You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
teṣāṃ khalv eṣāṃ bhūtānāṃ trīṇy eva bījāni bhavanty āṇḍajaṃ jīvajam udbhijjam iti || 
1. THIRD KHANDA
'Of all living things there are indeed three origins only, that which springs from an egg (oviparous), that which springs from a living being (viviparous), and that which springs from a germ. 
teṣāṃ jīvāviṣṭānāṃ khalveṣāṃ pakṣyādīnāṃ bhūtānāmeṣāmiti pratyakṣanirdeśānna tu tejaḥprabhṛtīnāṃ teṣāṃ trivṛtkaraṇasya vakṣyamāṇatvādasati trivṛtkarame pratyakṣanirdeśānupapattiḥ | devatāśabdaprayogācca tejaḥ prabhṛtiṣvimāstisro devatā iti | tasmātteṣāṃ bhūtānāṃ pakṣipaśusthāvarādīnāṃ trīṇyeva nātiriktāni bījāni kāraṇāni bhavanti | kāni tānītyucyante | āṇḍajamaṇḍājjātamaṇḍajamaṇḍajamevā’ṇḍajaṃ pakṣyādi | pakṣisarpādibhyo hi pakṣisarpādayo jāyamānā dṛśyante | tena pakṣī pakṣiṇāṃ bījaṃ sarpaḥ sarpāṇāṃ tathānyadapyaṇḍājjātaṃ tajjātīyānāṃ bījamityarthaḥ | nanvaṇḍājjātamaṇḍajamucyate ’to ’ṇḍameva bījamiti yuktaṃ kathamaṇḍajaṃ bījamucyate | satyamevaṃ syādyadi tvadicchātantrā śrutiḥ syātstavatantrā tu śrutiryata āhā’ṇḍajādyeva bījaṃ nāṇḍādīti | dṛśyate cāṇḍajādyabhāve tajjātīyasantatyabhāvo nāṇḍādyabhāve | ato ’ṇḍajādīnyeva bījānyaṇḍajādīnām | tathā jīvājjātaṃ jīvajaṃ jarāyujamityetatpuruṣapaśvādi | udbhijjamudbhinattītyudbhitsthāvaraṃ tato jātamudbhijjaṃ dhānā vodbhittato jāyata ityudbhijjaṃ sthāvarabījaṃ sthāvarāṇāṃ bījamityarthaḥ | svedajasaṃśokajayoraṇḍajodbhijjayoreva yathāsambhavamantarbhāvaḥ | evaṃ hyavadhāraṇaṃ trīṇyeva bījānītyupapannaṃ bhavati || 1 || 
seyaṃ devataikṣata |
hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti || 
2. 'That Being, (i. e. that which had produced fire, water, and earth) thought, let me now enter those three beings, (fire, water, earth) with this living Self (giva atma)', and let me then reveal (develop) names and forms. 
seyaṃ prakṛtā sadākhyā tejobannayonirdevatoktaikṣatekṣitavatī yathāpūrvaṃ bahu syāmiti | tadeva bahubhavanaṃ prayojanaṃ nādyāpi nirvṛttamityata īkṣāṃ punaḥ kṛtavatī bahubhavanameva prayojanamurarīkṛtya | katham | hantedānīmahamimā yathoktāsteja ādyāstisro devatā, anena jīveneti, svabuddhisthaṃ pūrvasṛṣṭyanubhūtaprāṇadhārāṇamātmānameva smarantyāhānena jīvenā’tmaneti | prāṇadhāraṇakartrā’tmaneti vacanātsvātmano ’vyatiriktena caitanyasvarūpatayāviśiṣṭenetyetaddarśayati | anupraviśya, tejobannabhūtamātrāsaṃsargeṇa labdhaviśeṣavijñānā satī, nāma ca rūpaṃ ca nāmarūpe vyākaravāṇi vispaṣṭamākaravā"ṇyasaunāmāyamidaṃrūpa"iti vyākuryāmityarthaḥ | nanu na yuktamidamasaṃsāriṇyāḥ sarvajñāyā devatāyā buddhipūrvakamanekaśatasahasrānarthāśrayaṃ dehamanupraviśya duḥkhamanubhaviṣyāmīti saṅkalpanamanupraveśaśca svātantrye sati | satyam evaṃ na yuktaṃ syād yadi svenaivāvikṛtena rūpeṇānupraviśeyaṃ duḥkhamanubhaveyamiti ca saṅkalpitavatī na tvevam | kathaṃ tarhi | anena jīvenā’tmanānupraviśyeti vacanāt | jīvo hi nāma devatāyā ābhāsamātram | buddhyādibhūtamātrāsaṃsargajanita