You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha saptavidhasya |
vāci saptavidh.am sāmopāsīta |
yat kiṃca vāco hum iti sa hiṅkāraḥ |
yat preti sa prastāvaḥ |
yad eti sa ādiḥ || 
1. EIGHTH KHANDA
Next for the sevenfold Saman. Let a man meditate on the sevenfold Saman in speech. Whenever there is in speech the syllable hun, that is hinkara, pra is the prastava, a is the adi, the first, i.e. Om, 
athānantaraṃ saptavidhasya samastasya sāmna upāsanaṃ sādhvidamārabhyate | vācīti saptamī pūrvavat | vāgdṛṣṭiviśiṣṭaṃ saptavidhaṃ sāmopāsītetyarthaḥ | yatkiñca vācaḥ śabdasya humiti yo viśeṣaḥ sa hiṅkāro hakārasāmānyāt | yatpreti śabdarūpaṃ sa prastāvaḥ prasāmānyāt | yat-ā, iti sa ādiḥ | ākārasāmānyāt | ādirityoṅkāraḥ | sarvāditvāt || 1 || 
yad ud iti sa udgīthaḥ |
yat pratīti sa pratihāraḥ |
yad upeti sa upadravaḥ |
yan nīti tan nidhanam || 
2. Ud is the udgitha, pra the pratihara, upa the upadrava, ni the nidhana. 
yaduditi sa udgīthaḥ | phatpūrvatvādudgīthasya | yatpratīti sa pratihāraḥ | pratisāmānyāt | yadupeti sa upadrava upopakramatvādupadravasya | yannīti tannidhanam | niśabdasāmānyāt || 2 || 
dugdhe ’smai vāg dohaṃ yo vāco dohaḥ |
annavān annādo bhavati |
ya etad evaṃ vidvān vāci saptavidhaṃ sāmopāste || 
3. Speech yields the milk, which is the milk of speech itself, to him who knowing this meditates on the sevenfold Saman in speech. He becomes rich in food, and able to eat food. 
dugdhe ’smā ityādyuktārtham || 3 ||

iti chāndogyopaniṣadi dvitīyādhyāyasyāṣṭamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login