You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha yā etā hṛdayasya nāḍyas tāḥ piṅgalasyāṇimnas tiṣṭhanti śuklasya nīlasya pītasya lohitasyeti |
asau vādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ || 
1. SIXTH KHANDA
Now those arteries of the heart consist of a brown substance, of a white, blue, yellow, and red substance, and so is the sun brown, white, blue, yellow, and red. 
yastu hṛdayapuṇḍarīkagataṃ yathoktaguṇaviśiṣṭaṃ brahma brahmacaryādisādhanasaṃpannastyaktabāhyaviṣayānṛtatṛṣṇaḥ sannupāste tasyeyaṃ mūrdhanyayā nāḍyā gatirvaktavyeti nāḍīkhaṇḍa ārabhyate- atha yā etā vakṣyamāṇā hṛdayasya puṇḍarīkākārasya brahmopāsanasthānasya saṃbandhinyo nāḍyo hṛdayamāṃsapiṇḍātsarvato viniḥsṛtā ādityamaṇḍalādiva raśmayastāścaitāḥ piṅgalasya varṇaviśeṣaviśiṣṭasyāṇimnaḥ sūkṣmarasasya rasena pūrṇāstadākārā eva tiṣṭhanti vartanta ityarthaḥ | tathā śuklasya nīlasya pītasya lohitasya ca rasasya pūrṇā iti sarvatrādhyāhāryam | saureṇa tejasā pittākhyena pākābhinirvṛttena kaphenālpena saṃparkātpiṅgalaṃ bhavati sauraṃ tejaḥ pittākhyām tadeva ca vātabhūyastvānnīlaṃ bhavati | tadeva ca kaphabhūyastvācchuklam | kaphena samatāyāṃ pītam | śoṇita bāhulyena lohitam | vaidyakādvā varṇaviśeṣā anveṣṭavyāḥ kathaṃ bhavantīti | śrutistvāhā’dityasaṃbandhādeva tattejaso nāḍīṣvanugatasyaite varṇaviśeṣā iti | katham | asau vā ādityaḥ piṅgalo varṇata eṣa ādityaḥ śuklo ’pyeṣa nīla eṣa pīta eṣa lohita āditya eva || 1 || 
tad yathā mahāpatha ātata ubhau grāmau gacchatīmaṃ cāmuṃ caivam evaitā ādityasya raśmaya ubhau lokau gacchantīmaṃ cāmuṃ ca |
amuṣmād ādityāt pratāyante tā āsu nāḍīṣu sṛptāḥ |
ābhyo nāḍībhyaḥ pratāyante te ’muṣminn āditye sṛptāḥ || 
2. As a very long highway goes to two places, to one at the beginning, and to another at the end, so do the rays of the sun go to both worlds, to this one and to the other. They start from the sun, and enter into those arteries; they start from those arteries, and enter into the sun. 
tasyādhyātmaṃ nāḍībhiḥ kathaṃ saṃbandha ityatra dṛṣṭāntamāha-tattatra yathā loke mahānvistīrṇaḥ panthā mahāpatha ātato vyāpta ubhau gacchatīmaṃ ca saṃnihitamamuṃ ca viprakṛṣṭaṃ dūrasthamevaṃ yathā dṛṣṭānto mahāpatha ubhau grāmau praviṣṭa evamevaitā ādityasya raśmaya ubhau lokāvamuṃ cā’dityamaṇḍalamimaṃ ca puruṣaṃ gacchantyubhayatra praviṣṭāḥ | yathā mahāpathaḥ | katham | amuṣmādādityamaṇḍalātpratāyante saṃtatā bhavanti | tā adhyātmamāsu piṅgalādivarṇāsu yathoktāsu nāḍīṣu sṛptā gatāḥ praviṣṭā ityarthaḥ | ābhyo nāḍībhyaḥ pratāyante pravṛttāḥ santānabhūtāḥ satyaste ’muṣmin | raśmīnāmubhayaliṅgatvātta ityucyante || 2 || 
tad yatraitat suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānāti |
āsu tadā nāḍīṣu sṛpto bhavati |
taṃ na kaścana pāpmā spṛśati |
tejasā hi tadā saṃpanno bhavati || 
3. And when a man is asleep, reposing, and at perfect rest, so that he sees no dream, then he has entered into those arteries. Then no evil touches him, for he has obtained the light (of the sun). 
