You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha ye ’syodañco raśmayas tā evāsyodīcyo madhunāḍyaḥ |
atharvāṅgirasa eva madhukṛtaḥ |
itihāsapurāṇaṃ puṣpam |
tā amṛtā āpaḥ || 
1. FOURTH KHANDA
The northern rays of the sun are the honeycells on the left. The (hymns of the) Atharvangiras are the bees, the Itihasa-purana (the reading of the old stories) is the flower, the water is the nectar. 
 
te vā ete ’tharvāṅgirasa etad itihāsapūrāṇam abhyatapan |
tasyābhitaptasya yaśas teja indriyāṃ vīryam annādyaṃ raso ’jāyata || 
2. Those very hymns of the Atharvahgiras (as bees) brooded over the Itihasa-purana; and from it, thus brooded on, sprang as its (nectar) essence, fame, glory of countenance, vigour, strength, and health. 
 
tad vyakṣarat |
tad ādityam abhito ’śrayat |
tad vā etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam || 
3. That flowed forth, and went towards the sun. And that forms what we call the extreme dark (parah krishnam) light of the sun. 
atha ye ’syodañco raśmaya ityādi samānam | atharvāṅgiraso ’tharvaṇāṅgirasā ca dṛṣṭā mantrā atharvāṅgirasaḥ karmaṇi prayuktā madhukṛtaḥ | itihāsapurāṇaṃ puṣpam | tayoścetihāsapurāṇayoraśvamedhe pāriplavāsu rātriṣu karmāṅgatvena viniyogaḥ siddhaḥ | madhvetadādityasya paraḥ kṛṣṇaṃ rūpamatiśayena kṛṣṇamityarthaḥ || 1-3 || iti chāndogyopaniṣadi tṛtīyādhyāyasya caturthaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login