You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
eṣa ha vai yajño yo ’yaṃ pavate |
eṣa ha yann idaṃ sarvaṃ punāti |
yad eṣa yann idaṃ sarvaṃ punāti |
tasmād eṣa eva yajñaḥ |
tasya manaś ca vāk ca vartanī || 
1. SIXTEENTH KHANDA
Verily, he who purifies (Vayu) is the sacrifice, for he (the air) moving along, purifies everything.
Because moving along he purifies everything, therefore he is the sacrifice. Of that sacrifice there are two ways, by mind and by speech. 
rahasyaprakaraṇe prasaṅgādāraṇyakatvasāmānyācca yajñe kṣata utpanne vyāhṛtayaḥ prāyaścittārthā vidhātavyāstadabhijñasya cartvijo brahmaṇo maunamityata idamārabhyate-eṣa ha vā eṣa vāyuryo ’yaṃ pavate ’yaṃ yajñaḥ | ha vā iti prasiddhārthāvadyotakau nipātau | vāyupratiṣṭho hi yajñaḥ prasiddhaḥ śrutiṣu | "svāhā vātedhāḥ | " "ayaṃ vai yajño yo ’yaṃ pavate"ityādiśrutibhyaḥ | vāta eva hi calanātmavatvātkriyāsamavāyī | "vāta eva yajñasyā’rambhako vātaḥ pratiṣṭhā"iti ca śravaṇāt | eṣa ha yangacchaṃścalannidaṃ sarvaṃ jagatpunāti pāvayati śodhayati | na hyacalataḥ śuddhirasti | doṣanirasanaṃ calato hi dṛṣṭaṃ na sthirasya | yadyasmācca yannaṣa idaṃ sarvaṃ punāti tasmādeṣa eva yajño yatpunātīti | tasyāsyaivaṃ viśiṣṭasya yajñasya vākca mantroccāraṇe vyāpṛtā | manaśca yathābhūtārthajñāne vyāpṛtam | te ete vāṅmanase vartanī mārgau yābhyāṃ yajñastāyamānaḥ pravartate te vartanī | prāṇāpānaparicalanavatyā hi"vācaścittasya cottarottarakramo yadyajñaḥ"iti hi śrutyantaram | ato vāṅmanasābhyāṃ yajño vartata iti vāṅmanase vartanī ucyete yajñasya || 1 || 
tayor anyatarāṃ manasā saṃskaroti brahmā |
vācā hotādhvaryur udgātānyatarām |
sa yatropākṛte prātaranuvāke purā paridhānīyāyā brahmā vyavavadati || 
2. The Brahman priest performs one of them in his mind, the Hotri, Adhvaryu, and Udgatri priests perform the other by words. When the Brahman priest, after the Pritaranuvaka ceremony has begun, but before the recitation of the Paridhaniya hymn, has (to break his silence and) to speak, 
 
anyatarām eva vartanīṃ saṃskaroti |
hīyate ’nyatarā |
sa yathaikapād vrajan ratho vaikena cakreṇa vartamāno riṣyaty evam asya yajño riṣyati |
yajñaṃ riṣyantaṃ yajamāno ’nu riṣyati |
sa iṣṭvā pāpīyān bhavati || 
3. He performs perfectly the one way only (that by words), but the other is injured. As a man walking on one foot, or a carriage going on one wheel, is injured, his sacrifice is injured, and with the injured sacrifice the sacrificer is injured ; yes, having sacrificed, he becomes worse. 
tayorvartanyoranyatarāṃ vartanīṃ manasā vivekajñānavatā saṃskaroti brahmartvigvācā vartanyā hotādhvaryurudgātetyete trayo ’pyṛtvijo ’nyatarāṃ vāglakṣaṇāṃ vartanīṃ vācaiva saṃskurvanti | tatraivaṃ sati vāṅmanase vartanī saṃskārye yajñe | atha sa brahmā yatra yasminkāla upākṛte prārabdhe prātaranuvāke śasre purā pūrvaṃ paridhānīyāyā ṛco brahmaitasminnantare kāle vyavavadati maunaṃ parityajati yadi tadānyatarāmeva vā#agvartanīṃ saṃskaroti brahmaṇāsaṃskriyamāṇā manovartanī hīyate vinaśyati cchidrībhavatyanyatarā | sa yajño vāgvartanyaivānyatarayā vartitumaśaknuvanriṣyati | kathamivetyāha | sa yathaikapātpuruṣo brajangacchannadhvānaṃ riṣyati, ratho vaikena cakreṇa vartamāno gacchanriṣyatyevamasya yajamānasya kubrahmaṇā yajño riṣyati vinaśyati | yajñaṃ riṣyantaṃ yajamāno ’riṣyati | yajñaprāṇo hi yajamānaḥ | ato yukto yajñareṣe reṣastasya | sa taṃ yajñamiṣṭvā tādṛśaṃ pāpīyānpāpataro bhavati || 2-3 || 
atha yatra upākṛte prātaranuvāke na purā paridhānīyāyā brahmā vyavavadaty ubhe eva vartanī saṃskurvanti |
na hīyate ’nyatarā || 
4. But when after the Pritaranuvaka ceremony has begun, and before the recitation of the Paridhaniya hymn, the Brahman priest has not (to break his silence and) to speak, they perform both ways perfectly, and neither of them is injured. 
 
sa yathobhayapād vrajan ratho vobhābhyāṃ cakrābhyāṃ vartamānaḥ pratitiṣṭhaty evam asya yajñaḥ pratitiṣṭhati yajñaṃ pratitiṣṭhantaṃ yajamāno ’nu pratitiṣṭhati |
sa iṣṭvā śreyān bhavati || 
5. As a man walking on two legs and a carriage going on two wheels gets on, so his sacrifice gets on, and with the successful sacrifice the sacrificer gets on; yes, having sacrificed, he becomes better. 
atha punaryatra brahmā vidvānmaunaṃ parigṛhya vāgvisargamakurvanvartate yāvatparidhānīyāyā na vyavavadati tathaiva sarvartvija ubhe eva vartanī saṃskurvanti na hīyate ’nyatarāpi | kimivetyāha | pūrvoktaviparītau dṛṣṭāntau | evamasya yajamānasya yajñaḥ svavartanībhyāṃ vartamānaḥ pratitiṣṭhati svenā’tmanāvinaśyanvartata ityarthaḥ | yajñaṃ pratitiṣṭhantaṃ yajamāno ’nupratitiṣṭhati sa yajamāna evaṃ maunavijñānavadbrahmopetaṃ yajñamiṣṭvā śreyānbhavati śreṣṭho bhavatītyarthaḥ || 4-5 || iti cchāndogyopaniṣadi caturthādhyāyasya ṣoḍaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login