You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
adhīhi bhagava iti hopasasāda sanatkumāraṃ nāradaḥ |
taṃ hovāca yad vettha tena mopasīda |
tatas ta ūrdhvaṃ vakṣyāmīti |
sa hovāca || 
1. FIRST KHANDA
Narada approached Sanatkumara and said, 'Teach me, Sir!' Sanatkumara said to him: 'Please to tell me what you know; afterward I shall tell you what is beyond.' 
paramārthantattvopadeśapradhānaparaḥ ṣaṣṭho ’dhyāyaḥ sadātmaikatvanirṇayaparatayaivopayuktaḥ | na sator’vāgvikāralakṣaṇāni tattvāni nirdiṣṭānītyatastāni nāmādīni prāṇāntāni krameṇa nirdiśya taddvāreṇāpi bhūmākhyaṃ niratiśayaṃ tattvaṃ nirdekṣyāmīti śākhācandradarśanavaditīnaṃ saptamaṃ prapāṭhakamārabhate | anirdiṣṭeṣu hi sator’vāktattveṣu sanmātre ca nirdiṣṭe ’nyadapyavijñātaṃ syādityāśaṅkā kasyacitsyātsā mā bhūditi vā tāni nirdidikṣati | athavā sopānārohaṇavatsthūlādārabhya sūkṣmaṃ sūkṣamataṃ ca buddhiviṣayaṃ jñāpayitvā tadatirikte svārājye ’bhiṣekṣyāmīti nāmādīni nirdidikṣati | athavā nāmādyuttarottaraviśiṣṭāni tattvānyatitarāṃ ca teṣāmutkṛṣṭatamaṃ bhūmākhyaṃ tattvamiti tatstutyarthaṃ nāmādīnāṃ krameṇopanyāsaḥ | ākhyāyikā tu paravidyāstutyarthā | katham | nārado devarṣiḥ kṛtakartavyaḥ sarvavidyo ’pi sannanātmajñatvācchuśocaiva kimu vaktavyamanyo ’lpavijjanturakṛtapuṇyātiśayo ’kṛtārtha iti | athavā nānyadātmajñānānniratiśayaśreyaḥ sādhanamastītyetatpradarśanārthaṃ sanatkumāranāradākhyāyikā’rabhyate | yena sarvavijñānasādhanaśaktisampannasyāpi nāradasya devarṣeḥ śreyo na babhūva yenottamābhijanavidyāvṛttasādhanaśaktisampattinimittābhi mānaṃ hitvā prākṛtapuruṣavatsanatkumāramupasasāda śreyaḥsādhanaprāptaye ’taḥ prakhyāpitaṃ bhavati niratiśayaprāptisādhanatvamātmavidyāyā iti | adhīhyadhīṣva bhagavā bha vinniti kilopasasāda | adhīhi bhagava iti mantraḥ | sanatkumāraṃ yogīśvaraṃ brahmiṣṭhaṃ nārada upasannavān | taṃ nyāyata upasannaṃ hovāca yadātmaviṣaye kiñcidvettha tena tatprakhyāpanena māmupasīdedamahaṃ jāna iti tato ’haṃ bhavato vijñānātte tubyamūrdhvaṃ vakṣyāmītyuktavati sa hovāca nāradaḥ || 1 || 
ṛgvedaṃ bhagavo ’dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo ’dhyemi || 
2. Narada said: 'I know the Rig-veda, Sir, the Yagur-veda, the Sama-veda, as the fourth the Atharvana, as the fifth the Itihasa-purana (the Bharata); the Veda of the Vedas (grammar); the Pitrya (the rules for the sacrifices for the ancestors); the Rasi (the science of numbers); the Daiva (the science of portents); the Nidhi (the science of time); the Vakovikya (logic); the Ekayana (ethics); the Devavidya (etymology); the Brahma-vidya (pronunciation, siksha, ceremonial, kalpa, prosody, khandas); the Bhuta-vidya (the science of demons); the Kshatra-vidya (the science of weapons); the Nakshatra-vidya (astronomy); the Sarpa and Devagana-vidya (the science of serpents or poisons, and the sciences of the genii, such as the making of perfumes, dancing, singing, playing, and other fine arts). All this I know, Sir. 
ṛgvedaṃ bhagavo ’dhyemi smarāmi yadvettheti vijñānasya pṛṣṭatvāt | tathā yajurvedaṃ sāmavedamātharvaṇaṃ caturthaṃ vedaṃ vedaśabdasya prakṛtatvāditihāsapurāṇaṃ pañcamaṃ vedaṃ vedānāṃ bhāratapañcamānāṃ vedaṃ vyākaraṇamityarthaḥ | vyākaraṇena hi padādivibhāgaśa ṛgvedādayo jñāyante | pitryaṃ śrāddhakalpam | kāśiṃ gaṇitam | daivamutpātajñānam | nidhiṃ mahākālādinidhiśāstram | vākovākyaṃ tarkaśāsram | ekāyanaṃ nītiśāsram | devavidyāṃ niruktam | brahmaṇa ṛgyajuḥsāmākhyasya vidyāṃ brahmavidyāṃ śikṣākalpacchandovicitayaḥ | bhūtavidyāṃ bhūtatantram | kṣattravidyāṃ dhanurvedam | nakṣatravidyāṃ jyautiṣam | sarpadevajanavidyāṃ sarpavidyāṃ gāruḍaṃ devajanavidyāṃ gandhayuktinṛtyagītavādyiśilpādivijñānāni | etatsarvaṃ he bhagavo ’dhyemi || 2 || 
so ’haṃ bhagavo mantravid evāsmi nātmavit |
śrutaṃ hy eva me bhagavaddṛśebhyas tarati śokam ātmavid iti |
so ’haṃ bhagavaḥ śocāmi |
taṃ mā bhagavāñ chokasya pāraṃ tārayatv iti |
taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat || 
3. 'But, Sir, with all this I know the Mantras only, the sacred books, I do not know the Self. I have heard from men like you, that he who knows the Self overcomes grief. I am in grief. Do, Sir, help me over this grief of mine.'
