You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha ha enam anvāhāryapacano ’nuśaśāsa āpo diśo nakṣatrāṇi candramā iti |
ya eṣa candramasi puruṣo dṛṣyate so ’ham asmi sa eva aham asmi iti || 
2. 'He who knowing this meditates on him, destroys sin, obtains the world (of Agni Anvaharya), reaches his full age, and lives long; his descendants do not perish. We guard him in this world and in the other, whosoever knowing this meditates on him.' 
 
sa ya etam evaṃ vidvān upāste |
apahate pāpakṛtyām |
lokī bhavati |
sarvam āyur eti |
jyog jīvati |
na asya avarapuruṣāḥ kṣīyante |
upa vayaṃ taṃ bhuñjāmo ’smiṃś ca loke ’muṣmiṃś ca |
ya etam evaṃ vidvān upāste || 
1. THIRTEENTH KHANDA
Then the Ahavanaya fire taught him: 'Breath, ether, heaven, and lightning (these are my forms). The person that is seen in the lightning, I am he, I am he indeed. 
atha hainamanvāhāryapacano ’nuśaśāsa dakṣiṇāgnirāpo diśo nakṣatrāṇi candramā ityetā mama catasrastanavaścaturdhāhamanvāhāryapacana ātmānaṃ pravibhajyāvasthitaḥ tatra ya eṣa candramasi puruṣo dṛśyate so ’hamasmi sa evāhamasmīti pūrvavat | annasambandhājjyotiṣṭvasāmānyāccānvāhāryapacanacandramasorekatvandakṣiṇā(ṇa) diksambandhācca | apāṃ nakṣatrāṇāṃ ca pūrvavadannatvenaiva sambandhaḥ | nakṣatrāṇāṃ candramaso bhogyatvaprasiddheḥ | apānnotpādakatvādannatvaṃ dakṣiṇāgneḥ pṛthivīvadgārhapatyasya | samānamanyat || 1-2 || iti cchāndogyopaniṣadi caturthādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login