You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ṛtuṣu pañcavidhaṃ sāmopāsīta |
vasanto hiṅkāraḥ |
grīṣmaḥ prastāvaḥ |
varṣā udgīthaḥ |
śarat pratihāraḥ |
hemanto nidhanam || 
1. FIFTH KHANDA
Let a man meditate on the fivefold Saman as the seasons. The hinkara is spring, the prastava summer (harvest of yava, &c.), the udgitha the rainy season, the pratihara autumn, the nidhana winter. 
ṝtuṣu pañcavidhaṃ sāmopāsīta | ṝtuvyavasthāyā yathoktāmbunimittatvādānantaryam | vasanto hiṅkāraḥ | prāthamyāt | grīṣmaḥ prastāvaḥ | yavādisaṃgrahaḥ prastūyate hi prāvṛḍartham | varṣā udgīthaḥ prādhānyāt | śaratpratihāraḥ | rogiṇāṃ mṛtānāṃ ca pratiharaṇāt | hemanto nidhanam | nivāte nidhanātprāṇinām || 1 || 
kalpante hāsmā ṛtava ṛtumān bhavati ya etad evaṃ vidvān ṛtuṣu pañcavidhaṃ sāmopāste || 
2. The seasons belong to him, nay, he is always in season (successful) who knowing this meditates on the fivefold Saman as the seasons. 
phalaṃ-kalpante ha ṛtuvyavasthānurūpaṃ bhogyatvenāsmā upāsakāyartavaḥ | ṛtumānārtavairbhogaiśca sampanno bhavatītyarthaḥ || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login