You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha hainam ṛṣabho ’bhyuvāda satyakāma 3 iti |
bhagava iti ha pratiśuśrāva |
prāptāḥ somya sahasraṃ smaḥ |
prāpaya na ācāryakulam || 
1. FIFTH KHANDA
The bull of the herd (meant for Vayu) said to him: 'Satyakama!' He replied: 'Sir!' The bull said: 'We have become a thousand, lead us to the house of the teacher; 
tametaṃ śraddhātapobhyāṃ siddhaṃ vāyudevatā diksaṃbandhinī tuṣṭā satyṛṣabhamanupraviśyarṣabhāpannānugrahāyātha hainamṛṣabho ’bhyuvādābhyuktavānsatyakāma 3 iti saṃbodhya, tamasau satyakāmo bhagava iti ha pratiśuśrāva prativacanaṃ dadau | praptāḥ somya sahasraṃ smaḥ pūrṇā tava pratijñātaḥ prāpaya no ’smānācāryakulam || 1 || 
brahmaṇaś ca te pādaṃ bravāṇi iti |
bravītu me bhagavān iti |
tasmai hovāca |
prācī dik kalā |
praticī dik kalā |
dakṣiṇā dik kalā |
udīcī dik kalā |
eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma || 
2. 'And I will declare to you one foot of Brahman.'
'Declare it, Sir,' he replied.
He said to him: 'The eastern region is one quarter, the western region is one quarter, the southern region is one quarter, the northern region is one quarter. This is a foot of Brahman, consisting of the four quarters, and called Prakasavat (endowed with splendour). 
kiñcāhaṃ braṅmaṇaḥ parasya te tubhyaṃ pādaṃ bravāṇi kathayāni | ityuktaḥ pratyuvāca-bravītu kathayatu me mahyaṃ bhagavān | ityukta ṛṣabhastasmai satyakāmāya hovāca | prācī dikkalā brahmaṇaḥ pādasya caturtho bhāgaḥ | tathā pratīcī dikkalā dakṣiṇā dikkalodīcī dikkalaiṣa vai saimya brahmaṇaḥ pādaścatuśaṣkalaścatasraḥ kalā avayavā yasya so ’yaṃ catuṣkalaḥ pādo brahmaṇaḥ prakāśavānnāma prakāśavānityavaṃ nāmābhidhānaṃ yasya | tathottare ’pi pādāstrayaścatuṣkalā brahmaṇaḥ || 2 || 
sa ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste prakāśavān asmiṃl loke bhavati |
prakāśavato ha lokāñ jayati ya etam evaṃ vidvāṃś catuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavān ity upāste || 
3. 'He who knows this and meditates on the foot of Brahman, consisting of four quarters, by the name of Prakasavat, becomes endowed with splendour in this world. He conquers the resplendent worlds, whoever knows this and meditates on the foot of Brahman, consisting of the four quarters, by the name of Prakasavat. 
sa yaḥ kaścidevaṃ yathoktametaṃ brahmaṇaścatuṣkalaṃ pādaṃ vidvānprakāśavānityanena guṇena viśiṣṭamupāste tasyedaṃ phalaṃ prakāśavānasmin loke bhavati prakhyāto bhavatītyarthaḥ | tathādṛṣṭaṃ phalaṃ prakāśavato ha lokāndevādisaṃbandhino mṛtaḥ sañjayati prāpnoti | ya etameva vidvāṃścatuṣkalaṃ pādaṃ brahmaṇaḥ prakāśavānityupāste || 3 || iti cchāndogyopaniṣadi caturthādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login