You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
athātaḥ śauva udgīthaḥ |
tad dha bako dālbhyo glāvo vā maitreyaḥ svādhyāyam udvavrāja || 
1. TWELFTH KHANDA
Now follows the udgitha of the dogs. Vaka Dalbhya, or, as he was also called, Glava Maitreya, went out to repeat the Veda (in a quiet place). 
atīte khaṇḍe ’nnāprāptinimittā kaṣṭāvasthoktocchiṣṭaparyuṣitabhakṣaṇalakṣaṇā | sā mā bhūdityannalābhāyāthānantaraṃ śauvaḥ śvabhirdṛṣṭa udgītha udgānaṃ sāmātaḥ prastūyate | tattatra ha kila bako nāmato dalbhasyāpatyaṃ dālbhyo glāvo vā nāmato mitrāyāścāpatyaṃ maitreyaḥ | vāśabdaścārthe | dvyāmuṣyāyaṇo hyasau | vastuviṣaye kriyāsviva vikalpānupapatteḥ | dvināmā dvigotra ityādi hi smṛtiḥ | dṛśyate cobhayataḥ piṇḍabhāktvam | udgīthe baddhacittatvādṛṣāvanādarādvā | vāśabdaḥ svādhyāyārthaḥ | svādhyāyaṃ kartuṃ grāmādbahirudvavrājodgatavānviviktadeśasthodakābhyāśam | udvavrāja pratipālayāñcakāreti caikavacanālliṅgādeko ’sāvṛṣiḥ | śvodgīthakālapratipālanādṛṣeḥ svādhyāyakaraṇamannakāmanayeti lakṣyata ityabhiprāyaḥ || 1 || 
tasmai śvā śvetaḥ prādur babhūva |
tam anye śvāna upasametyocuḥ |
annaṃ no bhagavān āgāyatu |
aśanāyāma vā iti || 
2. A white (dog) appeared before him, and other dogs gathering round him, said to him: 'Sir, sing and get us food, we are hungry.' 
svādhyāyena toṣitā devatarṣirvā śvarūpaṃ gṛhītvā śvā śvetaḥ saṃstasmā ṛṣaye tadanugrahārthaṃ prādurbabhūva prāduścakāra | tamanye śuklaṃ śvānaṃ kṣullakāḥ śvāna upasametyocuruktavanto ’nnaṃ no ’smabhyaṃ bhagavānāgāyatvāgānena niṣpādayatvityarthaḥ | mukyaprāṇaṃ vāgādayo vā prāṇamanvannabhujaḥ svādhyāyaparitoṣitāḥ santo ’nugṛhṇīyurenaṃ svarūpamādāyeti yuktamevaṃ pratipattum | aśanāyāma vai bubhukṣitāḥ smo vā iti || 2 || 
tān hovācehaiva mā prātar upasamīyateti |
tad dha bako dālbhyo glāvo vā maitreyaḥ pratipālayāṃ cakāra || 
3. The white dog said to them: 'Come to me to-morrow morning.' Vaka Dalbhya, or, as he was also called, Glava Maitreya, watched. 
evamukte śvā śveta uvāca tānkṣullākāñśuna ihaivāsminneva deśe mā māṃ prātaḥ prātaḥkāla upasamīyāteti | dairdhyaṃ chandasaṃ samīyāteti, pramādapāṭho vā | prātaḥ kālakaraṇaṃ tatkāla eva kartavyājhrvyatāṭartham | annadasya vā savituraparāhne ’nābhimukhyāt | tattatraiva ha bako dālbhyo glāvo vā maitreya ṛṣiḥ pratipālayāñcakāra pratīkṣaṇaṃ kṛtavānityarthaḥ || 3 || 
te ha yathaivedaṃ bahiṣpavamānena stoṣyamāṇāḥ saṃrabdhāḥ sarpantīty evam āsasṛpuḥ |
te ha samupaviśya hiñ cakruḥ || 
4. The dogs came on, holding together, each dog keeping the tail of the preceding dog in his mouth, as the priests do when they are going to sing praises with the Vahishpavamana hymn. After they had settled down, they began to say Hin. 
te śvānastatraivā’gamya ṛṣeḥ samakṣaṃ yathaiveha karmaṇi bahiṣpavamānena stotreṇa stoṣyamāṇā | udgātṛpuruṣāḥ saṃrabdhāḥ saṃlagnā anyonyameva mukhenānyonyasya pucchaṃ gṛhītvā’sasṛpurāsṛptavantaḥ paribhramaṇaṃ kṛtavanta ityarthaḥ | ta evaṃ saṃsṛpya samupaviśyopaviṣṭāḥ santo hiṃ cakrurhiṅkāraṃ kṛtavantaḥ || 4 || 
o3madā3ma |
oṃ3 pibā3ma |
oṃ3 devo varuṇaḥ prajāpatiḥ savitā2’nnam ihā2’harat |
annapate3’nnamihā2’’harā2’’haro3miti || 
5. Om, let us eat! Om, let us drink! Om, may the divine Varuna, Pragapati, Savitri bring us food! Lord of food, bring hither food, bring it, Om!' 
omadāmoṃ pibāmoṃ devo dyotanāt | varuṇo varṣaṇājjagataḥ | prajāpatiḥ pālanātprajānām | savitā prasavitṛtvātsarvasyā’ditya ucyate | etaiḥ paryāyaiḥ sa evaṃbhūta ādityo ’nnamasmabhyamihā’baradābaratviti | ta evaṃ hiṃ kṛtvā punarapyūcuḥ-sa tvaṃ he ’nnapate | sa hi sarvasyānnasya prasavitṛtvātpatiḥ | na hi tatpākena vinā prabhūtamannamaṇumātramapi jāyate prāṇinām | ato ’nnapatiḥ | he ’nnapate ’nnamasmabhyamihā’harā’hareti | abhyāsa ādarārthaḥ | omiti || 5 ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login