You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
yathā somya madhu madhukṛto nistiṣṭhanti nānātyayānāṃ vṛkṣāṇāṃ rasān samavahāram ekatāṃ rasaṃ gamayanti || 
1. NINTH KHANDA
'As the bees, my son, make honey by collecting the juices of distant trees, and reduce the juice into one form, 
yatpṛcchasyahanyahani satsaṃpadya na viduḥ satsaṃpannāḥ sma iti tatkasmādityatra śṛṇu dṛṣṭāntam | yathā loke he somya madhukṛto madhu kurvantīti madhukṛto madhukaramakṣikā madhu nistiṣṭhanti madhu niṣpādayanti tatparāḥ santaḥ | katham?nānātyayānāṃ nānāgatīnāṃ nānādikkānāṃ vṛkṣāṇāṃ rasānsamavahāraṃ samāhṛtyaikatāmekabhāvaṃ madhutvena rasāngamayanti madhutvamāpādayanti || 1 || 
te yathā tatra na vivekaṃ labhante ’muṣyāhaṃ vṛkṣasya raso ’smy amuṣyāhaṃ vṛkṣasya raso ’smīti |
evam eva khalu somyemāḥ sarvāḥ prajāḥ sati saṃpadya na viduḥ sati saṃpadyāmaha iti || 
2. 'And as these juices have no discrimination, so that they might say, I am the juice of this tree or that, in the same manner, my son, all these creatures, when they have become merged in the True (either in deep sleep or in death), know not that they are merged in the True. 
te rasā yathā madhutvenaikatāṃ gatāstatra madhuni vivekaṃ na labhante | katham, amuṣyāhamāmrasya panasasya vā vṛkṣasya raso ’smīti | yathā hi loke bahūnāṃ cetanāvatāṃ sametānāṃ prāṇināṃ vivekalābho bhavatyamuṣyāhaṃ putro ’muṣyāhaṃ naptāsmīti | te ca labdhavivekāḥ santo na saṃkīryante na tathehānekaprakāravṛkṣarasānāmapi madhurāmlatiktakaṭukādīnāṃ madhutvenaikatāṃ gatānāṃ madhurādibhāvena viveko gṛhyata ityabhiprāyaḥ | yathāyaṃ dṛṣṭānta ityevameva khalu somyemāḥ sarvāḥ prajā ahanyahani sati saṃpadya suṣuptakāle maraṇapralayayośca na vidurna vijānīyuḥ sati saṃpadyāmaha iti saṃpannā iti vā || 2 || 
ta iha vyaghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yad yad bhavanti tad ābhavanti || 
3. 'Whatever these creatures are here, whether a lion, or a wolf, or a boar, or a worm, or a midge, or a gnat, or a mosquito, that they become again and again. 
yasmāccaivamātmanaḥ sadrūpatāmajñātvaiva satsaṃpadyante | atasta iha loke yatkarmanimittāṃ yāṃ yāṃ jātiṃ pratipannā āsurvyāghrādīnāṃ vyāghro ’haṃ siṃho ’hamityevaṃ te tatkarmajñānavāsanāṅkitāḥ santaḥ satpraviṣṭā api tadbhāvenaiva punarābhavanti punaḥ sata āgatya vyāghro vā siṃho vā vṛko vā varāho vā kīṭo vā pataṅgo vā daṃśo vā maśako vā yadyatpūrvamiha loke bhavanti vabhūvurityarthaḥ | tadeva punarāgatya bhavanti yugasahasrakoṭyantaritāpi saṃsāriṇo jantoryā purā bhāvitā vāsanā sā na naśyatītyarthaḥ | "yathāprajñaṃ hi saṃbhavāḥ"iti śruttyantarāt || 3 || 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
4. 'Now ' that which is that subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
' Be it so, my child,' the father replied. 
tāḥ prajā yasminpraviśya punarāvirbhavanti | ye tvito ’nye satsatyātmābhisaṃdhā yamaṇubhāvaṃ sadātmānaṃ praviśya nā’vartante sa ya eṣo ’ṇimetyādi vyākhyātam | yathā loke svakīye gṛhe supta utthāya grāmāntaraṃ gato jānāti svagṛhādāgato ’smītyevaṃ sata āgato ’smīti ca jantūnāṃ kasmādvijñānaṃ na bhavatīti bhūya eva mā bhagavānvijñāpayatvityuktastathā sobhyeti hovāca pitā || 4 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya navamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login