You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
agniṣṭe pādaṃ vakteti |
sa ha śvo bhūte gā abhiprasthāpayāṃ cakāra |
tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa || 
1. SIXTH KHANDA
'Agni will declare to you another foot of Brahman.' (After these words of the bull), Satyakama, on the morrow, drove the cows (toward the house of the teacher). And when they came towards the evening, he lighted a fire, penned the cows, laid wood on the fire, and sat down behind the fire, looking to the east. 
so ’gniste pādaṃ vaktetyupararāmarṣabhaḥ | sa satyākāmo ha śvobhūte paredyurnaityakaṃ nityaṃ karma kṛtvā gā abhiprasthāpayāñcakārā’cāryakulaṃ prati | tāḥ śanaiścarantya ācāryakulābhimukhyaḥ prasthitā yatra yasminkāle deśe ’bhi sāyaṃ niśāyāmabhisaṃbabhūvurekatrābhimukhyaḥ saṃbhūtāḥ, tatrāgnimupasamādhāya gā uparudhya samidhamādhāya paścādagneḥ praṅupopaviveśa ṛṣabhavaco dhyāyan || 1 || 
tam agnir abhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva || 
2. Then Agni (the fire) said to him: 'Satyakama!' He replied: 'Sir.' 
tamagnirabhyuvāda satyakāma 3 iti saṃbodhya, tamasau satyakāmo bhagava iti ha pratiśuśrāva prativacanaṃ dadau || 2 || 
brahmaṇaḥ somya te pādaṃ bravāṇīti |
bravītu me bhagavān iti |
tasmai ha uvāca |
pṛthivī kalā |
antarikṣaṃ kalā |
dyauḥ kalā |
samudraḥ kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇo ’nantavān nāma || 
3. Agni said: 'Friend, I will declare unto you one foot of Brahman.'
'Declare it, Sir,' he replied.
He said to him: 'The earth is one quarter, the sky is one quarter, the heaven is one quarter, the ocean is one quarter. This is a foot of Brahman, consisting of four quarters, and called Anantavat (endless).' 
brahmaṇaḥ somya te pādaṃ bravāṇīti bravītu me bhagavānīti tasmai hovāca pṛthivī kalāntarikṣaṃ kalā dyauḥ kalā samudraḥ kaletyātmagocarameva darśanamagnirabravīt | eṣa vai somya catuṣkalaḥ pādo brahmaṇo ’nantavānnāma || 3 || 
sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo ’nantavān ity upāste ’nantavān asmiṃl loke bhavati |
anantavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo ’nantavān ity upāste || 
4. 'He who knows this and meditates on the foot of Brahman, consisting of four quarters, by the name of Anantavat, becomes endless in this world. He conquers the endless worlds, whoever knows this and meditates on the foot of Brahman, consisting of four quarters, by the name of Anantavat. 
sa yaḥ kaścidyathoktaṃ pādamanantavattvena guṇenopāste sa tathaiva tadguṇo bhavatyasmiṃlloke | mṛtaścānantavato ha lokānsa jayati ya etamevamityādi pūrvavat || 4 || iti cchāndogyopaniṣadi caturthādhyāyasya ṣaṣṭha khaṇḍaḥ 
so ’gnir haṃsas te pādaṃ vaktetyuktavopararāma |
haṃsa ādityaḥ /
śauklyātpatanasāmānyācca |
sa ha śvobhūta ityādi samānam || 
1. SEVENTH KHANDA
'A Hamsa (flamingo, meant for the sun) will declare to you another foot of Brahman.' (After these words of Agni), Satyakama, on the morrow, drove the cows onward. And when they came towards the evening, he lighted a fire, penned the cows, laid wood on the fire, and sat down behind the fire, looking toward the east. 
haṃsaste pādaṃ vakteti sa ha śvobhūte gā abhiprasthāpayāñcakāra tā yatrābhisāyaṃ babhūvustatrāgnimupasamādhāyā gā uparudhya samidhamādhāya paścād agneḥ prāṅupopaviveśa || 1 || taṃ haṃsa upanipatyābhyuvāda satyakāma 3 iti bhagava iti ha pratiśuśrāva || 2 || 
 
2. Then a Hamsa flew near and said to him: 'Satyakama.' He replied: 'Sir.' 
so ’gnirhaṃsaste pādaṃ vaktetyuktavopararāma | haṃsa ādityaḥ | śauklyātpatanasāmānyācca | sa ha śvobhūta ityādi samānam || 1-2 || 
brahmaṇaḥ somya te pādaṃ bravāṇīti |
bravītu me bhagavān iti |
tasmai hovāca |
agniḥ kalā |
sūryaḥ kalā |
candraḥ kalā |
vidyut kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma || 
3. The Hamsa said: 'Friend, I will declare unto you one foot of Brahman.'
'Declare it, Sir,' he replied.
He said to him: 'Fire is one quarter, the sun is one quarter, the moon is one quarter, lightning is one quarter. This is a foot of Brahman, consisting of four quarters, and called Gyotishmat (full of light). 
 
sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste jyotiṣmān asmiṃl loke bhavati |
jyotiṣmato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇo jyotiṣmān ity upāste || 
4. 'He who knows this and meditates on the foot of Brahman, consisting of four quarters, by the name of Gyotishmat, becomes full of light in this world. He conquers the worlds which are full of light, whoever knows this and meditates on the foot of Brahman, consisting of four quarters, by the name of Gyotishmat. 
agniḥkalā sūryaḥ kalā candraḥ kalā vidyutkalaiṣa vai somyeti jyotirviṣayameva ca darśanaṃ provācāto haṃsasyā’dityatvaṃ pratīyate | vidvatphalaṃ-jyotiṣmāndīptiyukto ’smiṃlloke bhavati | candrādityādīnāṃ jyotiṣmata eva ca mṛtvā lokāñjayati | samānamuttaram || 3-4 || iti cchāndogyopaniṣadi caturthādhyāyasya saptamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login