You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tejo vāvādbhyo bhūyaḥ |
tad vā etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
tad etad ūrdhvābhiś ca tiraścībhiś ca vidyudbhir āhrādāś caranti tasmād āhur vidyotate stanayati varṣiṣyati vā iti |
teja eva tatpūrvaṃ darśayitvāthāpaḥ sṛjate |
teja upāssveti || 
1. ELEVENTH KHANDA
'Fire (tegas) is better than water. For fire united with air, warms the ether. Then people say, It is hot, it burns, it will rain. Thus does fire, after ;showing this sign (,itself) first, create water. And thus again thunderclaps come with lightnings, flashing upwards and across the sky. Then people say, There is lightning and thunder, it will rain. Then also does fire, after showing this sign first, create water. Meditate on fire. 
tejo vāvādbhyo bhūyaḥ | tejaso ’pakāraṇatvāt | kathamapkāraṇatvamityāha | yasmādabyonistejastasmāttadvā etattejo vāyumāgṛhyāvaṣṭabhya svātmanā niścalīkṛtya vāyumākāśamabhitapatyākāśamabhivyāpnuvattapati yadā tadā’hurlaukikā niśocati saṃtapati sāmānyena jagannitapati dehānato varṣiṣyati vā iti | prasiddhaṃ hi loke kāraṇamabhyudyataṃ dṛṣṭavataḥ kārya bhaviṣyatīti vijñānam | teja eva tatpūrvamātmānamudbhūtaṃ darśayitvāthānantaramapaḥ sṛjate ’to ’psraṣṭṛtvādbhūnyo ’dbhyastejaḥ | kiñcānyattadetatteja eva stanayitnurūpeṇa varṣaheturbhavati | katham | ūrdhvābhiścordhvagābhirvidyudbhistiraścībhiśca tiryaggatābhiśca sahā’hrādāḥ stananaśabdāścaranti | tasmāttaddarśanādāhurlaukikā vidyotate stanayati varṣiṣyati vā ityādyuktārtham | atasteja upāḥsveti || 1 || 
sa yas tejo brahmety upāste |
tejasvī vai sa tejasvato lokān bhāsvato ’pahatatamaskān abhisidhyati |
yāvat tejaso gataṃ tatrāsya yathākāmacāro bhavati yas tejo brahmety upāste |
asti bhagavas tejaso bhūya iti |
tejaso vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on fire as Brahman, obtains, resplendent himself, resplendent worlds, full of light and free of darkness; he is, as it were, lord and master as far as fire reaches-he who meditates on fire as Brahman.'
'Sir, is there something better than fire?'
'Yes, there is something better than fire.'
'Sir, tell it me.' 
tasya tejasa upāsanaphalaṃ-tejasvī vai bhavati | tejasvata eva ca lokānbhāsvataḥ prakāśavato ’pahatatamaskānbāhyādhyātmikājñānādyapanītatamaskānabhisidhyati | ṛjvarthamanyat || 2 || iti cchāndogyopaniṣadi saptamādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login