You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
atha ye ’sya dakṣiṇā raśmayas tā evāsya dakṣiṇā madhunāḍyaḥ |
yajūṃṣy eva madhukṛtaḥ |
yajurveda eva puṣpam |
tā amṛtā āpaḥ || 
1. SECOND KHANDA
The southern rays of the sun are the honeycells on the right. The Yagus verses are the bees, the Yagur-veda sacrifice is the flower, the water (of the sacrificial libations) is the nectar (of the flower). 
atha ye ’sya dakṣiṇā raśmaya ityādi samānam | yajūṃ#yeva madhukṛto yajurvedavihite karmaṇi prayuktāni | pūrvavanmadhukṛta iva | yajurvedavihitaṃ karma puṣpasthānīyaṃ puṣpamityucyate | tā eva somādyā amṛtā āpaḥ || 1 || 
tāni vā etāni yajūṃṣy etaṃ yajurvedam abhyatapan |
tasya abhitaptasya yaśas teja indriyaṃ vīryam annādyaṃ raso ’jāyata || 
2. Those very Yagus verses (as bees) brooded over the Yagur-veda sacrifice (the flower); and from it, thus brooded on, sprang as its (nectar) essence, fame, glory of countenance, vigour, strength, and health. 
 
tad vyakṣarat |
tad ādityam abhito ’śrayat |
tad vā etad yad etad ādityasya śuklaṃ rūpam || 
3. That flowed forth and went towards the sun. And that forms what we call the white (sukla) light of the sun. 
tāni vā etāni yajūṃṣyetaṃ yajurvedamabhyatapannityevamādi sarvaṃ samānam | madhvetadādityasya dṛśyate śuklaṃ rūpam || 2--3 ||

iti chāndogyopaniṣadi tṛtīyādhyāyasya dvitīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login