You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
puruṣaṃ somyotopatāpinaṃ jñātayaḥ paryupāsate jānāsi māṃ jānāsi mām iti |
tasya yāvan na vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti || 
1. FIFTEENTH KHANDA
'If a man is ill, his relatives assemble round him and ask: " Dost thou know me? Dost thou know me?" Now as long as his speech is not merged in his mind, his mind in breath, breath in heat (fire), heat in the Highest Being (devati), he knows them. 
puruṣaṃ he somyotopatāpinaṃ jvarādyupatāpavantaṃ jñātayo bāndhavāḥ parivāryopāsate mumūrṣuṃ jānāsi māṃ tava pitaraṃ putraṃ bhrātaraṃ veti pṛcchantastasya mumūrṣoryāvanna vāṅmanasi sampadyate manaḥ prāṇe prāṇastejasi tejaḥ parasyāṃ devatāyāmityetaduktartham || 1 || 
atha yadāsya vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti || 
2. 'But when his speech is merged in his mind, his mind in breath, breath in heat (fire), heat in the Highest Being, then he knows them not. 
saṃsāriṇo yo maraṇakramaḥ sa evāyaṃ viduṣo ’pi satsampattikrama ityetadāha parasyāṃ devatāyāṃ tejasi sampanne ’tha na jānāti | avidvāṃstu sata utthāya prāgbhāvitaṃ vyāghrādibhāvaṃ devamanuṣyādibhāvaṃ vā viśati | vidvāṃstu śāsrācāryopadeśajanitajñānadīpaprakāśitaṃ sadbrahmātmānaṃ praviśya nā’vartata ityeṣa satsampattikramaḥ | anye tu mūrdhanyayā nāḍyotkramyā’dityādidvāreṇa sadgacchantītyāhustadasat | deśakālanimittaphalābhisandhānena gamanadarśanāt | na hi sadātmaikatvadarśinaḥ satyābhisandhasya deśakālanimittaphalādyanṛtābhisandhirupapadyate | virodhāt | avidyākāmakarmaṇāṃ ca gamananimittānāṃ sadvijñānahutāśanavipluṣṭatvādgamanānupapattireva | "paryāptakāmasya kṛtātmanastivahaiva sarve pravilīyanti kāmāḥ"ityādyātharvaṇe | nadīsamudradṛṣṭāntaśruteśca || 2 || 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3. 'That which is the subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
'Be it so, my child,' the father replied. 
sa ya ityādi samānam | yadi mariṣyato mumukṣataśca tulyā satsampattistatra vidvānsatsampanno nā’vartata āvartate tvavidvānityatra kāraṇaṃ dṛṣṭāntena bhūya eva mā bhagavānvijñāpayatviti tathā somyeti hovāca || 3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya pañcadaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login