ādarśa iva praviṣṭaḥ puruṣapratibimbo jalādiṣviva ca sūryādīnām | acintyānantaśaktimatyā devatāyā buddhyādisambandhaścaitanyābhāso devatāsvarūpavivekāgrahaṇanimittaḥ sukhī duḥkhī mūḍha ityādyanekavikalpapratyayahetuḥ | chāyāmātreṇa jīvarūpeṇānupraviṣṭatvāddevatā na daihikaiḥ svataḥ sukha duḥkhādibhiḥ sambadhyate | yathā puruṣādityādaya ādarśodakādiṣu cchāyāmātreṇānupraviṣṭā ādarśodakadidoṣainaṃ sambadhyante tadvaddevatāpi | sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbāhyadoṣaiḥ | ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ || "ākāśavatsarvagataśca nityaḥ"iti ca vājasaneyake | nanu cchāyāmātraścejjīvo mṛṣaiva prāptastayā paralokehalokādi ca tasya | naiṣa doṣaḥ | sadātmanā satyatvābhyupagamāt | sarvaṃ ca nāmarūpādi sadātmanaiva satyaṃ vikārajātaṃ svastvanṛtameva | vācā’rambhaṇa vikāro nāmadheyamityukkatvāt | tathā jīvo ’pīti | yakṣānurūpo hi baliriti nyāyaprasiddhiḥ | ataḥ sadātmanā sarvavyavahārāṇāṃ sarvavikārāmāṃ ca satyatvaṃ sato ’nyatvenānṛtatvamiti na kaściddoṣastārkikairihānuvaktuṃ śakyaḥ | yathetaretaraviruddhadvaitavādāḥ svabuddhivikalpamātrā atattvaniṣṭhā iti śakyaṃ vaktum || 2 || 
tāsāṃ trivṛtaṃ trivṛtam ekaikāṃ karavāṇīti |
seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot || 
3. 'Then that Being having said, Let me make each of these three tripartite (so that fire, water, and earth should each have itself for its principal ingredient, besides an admixture of the other two) entered into those three beings (devata) with this living self only, and revealed names and forms. 
saivaṃ tisro devatā anupraviśya svātmāvasthe bījabhūte avyākṛte nāmarūpe vyākaravāṇītīkṣitvā tāsāṃ ca tisṛṇāṃ devatānāmekaikāṃ trivṛtaṃ trivṛtaṃ karavāṇi | ekaikasyāsrivṛtkaraṇa ekaikasyāḥ prādhānyaṃ dvayordvayorguṇabhāvo ’nthathā hi rajjavā ivaikameva trivṛtkaraṇaṃ syāt na tu tisṛṇāṃ pṛthakpṛthaktrivṛtkaraṇamiti | evaṃ hi tejobannānāṃ pṛthaṅnāmapratyayalābhaḥ syātteja idamimā āpo ’nnamidamiti ca | sati ca pṛthaṅnāmapratyayalābhe devatānāṃ samyagvyavahārasya prasiddhiḥ prayojanaṃ syāt | evamīkṣitvā seyaṃ devatemāstisro devatā anenaiva yathoktenaiva jīvena sūryabimbavadantaḥ praviśya vairājaṃ piṇḍaṃ prathamaṃ devādīnāṃ ca piṇḍānanupraviśya yathāsaṅkalpameva nāmarūpe vyākarodasaunāmāyamidaṃrūpa iti || 3 || 
tāsāṃ trivṛtaṃ trivṛtam ekaikām akarot |
yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti || 
4. 'He made each of these tripartite; and how these three beings become each of them tripartite, that learn from me now, my friend! 
tāsāṃ ca devatānāṃ guṇapradhānabhāvena trivṛtaṃ trivṛtamekaikāmakarotkṛtavatī devatā | tiṣṭhatu tāvaddevatādipiṇḍānāṃ nāmarūpābhyāṃ vyākṛtānāṃ tejobannamayatvena tridhātvaṃ, yathā tu khalu bahurimāḥ piṇḍebhyastisro devatāsrivṛttrivṛdekaikā bhavati tanme mama nigadato vijānīhi viṣṭaspamavadhārayodāharaṇataḥ || 4 || iti cchāndogyopaniṣadi ṣaṣṭhādhyāyasya tṛtīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login