You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
abhimanthati sa hiṅkāraḥ |
dhūmo jāyate sa prastāvaḥ |
jvalati sa udgīthaḥ |
aṅgārā bhavanti sa pratihāraḥ |
upaśāmyati tan nidhanam |
saṃśāmyati tan nidhanam |
etad rathaṃtaram agnau protam || 
1. TWELFTH KHANDA
The hinkara is, he rubs (the fire-stick); the prastava, smoke rises; the udgitha, it burns; the pratihara, there are glowing coals; the nidhana, it goes down; the nidhana, it is gone out. This is the Rathantara Saman as interwoven in fire. 
abhimanthati sa hiṅkāraḥ prāthamyāt | agnerdhūmo jāyate sa prastāva ānantaryāt | jvalati sa udgītho haviḥ sambandhācchraiṣṭhyaṃ jvalanasya | aṅgārā bhavanti sa pratihāro ’ṅgārāṇāṃ pratihṛtatvāt | upaśamaḥ sāvaśeṣatvādagneḥ | saṃśamo niḥśeṣopaśamaḥ samāptisāmānyānnidhanametadrathantara magnau protam | manthane hyagnergīyate || 1 || 
sa ya evam etad rathaṃtaram agnau protaṃ veda |
brahmavarcasy: annādo bhavati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
na pratyaṅṅ agnim ācāmen na niṣṭhīvet |
tad vratam || 
2. He who thus knows this Rathantara interwoven in fire, becomes radiant and strong. He reaches the full life, he lives long, becomes great with children and cattle, great by fame. The rule is, 'Do not rinse the mouth or spit before the fire.' 
sa ya ityādi pūrvavat | brahmavarcasī vṛttasvādhyāyanimittaṃ tejo brahmavartasam | tejastu kevalaṃ tviḍbhāvaḥ | annādo dīptāgniḥ | na pratyaṅṅagnerabhimukho nā’cāmenna bhakṣayetkiñcinna niṣṭhīvecchleṣmanirasanaṃ ca na kuryāttadvratam || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya dvādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login