You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
vṛṣṭau pañcavidhaṃ sāmopāsīta |
purovāto hiṅkāraḥ |
megho jāyate sa prastāvaḥ |
varṣati sa udgīthaḥ |
vidyotate stanayati sa pratihāraḥ || 
1. THIRD KHANDA
Let a man meditate on the fivefold Saman as rain. The hinkara is wind (that brings the rain); the prastava is, 'the cloud is come;' the udgitha is, 'it rains;' the pratihara, 'it flashes, it thunders;' 
vṛṣṭau pañcavidhaṃ sāmopāsīta | lokasthitervṛṣṭinimittatvādānantaryam | purovāto hiṅkāraḥ | purovātādyudgrahaṇāntā hi vṛṣṭiḥ | yathā sāma hiṅkārādinidhanāntam | ataḥ purovāto hiṅkāraḥ | prāthamyāt | megho jāyate sa prastāvaḥ | prāvṛṣi meghajanane vṛṣṭeḥ prastāva iti hi prasiddhiḥ | varṣati sa udgīthaḥ śraiṣṭhyāt | vidyotate stanayati sa pratihāraḥ | pratihṛtatvāt || 1 || 
udgṛhṇāti tan nidhanaṃ varṣayati ha ya etad evaṃ vidvān vṛṣṭau pañcavidhaṃ sāmopāste || 
2. The nidhana is, 'it stops.' There is rain for him, and he brings rain for others who thus knowing meditates on the fivefold Saman as rain. 
udgṛhṇāti tannidhanam | samāptisāmānyāt | phalamupāsanasya-varśati hāsmā icchātaḥ | tathā varṣayati hāsatyāmapi vṛṣṭau | ya etadityādi pūrvavat || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya tṛtīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login