You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
annam aśitaṃ tredhā vidhīyate |
tasya yaḥ sthaviṣṭho dhātus tat purīṣaṃ bhavati |
yo madhyamas tan māṃsam |
yo ’ṇiṣṭhas tan manaḥ || 
1. FIFTH KHANDA
'The earth (food) when eaten becomes threefold; its grossest portion becomes feces, its middle portion flesh, its subtilest portion mind. 
annamaśitaṃ bhuktaṃ tredhā vidhīyate jāṭharemāgninā pacyamānaṃ tridhā vibhajyate | kathaṃ, tasyānnasya tridhā vidhīyamānasya yaḥ sthaviṣṭhaḥ sthūlatamo dhātuḥ sthūlatamaṃ vastu vibhaktasya sthūloṃ’śastatpurīṣaṃ bhavati | yo madhyamoṃ’śo dhāturannasya tadrasādikrameṇa pariṇamya māṃsaṃ bhavati yo ’ṇiṣṭho ’ṇutamo dhātuḥ sa ūrdhvaṃ hṛdayaṃ prāpya sūkṣmāsu hitākhyāsu nāḍīpvanupravisya vāgādikaraṇasaṅghātasya sthitimutpādayanmano bhavati manorūpeṇa vipariṇamanmanasa upacayaṃ karoti | tataścānnopacitatvānmanaso bhautikatvameva na vaiśeṣikatantroktalakṣaṇaṃ nityaṃ niravayaṃ ceti gṛhyate | yadapi mano ’sya daivaṃ cakṣuriti vakṣyati tadapi na nityatvāpekṣayā kiṃ tarhi sūkṣmavyavahitaviprakṛṣṭādisarvendriyaviṣayavyāpakatvāpekṣayā | yaccānyendriyaviṣayāpekṣayā nityatvaṃ tadapyāpekṣikameveti vakṣyāmaḥ | sadekamevādvitīyamiti śruteḥ || 1 || 
āpaḥ pītās tredhā vidhīyante |
tāsāṃ yaḥ sthaviṣṭho dhātus tan mūtraṃ bhavati |
yo madhyamas tal lohitam |
yo ’ṇiṣṭhaḥ sa prāṇaḥ || 
2. 'Water when drunk becomes threefold; its grossest portion becomes water, its middle portion blood, its subtilest portion breath. 
tathā’paḥ pītāstredhā vidhīyante tāsāṃ yaḥ sthaviṣṭho dhātustanmūtraṃ bhavati | yo madhyamastallohitaṃ bhavati | yo ’ṇiṣṭhaḥ sa prāṇo bhavati | vakṣyati hyāpomayaḥ prāṇo na pibato vicchetsyata iti || 2 || 
tejo ’śitaṃ tredhā vidhīyate |
tasya yaḥ sthaviṣṭho dhātus tad asthi bhavati |
yo madhyamaḥ sa majjā |
yo ’ṇiṣṭhaḥ sā vāk || 
3. 'Fire (i.e. in oil, butter, &c.) when eaten becomes threefold; its grossest portion becomes bone, its middle portion marrow, its subtilest portion speech. 
tathā tejo ’śitaṃ tailaghṛtādi bhakṣitaṃ tredhā vidhīyate tasya yaḥ sthaviṣṭho dhātustadasthi bhavati | yo madhyamaḥsa majjāsthyantargataḥ snehaḥ | yo ’ṇiṣṭhaḥ sā vāk | tailaghṛtādibhakṣaṇāddhi vāgviśadā bhāṣaṇe samarthā bhavatīti prasiddhaṃ loke || 3 || 
annamayaṃ hi somya manaḥ |
āpomayaḥ prāṇaḥ |
tejomayī vāg iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
4. 'For truly, my child, mind comes of earth, breath of water, speech of fire.'
'Please, Sir, inform me still more,' said the son.
Be it so, my child,' the father replied. 
yata evamannamayaṃ hi somya mana āpomayaḥ prāṇastejomayī vāk | nanu kevalānnabhakṣiṇa ākhuprabhṛtayo vāgminaḥ prāṇavantaśca tathāṃmātrabhakṣyāḥ sāmudrā mīnamakaraprabhṛtayo manasvino vāggminaśca tathā snehapānāmapi prāṇavattvaṃ cānumeyaṃ yadi santi tatra kathamannamayaṃ hi somya mana ityādyucyate | naiṣa doṣaḥ | sarvasya trivṛtkṛtatvātsarvatra sarvopapatteḥ | na hyatrivṛtkṛtamannamaśnāti kaścidāpo vātrivṛtkṛtāḥ pīyante tejo vātrivṛtkṛtamaśnāti kaścidityannādānāmākhuprabhṛtīnāṃ vāggmitvaṃ prāṇavattvaṃ cetyādyaviruddham | ityevaṃ pratyāyitaḥ śveketurāha-bhūya eva punareva mā māṃ bhagavānannamayaṃ hi somya mana ityādi vijñāpayatu dṛṣṭāntenāvagamayu nādyāpi mamāsminnarthe samyaṅniścayo jātaḥ | yasmāttejovannamayatvenāviśiṣṭe deha ekasminnupayujyamānānyannāpsnehajātānyaṇiṣṭhadhāturūpeṇa manaḥprāṇavāca upacinvanti svajātyanatikrameṇeti durvijñeyamityabhiprāyo ’to bhūya evetyādyāha | tamevamuktavantaṃ tathāstu somyeti hovāca pitā śṛṇvatra dṛṣṭāntaṃ yathaitadupapadyate yatpṛcchasi || 4 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login