You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
maṭacīhateṣu kuruṣv āṭikyā saha jāyayoṣastir ha cākrāyaṇa ibhyagrāme pradrāṇaka uvāsa || 
1. TENTH KHANDA
When the Kurus had been destroyed by (hail) stones, Ushasti Kakrayana lived as a beggar with his virgin wife at Ibhyagrama. 
udgīyopāsanaprasaṅgena prastāvapratihāraviṣayamapyupāsanaṃ vaktavyamitīdamārabhyate | ākhyāyikā ta sukhāvabodhārthā | maṭacīhateṣu maṭacyo ’śanayastābhirhateṣu nāśiteṣu kuruṣu kurusasyeṣvityarthaḥ | tato durbhikṣe jāta āṭikyānupajātapayodharādistrīvyañjanayā saha jāyayoṣastirha nāmataścakrasyāpatyaṃ cākrāyaṇaḥ | ibho hastī tamarhatītībhya īśvaro hastyāroho vā tasya grāma ibhyagrāmastasminpradrāṇako ’nnālābhāt | drā kutsāyāṃ gatau | kṛtsitāṃ gatiṃ gato ’ntyāvasthāṃ prāpta ityarthaḥ | uvāsoṣitavānkasyacidgṛhamāśritya || 1 || 
sa hebhyaṃ kulmāṣān khādantaṃ bibhikṣe |
taṃ hovāca |
neto ’nye vidyante yac ca ye ma ima upanihitā iti || 
2. Seeing a chief eating beans, he begged of him. The chief said: 'I have no more, except those which are put away for me here.' 
so ’nnārthamaṭannibhyaṃ kulmāṣānkutsitānmāṣānkhādantaṃ bhakṣayantaṃ yadṛcchayopalabhya bibhikṣe yācitavān | tamuṣastiṃ hovācebhyaḥ | neto ’smānmayā bhakṣyamāṇāducchiṣṭarāśeḥ kulmāṣā anye na vidyante | yacca ye rāśau me mamopanihitāḥ prakṣiptā ime bhājate kiṃ karomītyuktaḥ pratyuvācoṣastiḥ || 2 || 
eteṣāṃ me dehīti hovāca |
tān asmai pradadau |
hantānupānam iti |
ucchiṣṭaṃ vai me pītaṃ syād iti hovāca || 
3. Ushasti said: 'Give me to eat of them.' He gave him the beans, and said: 'There is something to drink also.' Then said Ushasti: 'If I drank of it, I should have drunk what was left by another, and is therefore unclean.' 
eteṣāmetānityarthaḥ | me mahyaṃ dehīti hovāca | tānsa ibhyo ’smā uṣastaye pradadau pradattavān | anupānīyaṃ samīpasthamudakaṃ hanta gṛhāṇānupānamityuktaḥ pratyuvāca | ucchiṣṭaṃ vai me mamedamudakaṃ pītaṃ syādyadi pāsyāmītyuktavantaṃ pratyuvācetaraḥ || 3 || 
na svid ete ’py ucchiṣṭā iti |
na vā ajīviṣyam imān akhādann iti hovāca |
kāmo ma udapānam iti || 
4. The chief said: 'Were not those beans also left over and therefore unclean?'
'No,' he replied; 'for I should not have lived, if I had not eaten them, but the drinking of water would be mere pleasure.' 
kiṃ na svidete kulmāṣā upyucchiṣṭā ityukta āhoṣastirna vā ajīviṣyaṃ na jīviṣyāmīmānkulmāṣānakhādannabhakṣayanniti hovāca | kāma icchāto me mamodakapānaṃ labhyata ityarthaḥ | ataścaitāmavasyāṃ prāptasya vidyādharmayaśovataḥ svātmaparopakārasamarthasyaitadapi karma kurvato nā’gaḥsparśa ityabhiprāyaḥ | tasyāpi jāvitaṃ pratyupāyāntare ’jugupsite sati jugupsitametatkarma doṣāya | jñānāvalepena kurvato narakapātaḥ syādevetyabhiprāyaḥ | pradrāṇakaśabdaśravaṇāt || 4 || 
sa ha khāditvātiśeṣāñ jāyāyā ājahāra |
sāgra eva subhikṣā babhūva |
tān pratigṛhya nidadhau || 
5. Having eaten himself, Ushasti gave the remaining beans to his wife. But she, having eaten before, took them and put them away. 