tattatraivaṃ sati yatra yasminkāla etatsvapanamayaṃ jīvaḥ supto bhavati | svāpasya dviprakāratvādviśeṣaṇaṃ samasta iti | upasaṃhṛtasarvakaraṇavṛttirityetat | ato bāhyaviṣayasaṃparkajanitakāluṣyābhāvātsamyak | prasannaḥ saṃprasanno bhavati | ata eva svapnaṃ viṣayākārābhāsaṃ mānasaṃ svapnapratyayaṃ na vijānāti nānubhavatītyarthaḥ | yadaivaṃ supto bhavatyāsu sauratejaḥpūrṇāsu yathoktāsu nāḍīṣu tadā sṛptaḥ praviṣṭo nāḍībhirdvārabhūtābhirhṛdayākāśaṃ gato bhavatītyarthaḥ | na hyanyatra satsaṃpatteḥ svapnādarśanamastīti sāmarthyānnāḍīṣviti saptamī tṛtīyayā pariṇamyate | taṃ satā saṃpannaṃ na kaścana na kaścidapi dharmādharmarūpaḥ pāpmā spṛśatīti svarūpāvasthitatvāttadā’tmanaḥ | dehendriyaviśiṣṭaṃ hi sukhaduḥkhakāryapradānena pāpmā spṛśatīti na tu satsaṃpannaṃ svarūpāvasthaṃ kaścidapi pāpmā spraṣṭumutsahate | aviṣayatvāt | anyo hyanyasya viṣayo bhavati na tvanyatvaṃ kenacitkutaścidapi satsaṃpannasya | svarūpapracyavanaṃ tvātmano jāgratsvapnāvasthāṃ prati gamanaṃ bāhyaviṣayapratibodho ’vidyākāmakarmabījasya brahmavidyāhutāśādāhanimittamityavocāma ṣaṣṭha eva tadihāpi pratyetavyam | yadaivaṃ suptaḥ saureṇa tejasā hi nāḍyantargatena sarvataḥ saṃpanno vyāpto bhavati | ato viśeṣeṇa cakṣurādināḍīdvārairbāhyaviṣayabhogāyāprasṛtāni karaṇānyasya tadā bhavanti | tasmādayaṃ karaṇānāṃ nirodhātsvātmanyevāvasthitaḥ svapnaṃ na vijānātīti yuktam || 3 || 
atha yatraitad abalimānaṃ nīto bhavati |
tam abhita āsīnā āhur jānāsi māṃ jānāsi mām iti |
sa yāvad asmāc charīrād anutkrānto bhavati |
tāvaj jānāti || 
4. And when a man falls ill, then those who sit round him, say, 'Do you know me? Do you know me?' As long as he has not departed from this body, he knows them. 
tatraivaṃ satyatha yatra yasminkāle ’balimānamabalabhāvaṃ dehasya rogādinimittaṃ jarādinimittaṃ vā kṛśībhāvametannayanaṃ nītaḥ prāpito devadatto bhavati mumūrṣaryadā bhavatītyarthaḥ | tamabhitaḥ sarvato veṣṭayitvā’sīnā jñātaya āhurjānāsi māṃ tava putraṃ jānāsi māṃ pitaraṃ cetyādi | sa mumūrṣuryāvadasmāccharīrādanutkrānto ’nirgato bhavati tāvatputrādīñjānāti || 4 || 
atha yatraitad asmāc charīrād utkrāmati |
athaitair eva raśmibhir ūrdhvam ākramate |
sa om iti vā hod vā mīyate |
sa yāvat kṣipyen manas tāvad ādityaṃ gacchati |
etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho ’viduṣām || 
5. But when he departs from this body, then he departs upwards by those very rays (towards the worlds which he has gained by merit, not by knowledge); or he goes out while meditating on Om (and thus securing an entrance into the Brahma-loka). And while his mind is failing, he is going to the sun. For the sun is the door of the world (of Brahman). Those who know, walk in; those who do not know, are shut out. 
atha yatra yadaitatkriyāviśeṣaṇamityasmāccharīrādutkrāmati | atha tadaitaireva yathoktābhī raśmibhirūrdhvamākramate yathākarmārjitaṃ lokaṃ pratyavidvān | itarastu vidvānyathoktasādhanasaṃpannaḥ sa omityoṅkāreṇā’tmānaṃ dhyāyanyathāpūrvaṃ vā haiva, udvordhvaṃ vā vidvāṃśceditarastiryaṅvetyabhiprāyaḥ | mīyate pramīyate gacchatītyarthaḥ | sa vidvānutkramiṣyanyāvatkṣipyenmano yāvatā kālena manasaḥ kṣepaḥ syāttāvatā kālenā’dityaṃ gacchati prapnoti kṣipraṃ gacchatītyartho na tu tāvataiva kāleneti vivakṣitam | kimarthamādityaṃ gacchatītyucyate-etadvai khalu prasiddhaṃ brahmalokasya dvāraṃ ya ādityastena dvārabhūtena brahmaloka gacchati vidvān | ato viduṣāṃ prapadanaṃ prapadyate brahmalokamanena dvāreṇeti prapadanam | nirodhanaṃ nirodho ’smādādityādaviduṣāṃ bhavatīti nirodhaḥ | saureṇa tejasā deha eva niruddhāḥ santo mūrdhanyayā nāḍyā notkramanta evetyarthaḥ | viṣvaṅṅanyā iti ślokāt || 5 || 
tad eṣa ślokaḥ |
śataṃ caikā ca hṛdayasya nāḍyas tāsāṃ mūrdhānam abhiniḥsṛtaikā |
tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti || 
6. There is this verse: 'There are a hundred and one arteries of the heart; one of them penetrates the crown of the head; moving upwards by it a man reaches the immortal; the others serve for departing in different directions, yea, in different directions.' 
tadetasminyathokter’tha eṣa śloko mantro bhavati | śataṃ caikā caikottaraśataṃ nāḍyo hṛdayasya māṃsapiṇḍabhūtasya saṃbandhinyaḥ pradhānato bhavanti | ānantyāddehanāḍīnām | tāsāmekā mūrdhānamabhiniḥsṛtā vinirgatā tayordhvamāyangacchannamṛtatvamamṛtabhāvameti viṣvaṅnānāgatayastiryagvisarpiṇya ūrdhvagāścānyā nāḍyo bhavanti saṃsāragamanadvārabhūtā na tvamṛtatvāya kiṃ tarhyatkamaṇa evotkrāntyarthameva bhavantītyarthaḥ | dvirabhyāsaḥ prakaraṇasamāptyarthaḥ || 6 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login