You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena |
na vai devā aśnanti na pibanti |
etad evāmṛtaṃ dṛṣṭvā tṛpyanti || 
1. SIXTH KHANDA
On the first of these nectars (the red light, which represents fame, glory of countenance, vigour, strength, health) the Vasus live, with Agni at their head. True, the Devas do not eat or drink, but they enjoy by seeing the nectar. 
rūpasyeti | na | yaśa ādīnāṃ śrotrādigamyatvāt | śrotragrāhyaṃ yaśaḥ | tejorūpaṃ cākṣuṣam | indriyaṃ viṣayagrahaṇakāryānumeyaṃ karaṇasāmarthyam | vīryaṃ balaṃ dehagata utsāhaḥ prāṇavattā | annādyaṃ pratyahamupajīvyamānaṃ śarīrasthitikaraṃ yadbhavati raso hyevamātmakaḥ sarvaḥ | yaṃ dṛṣṭvā tṛpyanti sarve devāḥ | dṛṣṭvā tṛpyantītyetatsarvaṃ svakaraṇairanubhūya tṛpyantītyarthaḥ | ādityasaṃśrayāḥ santo vaigandhyādidehakaraṇadoṣarahitāśca || 1 || 
ta etad eva rūpam abhisaṃviśanti |
etasmād rūpād udyanti || 
2. They enter into that (red) colour, and they rise from that colour. 
kiṃ te nirudyamā amṛtamupajīvanti | na | kathaṃ tarhi, etadeva rūpamabhilakṣyādhunā bhogāvasaro nāsmākamiti buddhvābhisaṃviśantyudāsate | yadā vai tasyāmṛtasya bhogāvasaro bhavettadaitasmādamṛtādamṛtabhoganimittamityarthaḥ | etasmādrūpādudyantyutsāhavanto bhavantītyarthaḥ | na hyanutsāhavatāmananapatiṣṭhatāmalasānāṃ bhogaprāptirloke dṛṣṭā || 2 || 
sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati |
sa etad eva rūpam abhisaṃviśati |
etasmād rūpād udeti || 
3. He who thus knows this nectar, becomes one of the Vasus, with Agni at their head, he sees the nectar and rejoices. And he, too, having entered that colour, rises again from that colour. 
sa yaḥ kaścidetadevaṃ yathoditamṛṅmadhukaratāparasasaṃrakṣaṇamṛgvedavihitakarmapuṣpāttasya cā’dityasaṃśrayaṇaṃ rohita rūpatvaṃ cāmṛtasya prācīdiggataraśmināḍīsaṃsthatāṃ vasudevabhogyatāṃ tadvidaśca vasubhiḥ sahaikatāṃ gatvāgninā mukenopajīvanaṃ darśanamātreṇa tṛptiṃ svabhogāvasara udyamanaṃ tatkālāpāye ca saṃveśanaṃ veda so ’pi vasuvatsarvaṃ tathaivānubhavati || 3 || 
sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā || 
4. So long as the sun rises in the east and sets in the weSt2, so long does he follow the sovereign supremacy of the Vasus. 
kiyantaṃ kālaṃ vidvāṃstadamṛtamupajīvatītyucyate - sa vidvānyāvadādityaḥ purastātprācyāṃ diśyudetā paścātpratīcyāmastametā tāvadvasūnāṃ bhogakālastāvantameva kālaṃ vasūnāmādhipatyaṃ svārājyaṃ paryatā parito gantā bhavatītyarthaḥ | na yathā candramaṇḍalasthaḥ kevalakarmī paratantro devānāmannabhūtaḥ | kiṃ tarhyayamādhipatyaṃ svarāḍbhāvaṃ cādhigacchati || 4 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login