You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
lokeṣu pañcavidhaṃ sāmopāsīta |
pṛthivī hiṅkāraḥ |
agniḥ prastāvaḥ |
antarikṣam udgīthaḥ |
ādityaḥ pratihāraḥ |
dyaur nidhanam |
ity ūrdhveṣu || 
1. SECOND KHANDA
Let a man meditate on the fivefold Saman as the five worlds. The hinkara is the earth, the prastava the fire, the udgitha the sky, the pratihara the sun, the nidhana heaven; so in an ascending line. 
kāni punastāni sādhudṛṣṭiviśiṣṭāni samastāni sāmānyupāsyānīti | imāni tānyucyante lokeṣu pañcavidhamityādīni | nanu lokādidṛṣṭyā tānyupāsyāni sādhudṛṣṭyā ceti viruddham | na | sādhvarthasya lokādikāryeṣu kāraṇasyānugatatvāt mṛdādivadghaṭādivikāreṣu | sādhuśabdavācyor’tho dharmo brahma vā sarvathāpi lokādikāryeṣvanugatam | ato yathā yatra ghaṭādidṛṣṭirmṛdādidṛṣṭyanugataiva sā | tathā sādhudṛṣṭyanugataiva lokādidṛṣṭiḥ | dharmādikāryatvāllokādīnām | yadyapi kāraṇatvamaviśiṣṭaṃ brahmadharmayoḥ, tathāpi dharma eva sādhuśabdavācya iti yuktaṃ"sādhukārī sādhurbhavatī"ti dharmaviṣaye sādhuśabdaprayogāt | nanu lokādikāryeṣu kāraṇasyānugatatvādarthaprāptaiva taddṛṣṭiriti sādhu sāmetyupāsta iti na vaktavyam | na | śāsragamyatvāttaddṛṣṭeḥ | sarvatra hi śāsraprāpitā eva dharmā upāsyā na vidyamānā apyaśāsrīyāḥ | lokeṣu pṛthivyādiṣu pañcavidhaṃ pañcabhaktibhedena pañcaprakāraṃ sādhusamastaṃ sāmopāsīta | katham | pṛthivo hiṅkāraḥ | lokeṣviti yā saptamī tāṃ prathamātvena vi 
athāvṛtteṣu |
dyaur hiṅkāraḥ |
ādityaḥ prastāvaḥ |
antarikṣam udgīthaḥ |
agniḥ pratihāraḥ |
pṛthivī nidhanam || 
2. In a descending line, the hinkara is heaven, the prastava the sun, the udgitha the sky, the pratihara the fire, the nidhana the earth. 
athā’vṛtteṣvavāṅmukheṣu pañcavidhamucyate sāmopāsanam | gatyāgativiśiṣṭā hi lokāḥ | yathā te tathādṛṣṭyaiva sāmopāsanaṃ vidhīyate yato ’ta āvṛtteṣu lokeṣu | dyaurhiṅkāraḥ prāthamyāt | ādityaḥ prastāvaḥ | udite hyāditye prastūyante karmāṇi prāṇinām | antarikṣamudgīthaḥ pūrvavat | agniḥ pratihāraḥ | prāṇibhiḥ pratiharaṇādagneḥ | pṛthivī nidhanam | tata āgatānāmiha nidhanāt || 2 || 
kalpante hāsmai lokā ūrdhvāś cāvṛttaś ca ya etad evaṃ vidvāṃl lokeṣu pañcavidhaṃ sāmopāste || 
3. The worlds in an ascending and in a descending line belong to him who knowing this meditates on the fivefold Saman as the worlds. 
upāsanaphalaṃ-kalpante samarthā bhavanti hāsmai lokā ūrdhvāścā’vṛttāśca gatyāgativiśiṣṭā bhogyatvena vyavatiṣṭhanta ityarthaḥ | ya etadevaṃ vidvāṃllokeṣu pañcavidhaṃ samastaṃ sādhu sāmetyupāsta iti sarvatra yojanā pañcavidhe saptavidhe ca || 3 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya dvitīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login