You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
tad yatraitat suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
sa ha śāntahṛdayaḥ pravavrāja |
sa hāprāpyaiva devān etad bhayaṃ dadarśa |
nāha khalv ayam evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti |
no evemāni bhūtāni |
vināśam evāpīto bhavati |
nāham atra bhogyaṃ paśyāmīti || 
1. ELEVENTH KHANDA
'When a man being asleep, reposing, and at perfect rest', sees no dreams, that is the Self, this is the immortal, the fearless, this is Brahman.'
Then Indra went away satisfied in his heart. But before he had returned to the Devas, he saw this difficulty. In truth he thus does not know himself (his self) that he is I, nor does he know anything that exists. He is gone to utter annihilation. I see no good in this. 
 
sa samitpāṇiḥ punar eyāya |
taṃ ha prajāpatir uvāca - maghavan yac chāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti |
sa hovāca nāha khalv ayaṃ bhagava evaṃ saṃpraty ātmānaṃ jānāty ayam aham asmīti |
no evemāni bhūtāni |
vināśam evāpīto bhavati |
nāham atra bhogyaṃ paśyāmīti || 
2. Taking fuel in his hand he went again as a pupil to Pragapati. Pragapati said to him: 'Maghavat, as you went away satisfied in your heart, for what purpose did you come back?'
He said: 'Sir, in that way he does not know himself (his self ) that he is I, nor does he know anything that exists. He is gone to utter annihilation. I see no good in this.' 
pūrvavadetaṃ tveva ta ityādyuktvā tadyatraitatsupta ityadi vyākhyātaṃ vākyam | akṣiṇi yo draṣṭā svapne ca mahīyamānaścarati sa eṣa suptaḥ samastaḥ saṃprasannaḥ svapnaṃ na vijānātyeṣa ātmeti hovācaitadamṛtamabhayametadbrahmeti svābhipretameva | maghavāṃstatrāpi doṣaṃ dadarśa | katham | nāha naiva suṣuptastho ’pyātmā khalvayaṃ saṃprati samyagidānīṃ cā’tmānaṃ jānāti naivaṃ jānāti | katham | ayamahamasmīti no evemāni bhūtāni ceti | yathā jāgrati svapne vā | ato vināśameva vināśamiveti pūrvavaddraṣṭavyam | apīto ’pigato bhavati, vinaṣṭa iva bhavatītyabhiprāyaḥ | jñāne hi sati jñātuḥ sadbhāvo ’vagamyate nāsati jñāne | na ca suṣuptasya jñānaṃ dṛśyate ’to vinaṣṭa ivetyabhiprāyaḥ na tu vināśamevā’tmano manyate ’mṛtābhayavacanasya prāmāṇyamicchan || 1-2 || 
evam evaiṣa maghavann iti hovāca |
etaṃ tv eva te bhūyo ’nuvyākhyāsyāmi |
no evānyatraitasmāt |
vasāparāṇi pañca varṣāṇīti |
sa hāparāṇi pañca varṣāṇyuvāsa |
tāny ekaśataṃ saṃpeduḥ |
etat tad yad āhuḥ |
ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa |
tasmai hovāca || 
3. 'So it is indeed, Maghavat,' replied Pragapati 'but I shall explain him (the true Self) further to you, and nothing more than this . Live here otherfive years.'
He lived there other five years. This made in all one hundred and one years, and therefore it is said that Indra Maghavat lived one hundred and one years as a pupil with Pragapati. Pragapati said to him: 
pūrvavadevamevetyuktvā yo mayoktasribhiḥ paryāyaistamevaitaṃ no evānyatraitasmādātmano ’nyaṃ kañcana kiṃ tarhyetameva vyākhyāsyāmi | svalpastu doṣastavāvaśiṣṭastatkṣapaṇāya vasāparāṇyanyāni pañca varṣāṇītyuktaḥ sa tathā cakāra | tasmai mṛditakaṣāyādidoṣāya sthānatrayadoṣasaṃbandharahitamātmanaḥsvarūpamapahatapāpmatvādilakṣaṇaṃ maghavate tasmai hovāca | tānyekaśataṃ varṣāṇi saṃpeduḥ saṃpannāni babhūvuḥ | yadāhurloke śiṣṭā ekaśataṃ ha vai varṣāṇi maghavānprajāpatau brahmacaryamuvāseti tadetaddvātriṃśatamityādinā darśitamityākhyāyikāto ’pasṛtya śrutyocyate | evaṃ kilaitadindratvādapi gurutaramindreṇāpi mahatā yatnenaikottaravarṣaśatakṛtāyāsena prāptamātmajñānamato nātaḥ paraṃ puruṣārthāntaramastītyātmajñānaṃ stauti || 3 || iti cchāndogyopaniṣadi aṣṭamādhyāyasyaikādaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login