Sanatkumira said to him: 'Whatever you have read, is only a name. 
so ’haṃ bhagava etatsarvaṃ jānannapi mantravidevāsmi śabdārthamātravijñānavānevāsmītyarthaḥ | sarvo hi śabdo ’bhidhānamātramabhidhānaṃ ca sarvaṃ mantreṣvantarbhavati | mantravidevāsmi mantravitkarmavidityarthaḥ | mantreṣu karmāṇīti hi vakṣyati nā’tmavinnā’tmānaṃ vedbhi | nanvātmāpi mantraiḥ prakāśyata eveti kathaṃ mantraviccennā’tmavit | na | abhidhānābhidheyabhedasya vikāratvāt | na ca vikāra ātmeṣyate | nanvātmāpyātmaśabdenābhidhīyate | na"yato vāco nivartante" | "yatra nānya paśyati"ityādiśruteḥ | kathaṃ tarhyā’tmaivādhastāt’ ’sa ātme’tyādiśabdā ātmānaṃ pratyāyayanti | naiṣa doṣaḥ | dehavati pratyagātmani bhedaviṣaye prayujyamānaḥ śabdo dehādīnāmātmatve pratyākhyāyamāne yatpariśiṣṭaṃ sadavācyamapi pratyāyayati | yathā sarājikāyāṃ dṛśyamānāyāṃ senāyāṃ chatradhvajapatākādivyavahite ’dṛśyamāne ’pi rājanyeṣa rājā dṛśyata iti bhavati śabdaprayogastatra ko ’sau rājeti rājaviśeṣanirūpaṇāyāṃ dṛśyamānetarapratyākhyāne ’nyasminnadṛśyamāne ’pi rājani rājapratītirbhavettadvat | tasmātsohaṃ mantravitkarmavidevāsmi karmakāryaṃ ca sarvaṃ vikāra iti vikārajña evāsmi nā’tmavinnā’tmaprakṛtisvarūpajña ityarthaḥ | ata evokta"mācāryavānpuruṣo vede"ti | "yato vāco nivartante"ityādiśrutibhyaśca | śrutamāgamajñānamastyeva hi yasmānme mama bhagavaddṛśebhyo yuṣmatsadṛśebhyastaratyatikrāmati śokaṃ manastāpamakṛtārthabuddhitāmātmavidityataḥ | so ’hamanātmavittvāddhe bhagavaḥ śocāmyakṛtārthabuddhyā santapye sarvadā taṃ mā māṃ śokasya śokasāgarasya pāramantaṃ bhagavāṃstārayatvātmajñānoḍupena kṛtārthabuddhimāpādayatvabhayaṃ gamayatvityarthaḥ | tamevamuktavantaṃ hovāca yadvai kiñcaitadadhyagīṣṭhā adhītavānasi | adhyayanena tadarthajñānamupalakṣyate jñātavānasītyetannāmaivaitat | "vācā’rambhaṇaṃ vikāro nāmadheyam"iti śruteḥ || 3 || 
nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā |
nāmaivaitat |
nāmopāssveti || 
4. 'A name is the.Rig-veda, Yagur-veda, Samaveda, and as the fourth the Atharvana, as the fifth the Itihasa-purana, the Veda of the Vedas, the Pitrya, the Rasi, the Daiva, the Nidhi, the Vakovakya, the Ekiyana, the Deva-vidya, the Brahma-vidya, the Bhuta-vidya, the Kshatra-vidya, the Nakshatra-vidya, the Sarpa and Devagana-vidya. All these are a name only. Meditate on the name. 
nāma vā ṛgvedo yajurveda ityādi nāmaivaitat | nāmopāḥsva brahmeti brahmabuddhyā | yathā pratimāṃ viṣṇubuddhyopāste tadvat || 4 || 
sa yo nāma brahmety upāste |
yāvan nāmno gataṃ tatrāsya yathākāmacāro bhavati yo nāma brahmety upāste |
asti bhagavo nāmno bhūya iti |
nāmno vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
5. 'He who meditates on the name as Brahman, is, as it were, lord and master as far as the name reaches-he who meditates on the name as Brahman.'
'Sir, is there something better than a name?'
'Yes, there is something better than a name.'
'Sir, tell it me.' 
sa yastu nāma brahmetyupāste tasya yatphalaṃ bhavati tacchṛṇu yāvannāmno gataṃ nāmno gocaraṃ tatra tasminnāmaviṣaye ’sya yathākāmacāraḥ kāmacaraṇaṃ rājña iva svaviṣaye bhavati | yo nāma brahmetyupāsta ityupasaṃhāraḥ | kimasti bhagavo nāmno bhūyo ’dhikataraṃ yadbrahmadṛṣṭyarhamanyadityabhiprāyaḥ | sanatkumāra āha nāmno vāva bhūyo ’styevetyukta āha yadyasti tanme bhagavānbravītviti || 5 || iti cchāndogyopaniṣadi saptamādhyāyasya prathamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login