You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
lavaṇam etad udake ’vadhāyātha mā prātar upasīdathā iti |
sa ha tathā cakāra |
taṃ hovāca |
yad doṣā lavaṇam udake ’vādhā aṅga tad āhareti |
tad dhāvamṛśya na viveda || 
1. THIRTEENTH KHANDA
'Place this salt in water, and then wait on me in the morning.'
The son did as he was commanded.
The father said to him: 'Bring me the salt, which you placed in the water last night.'
The son having looked for it, found it not, for, of course, it was melted. 
vidyamānamapi vastu nopalabhyate prakārāntareṇa tūpalabhyata iti śṛṇvatra dṛṣṭāntam yadi cemamarthaṃ pratyakṣo sa ha pitroktamarthaṃ pratyakṣīkartumicchaṃstathā cakāra | taṃ hovāca paredyuḥ prātarūpasīdathā upagacchethā iti | sa ha pitroktamarthaṃ pratyakṣīkartumicchaṃstathā cakāra | taṃ hovāca paredyuḥ prātaryallavaṃ doṣā rātrāvudake ’vādhā nikṣiptavānasyaṅga he vatsa tadāharetyuktastallavaṇamājihīrṣurha kilāvamṛśyodake na viveda na vijñātavānyathā tallavaṇaṃ, vidyamānameva sadapsu līnaṃ saṃśliṣṭamabhūtaṃ || 1 || 
yathā vilīnam eva |
an;gāsyāntād ācāmeti |
katham iti |
lavaṇam iti |
madhyād ācāmeti |
katham iti |
lavaṇam iti |
antād ācāmeti |
katham iti |
lavaṇam iti |
abhiprāsyaitad atha mopasīdathā iti |
tad dha tathā cakāra |
tac chaśvat saṃvartate |
taṃ hovācātra vāva kila tat somya na nibhālayase ’traiva kileti || 
2. The father said: 'Taste it from the surface of the water. How is it?'
The son replied: 'It is salt.'
'Taste it from the middle. How is it?'
The son replied: ' It is salt.'
'Taste it from the bottom. How is it?'
The son replied: 'It is salt.'
The father said: 'Throw it away' and then wait on me.
He did so; but salt exists for ever.
Then the father said: 'Here also, in this body, forsooth, you do not perceive the True (Sat), my son; but there indeed it is. 
yathā vilīnaṃ lavaṇaṃ na vettha tathāpi taccakṣuṣā sparśanena ca piṇḍarūpaṃ lavaṇamagṛhyamāṇaṃ vidyata evāpsūpalabhyate copāyāntareṇetyetatputraṃ pratyāyayitumicchannāha-aṅgāsyodakasyāntādupari gṛhītvā’cāmetyuktvā putraṃ tathākṛtavantamuvāca kathamitītara āha lavaṇaṃ svādutaḥ iti | tathā madhyādudakasya gṛhītvā’cāmeti kathamiti lavaṇamiti | tathāntādadhodeśādgṛhītvā’cāmeti kathamiti lavaṇamiti | yadyevamabhiprāsya parityajyaitadudakamācamyātha mopasīdathā iti taddha tathā cakāra lavaṇaṃ parityajya pitṛsamīpamājagāmetyarthaḥ | idaṃ vacanaṃ bravaṃstallavamaṃ tasminnevodake yanmayā rātrau kṣiptaṃ śāśvannityaṃ saṃvartate vidyamānameva satsamyagvartate | ityevamuktavantaṃ taṃ hovāca pitā | yathedaṃ lavaṇaṃ darśanasparśanābhyāṃ pūrvaṃ gṛhītaṃ punarudake vilīnaṃ tābhyāmagṛhyamāṇamapi vidyata evopāyāntareṇa jihvayopalabhyamānatvāt | evamevātraivāsminneva tejobannādikārye śuṅgedehe | vāva kiletyācāryopadeśasmaraṇapradarśanārthau | sattejobannādiśuṅgakāramaṃ vaṭabījāṇimavadvidyamānamevendriyairnopalabhase na nibhālayase | yathātraivodake darśanasparśanābhyāmanupalabhyamānaṃ lavaṇaṃ vidyamānameva jihvayopalabdhavānasi | evamevātraiva kila vidyamānaṃ sajjaganmūlamupāyāntareṇa lavaṇāṇimavadupalapsyasa iti vākyaśeṣaḥ || 2 || 
sa ya eṣo ’ṇimaitad ātmyam idaṃ sarvam |
tat satyam |
sa ātmā |
tat tvam asi śvetaketo iti |
bhūya eva mā bhagavān vijñāpayatv iti |
tathā somyeti hovāca || 
3. 'That which is the subtile essence, in it all that exists has its self. It is the True. It is the Self, and thou, O Svetaketu, art it.'
'Please, Sir, inform me still more,' said the son.
Be it so, my child,' the father replied. 
sa ya ityādi samānam | yadyevaṃ lavaṇāṇimavadindriyairanupalabhyamānamapi jaganmūlaṃ sadupāyāntareṇopalabdhuṃ śakyate yadupalambhātkṛtārthaḥ syāmanupalambhāccākṛtārthaḥ syāmahaṃ tasyaivopalabdhau ka upāya ityetadbhūya eva mā bhagavānvijñāpayatu dṛṣṭāntena tathā somyeti hovāca || 3 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya trayodaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login