You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
yadā vai sukhaṃ labhate ’tha karoti |
nāsukhaṃ labdhvā karoti |
sukham eva labdhvā karoti |
sukhaṃ tv eva vijijñāsitavyam iti |
sukhaṃ bhagavo vijijñāsa iti || 
1. TWENTY-SECOND KHANDA
'When one obtains bliss (in oneself), then one performs duties. One who does not obtain bliss, does not perform duties. Only he who obtains bliss, performs duties. This bliss, however, we must desire to understand.'
'Sir, I desire to understand it.' 
sāpi kṛtiryadā sukhaṃ labhate sukhaṃ niratiśayaṃ vakṣyamāṇaṃ labdhavyaṃ mayeti manyate tadā bhavatītyarthaḥ | yathā dṛṣṭaphalasukhā kṛtistathehāpi nāsukhaṃ labdhvā karoti | bhaviṣyadapi phalaṃ labdhvetyucyate | taduddiśya pravṛttyupapatteḥ | athedānīṃ kṛtyādiṣūttarottareṣu satsu satyaṃ svayameva pratibhāsata iti na tadvijñānāya pṛthagyatnaḥ kārya iti prāptaṃ tata idamucyate | sukhaṃ tveva vijijñāsitavyamityādi | sukhaṃ bhagavo vijijñāsa ityabhimukhībhūtāyā’ha || 1 || iti cchāndogyopaniṣadi saptamādhyāyasya dvāviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login