said is, I turn to the Rig-veda, Yag-ur-veda, and Sama-veda. That is what I said, yea, that is what I said.' 
atha yadavocaṃ svaḥ prapadya ityṛgvedādīnprapadya ityeva tadavocamiti | upariṣṭānmantrāñjapettataḥ pūrvoktamajaraṃ kośaṃ sadigvatsaṃ yathāvaddhyātvā dvirvacanamādarārtham || 7 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login