You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
upamantrayate sa hiṅkāraḥ |
jñapayate sa prastāvaḥ |
striyā saha śete sa udgīthaḥ |
prati strīṃ saha śete sa pratihāraḥ |
kālaṃ gacchati tan nidhanam |
pāraṃ gacchati tan nidhanam |
etad vāmadevyaṃ mithune protam || 
1. THIRTEENTH KHANDA
[The next Khanda is not translated by Muller: this translation from The Principal Upanishads, S. Radhakrishnan tr.]
One summons, that is the syllable him. He makes request, that is a prastava. Along with the woman, he lies down, that is the udgiha. He lies on the woman, that is the pratihara. He comes to the end, that is the nidhana. He comes to the finish, that is the nidhana. This is the Vamadevya chant woven on sex intercourse. 
upamantrayate saṅketaṃ karoti prāthamyātsa hiṅkāraḥ | jñapayate toṣayati sa prastāvaḥ | sahaśayanamekaparyaṅkagamanaṃ sa udgīthaḥ śraiṣṭhyāt | prati srīṃ śayanaṃ sriyā abhimukhībhāvaḥ sa pratihāraḥ | kālaṃ gacchati maithunena pāraṃ samāptiṃ gacchati tannidhanametadvāmadevyaṃ mithune protam | vāyvambumithunasambandhāt || 1 || 
sa ya evam etad vāmadevyaṃ mithune protaṃ veda |
mithunī bhavati |
mithunān mithunāt prajāyate |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
na kāṃcana pariharet |
tad vratam || 
2. He who knows this Vamadeva chant as woven on sex intercourse, comes to intercourse, procreates himself from every act, reaches a full length of life, lives well, becomes great in offspring and in cattle, great in fame. One should not despise any woman. That is the rule 
sa ya ityādi pūrvavat | mithunī bhavatyavidhuro bhavatītyarthaḥ | mithunānmithunātprajāyata ityamogharetastvamucyate | na kāñcana kāñcidapi sriyaṃ svātmatalpaprāptāṃ na pariharetsamāgamārthinīm | vāmadevyasāmopāsanāṅgatvena vidhānāt etasmādanyatra pratiṣedhasmṛtayaḥ vacanaprāmāṇyācca dharmāvagaterna pratiṣedhaśāsreṇāsya virodhaḥ || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya tryodaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login