You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
parjanyo vāva gautamāgniḥ |
tasya vāyur eva samit |
abhraṃ dhūmaḥ |
vidyud arciḥ |
aśanir aṅgārāḥ |
hrādunayo visphuliṅgāḥ || 
1. FIFTH KHANDA
'The altar is Parganya (the god of rain), O Gautama; its fuel is the air itself, the smoke the cloud, the light the lightning, the coals, the thunderbolt, the sparks the thunderings. 
dvitīyahomaparyāyārthamāha-parjanyo vāva parjanya eva gautamāgniḥ parjanyo nāma vṛṣṭyupakaraṇābhimānī devatāviśeṣaḥ | tasya vāyureva samit | vāyunā hi parjanyo ’gniḥ samidhyate | purovātādiprābalye vṛṣṭidarśanāt | abhraṃ dhūmo dhūmakāryatvāddhūmavacca lakṣyamāṇatvāt | vidyudarciḥ | prakāśasāmānyāt | aśaniraṅgārāḥ | kāṭhinyādvidyutsambandhādvā | hrādunayo visphuliṅgāḥ | hrādunayo garjitaśabdāḥ | meghānāṃ viprakīrṇatvasamānyāt || 1 || 
tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati |
tasyā āhuter varṣaṃ saṃbhavati || 
2. 'On that altar the Devas offer Soma, the king (the moon). From that oblation rises rain. 
tasminnetasminnagnau devāḥ pūrvavatsomaṃ rājānaṃ juhvati | tasyā āhutervarṣaṃ sambhavati | śraddhākhyā āpaḥ somākāraṇapariṇatā dvitīye paryāye parjanyāgniṃ prāpya vṛṣṭitvena pariṇamante || 2 || iti cchāndogyopaniṣadi pañcamādhyāyasya pañcamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login