You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
dhyānaṃ vāva cittād bhūyaḥ |
dhyāyatīva pṛthivī |
dhyāyatīvāntarikṣam |
dhyāyatīva dyauḥ |
dhyāyantīvāpaḥ |
dhyāyantīva parvatāḥ |
dhyāyantīva devamanuṣyāḥ |
tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti |
atha ye ’lpāḥ kalahinaḥ piśunā upavādinas te |
atha ye prabhavo dhyānāpādāṃśā ivaiva te bhavanti |
dhyānam upāssveti || 
1. SIXTH KHANDA
'Reflection (dhyana) is better than consideration. The earth reflects, as it were, and thus does the sky, the heaven, the water, the mountains, gods and men. Therefore those who among men obtain greatness here on earth, seem to have obtained a part of the object of reflection (because they show a certain repose of manner). Thus while small and vulgar people are always quarrelling, abusive, and slandering, great men seem to have obtained a part of the reward of reflection. Meditate on reflection. 
 
sa yo dhyānaṃ brahmety upāste |
yāvad dhyānasya gataṃ tatrāsya yathākāmacāro bhavati yo dhyānaṃ brahmety upāste |
asti bhagavo dyānād bhūya iti |
dhyānād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on reflection as Brahman, is lord and master, as it were, as far as reflection reaches-he who meditates on reflection as Brahman.'
'Sir, is there something better than reflection?'
'Yes, there is something better than reflection.'
'Sir, tell it me.' 
dhyānaṃ vāva cittādbhūyaḥ | dhyānaṃ nāma śāsroktadevatādyālambaneṣvacalo bhinnajātīyairanantaritaḥ pratyayasaṃtānaḥ | ekāgrateti yamāhuḥ | dṛśyate ca dhyānasya māhātmyaṃ phalataḥ | katham | yathā yogī dhyāyanniścalo bhavati dhyānaphalalābhe | evaṃ dhyāyatīva niścalā dṛśyate pṛthivī | dhyāyatīvāntarikṣamityādi samānamanyat | devāśca manuṣyāśca devamanuṣyā manuṣyā eva vā devasamā devamanuṣyāḥ śamādiguṇasaṃpannā manuṣyā devasvarūpaṃ na jahatītyarthaḥ | yasmādevaṃ viśiṣṭaṃ dhyānaṃ tasmādya iha loke manuṣyāṇāmeva dhanairvidyayā guṇairvā mahattāṃ mahattvaṃ prāpnuvanti dhanādimahattvahetuṃ labhanta ityarthaḥ | dhyānāpādāṃśā iva dhyānasyā’pādanamāpādo dhyānaphalalābha ityetattasyāṃśo ’vayavaḥ kalā kāciddhyānaphalalābhakalāvanta ivaivetyarthaḥ | te bhavanti niścalā iva lakṣyante na kṣudrā iva | atha ye punaralpāḥ kṣudrāḥ kiñcidapi dhanādimahattvaikadeśamaprāptāste pūrvoktaviparītāḥ kalahinaḥ kalahaśīlāḥ piśunāḥ paradoṣodbhāsakā upavādinaḥ paradoṣaṃ sāmīpyayuktameva vadituṃ śīlaṃ yoṣāṃ ta upavādinaśca bhavanti | atha ye mahattvaṃ prāptā dhanādinimittaṃ te ’nyānprati prabhavantīti prabhavo vidyācāryarājeśvarādayo dhyānāpādāṃśā ivetyādyuktārtham | ato dṛśyate dhyānasya mahattvaṃ phalato ’to bhūyaścittādatastadupāḥsvetyādyuktārtham || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login