You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
asau vāva loko gautamāgniḥ |
tasyāditya eva samit |
raśmayo dhūmaḥ |
ahar arciḥ |
candramā aṅgārāḥ |
nakṣatrāṇi visphuliṅgāḥ || 
1. FOURTH KHANDA
'The altar (on which the sacrifice is supposed to be offered) is that world (heaven), O Gautama; its fuel is the sun itself, the smoke his rays, the light the day, the coals the moon, the sparks the stars. 
pañcamyāmāhutāvāpa ityayaṃ praśnaḥ prāthamyenāpākriyate | tadapākaraṇamanvitareṣāmapākaraṇamanukūlaṃ bhavediti | agnihotrāhutyoḥ kāryārambho yaḥ sa ukto vājasaneyake | taṃ prati prasnāḥ-utkrāntirāhutyorgatiḥ pratiṣṭhā tṛptiḥ punarāvṛttirlokaṃ pratyutthāyī iti | teṣāṃ cāpākaraṇamuktaṃ tatraiva-"te vā ete āhutī hute utkrāmataste antarikṣamāviśataste antarikṣamevā’havanīyaṃ kurvāte vāyuṃ samidhaṃ marīcīreva śuklāmāhutiṃ te antarikṣaṃ tarpayataste tata utkrāmata ityādyevameva pūrvavaddivaṃ tarpayataste tata āvartete | imāmāviśya tarpayitvā puruṣamāviśataḥ | tataḥ sriyamāviśya lokaṃ pratyutthāyā bhavati"iti | tatrāgnihotrāhutyoḥ kāryārambhamātramevaṃprakāraṃ bhavatītyuktāma | iha tu taṃ kāryārambhamagni hotrāpūrvavipariṇāmalakṣaṇaṃ pañcadhā pravibhajyāgnitvenopāsanamuttaramārgapratipattisādhanaṃ vidhitsannāha-asau vāva loko gautamāgnirityādi | iha sāyaṃprātaragnihotrāhutī hute paya ādisādhane śraddhāpuraḥsare āhavanīyāgnisamiddhūmārciraṅgāravisphuliṅgabhāvite kartrādikārakabhāvite cāntarikṣakrameṇotkramya dyulokaṃ praviśantyau sūkṣmabhūte apsamavāyitvādapśabdavācye śraddhāhetutvācca śraddhāśabdavācye tayoradhikaraṇo ’gniranyacca tatsambandhaṃ samidādītyucyate | yā cāsāvagnyādibhāvanā’hutyoḥ sāpi tathaiva nirdiśyate | asau vāva loko ’gnirhe gautama yathāgnihotrādhikaraṇamāhavanīya iha | tasyāgnerghulokākhyasyā’ditya eva samittena hīddho ’sau loko dīpyate | ataḥ samindhanātsamidādityaḥ | raśmayo dhūmastadutthānāt, samidho hi dhūma uttiṣṭhati | ahararciḥ prakāśasāmānyāt, ādityakāryatvācca candramā aṅgārāḥ | ahaḥpraśame ’bhivyakteḥ | arciṣā hi praśame ’ṅgārā abhivyajyante | nakṣatrāṇi visphuliṅgāścandramaso ’vayavā iva viprakīrṇatvasāmānyāt || 1 || 
tasminn etasminn agnau devāḥ śraddhāṃ juhvati |
tasyā āhuteḥ somo rājā saṃbhavati || 
2. 'On that altar the Devas (or pranas, represented by Agni, &c.) offer the sraddhi libation (consisting of water). From that oblation rises Soma, the king (the moon). 
tasminnetasminyathoktalakṣaṇe ’gnau devā yajamānaprāṇā agnyādirūpā adhidaivatam | śraddhāmagnihotrāhutipariṇāmāvasthārūpāḥ sūkṣmā āpaḥ śraddhābhāvitāḥ śraddhā ucyante | "pañcamyāmāhutāvāpaḥ puruṣavacaso bhavanti"ityapāṃ homyatayā praśne śrutatvāt | "śraddhā vā āpaḥ śraddhāmevā’rabhya praṇīya pracarati"iti ca vijñāyate | tāṃ śraddhāmabrūpāṃ juhvāti | tasyā āhuteḥ somo rājāpāṃ śraddhāśabdavācyānāṃ dyulokāgnau hutānāṃ pariṇāmaḥ somo rājā sambhavati | yathargvedādipuṣparasā ṛgādimadhukaropanītāsta āditye yaśa ādikāryaṃ rohitādirūpalakṣaṇamārabhanta ityuktaṃ tathemā agnihotrāhutisamavāyinyaḥ sūkṣmāḥ śraddhāśabdavācyā āpo dyulokamanupraviśya cāndraṃ kāryamārabhante phalarūpamagnihotrāhutyoḥ | yajamānāśca tatkartāra āhutimayā āhutibhāvanābhāvitā āhutirūpeṇa karmaṇā’kṛṣṭāḥ śraddhāpsamavāyuno dyulokamanupraviśya bhavanti | tadarthaṃ hi tairagnihotraṃ hutam | atra tvāhutipariṇāma eva pañcāgnisambandhakrameṇa prādhānyena vivakṣita upāsanārthaṃ na yajamānānāṃ gatiḥ | tāṃ tvaviduṣāṃ dhūmādikrameṇottaratra vakṣyati viduṣāṃ cottarāṃ vidyākṛtām || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login