tāṃśca sa khāditvātiśeṣānatiśiṣṭāñjāyāyai kāruṇyādājahāra | sā’ṭikyagra eva kulmāṣaprāpteḥ subhikṣā śobhanabhikṣā labdhānnetyetadbabhūva saṃvṛttā | tathāpi strīsvābhāvyādanavajñāya tānkulmāṣānpatyurhastātpratigṛhya nidadhau nikṣiptavatī || 5 || 
sa ha prātaḥ saṃjihāna uvāca |
yad batānnasya labhemahi labhemahi dhanamātrām |
rājāsau yakṣyate |
sa mā sarvair ārtvijyair vṛṇīteti || 
6. Rising the next morning, Ushasti said to her: 'Alas, if we could only get some food, we might gain a little wealth. The king here is going to offer a sacrifice, he should choose me for all the priestly offices.' 
sa tasyāḥ karma jānanprātaruṣaḥkāle sañjihānaḥ śayanaṃ nidrāṃ vā parityajannuvāca patnyāḥ śṛṇvatyā yadyadi vateti khidyamāno ’nnasya stokaṃ labhemahi tadbhuktvānnaṃ samartho gatvā labhemahi dhanamātrāṃ dhanasyālpam | tato ’smākaṃ jīvanaṃ bhaviṣyatīti | dhanalābhe ca kāraṇamāha-rājāsau nātidūre sthāne yakṣyate | yajamānatvāttasyā’tmanepadam | sa ca rājā mā māṃ pātramupalabhya sarvairārtvijyairṝtvikkarmabhirṝtvikkarmaprayojanāyetyartho vṛṇīteti || 6 || 
taṃ jāyovāca |
hanta pata ima eva kulmāṣā iti |
tān khāditvāmuṃ yajñaṃ vitatam eyāya || 
7. His wife said to him: 'Look, here are those beans of yours.' Having eaten them, he went to the sacrifice which was being performed. 
evamuktavantaṃ jāyovāca-hanta gṛhāṇa he pata ima eva ye maddhaste vinikṣiptāstvayā kulmāṣā iti | tānkhāditvāmuṃ yajñaṃ rājño vitataṃ vistāritamṛtvigbhireyāya || 7 || 
tatrodgātḥn āstāve stoṣyamāṇān upopaviveśa |
sa ha prastotaram uvāca || 
8. He went and sat down on the orchestra near the Udgatris, who were going to sing their hymns of praise. And he said to the Prastotri (the leader): 
tatra ca gatvodgātṝnudgātṛpuruṣānāgatya stuvantyasminnityāstāvastasminnāstāve stoṣyamāṇānupopaviveśa samīpa upaviṣṭasteṣāmityarthaḥ | upaviśya sa ha prastotāramuvāca || 8 || 
prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti || 
9. 'Prastotri, if you, without knowing the deity which belongs to the prastava (the hymns &c. of the Prastotri), are going to sing it, your head will fall off.' 
he prastotarityāmantryābhimukhīkaraṇāya | yā devatā prastāvaṃ prastāvabhaktimanugatānvāyattā tāṃ ceddevatāṃ prastāvabhakteravidvānsanprastoṣyasi viduṣo mama samīpe | tatparokṣe ’pi cedvipatettasya mūrdhā karmamātravidāmanadhikāra eva karmaṇi syāt | taccāniṣṭamaviduṣāmapi karmadarśanāt | dakṣiṇamārgaśruteśca | anadhikāre cāviduṣāmuttara evaiko mārgaḥ śrūyeta | na ca smārtakarmanimitta eva dakṣiṇaḥ panthāḥ | yajñena dānenetyādiśrateḥ | tathoktasya mayeti ca viśeṣaṇādvidvatsamakṣameva karmaṇyanadhikāro na sarvatrāgnihotrasmārtakarmādhyayanādiṣu ca | anujñāyāstatra tatra darśanāt karmamātravidāmapyadhikāraḥ siddhaḥ karmaṇīti | mūrdhā te vipatiṣyatīti || 9 || 
evam evodgātāram uvāca |
udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti || 
10. In the same manner he addressed the Udgatri: 'Udgatri, if you, without knowing the deity which belongs to the udgitha (the hymns of the Udgatri), are going to sing it, your head will fall off.' 
 
evam eva pratihartāram uvāca |
pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti |
te ha samāratās tūṣṇīm āsāṃ cakrire || 
11. In the same manner he addressed the Pratihartri: ' Pratihartri, if you, without knowing the deity which belongs to the pratihara (the hymns of the Pratihartri), are going to sing it, your head will fall off.'
They stopped, and sat down in silence. 
evamevodgātāraṃ pratihartāramuvācetyādi samānamanyat | te prastotrādayaḥ karmabhyaḥ samāratā uparatāḥ santo mūrdhapātabhayāttūṣṇīmāsāṃcakrire ’nyaccākurvantaḥ arthitvāt || 10-11 ||

iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhadhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login