You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
smaro vāvākāśād bhūyaḥ |
tasmād yady api bahava āsīrann a smaranto naiva te kaṃcana śṛṇuyur na manvīran na vijānīran |
yadā vāva te smareyur atha śṛṇuyur atha manvīrann atha vijānīran |
smareṇa vai putrān vijānāti smareṇa paśūn |
smaram upāssveti || 
1. THIRTEENTH KHANDA
'Memory, (smara) is better than ether. Therefore where many are assembled together, if they have no memory, they would hear no one, they would not perceive, they would not understand. Through memory we know our sons, through memory our cattle. Meditate on memory. 
 
sa yaḥ smaraṃ brahmety upāste |
yāvat smarasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ smaraṃ brahmety upāste |
asti bhagavaḥ smarād bhūya iti |
smarād vāva bhūyo ’stīti |
tan me bhagavān bravītv iti || 
2. 'He who meditates on memory as Brahman, is, as it were, lord and master as far as memory reaches -he who meditates on memory as Brahman.'
'Sir, is there something better than memory?'
'Yes, there is something better than memory.'
'Sir, tell it me.' 
smaro vāvā’kākāśādbhūyaḥ | smaraṇaṃ smaro ’ntaḥkaraṇadharmaḥ | sa ākāśādbhūyāniti draṣṭavyaṃ liṅgavyatyayena smartuḥ smaraṇe hi satyākāśādi sarvamarthavatsmaraṇavato bhogyatvāt | asati tu smarame sadapyasadeva | sattvakāryābhāvāt | nāpi sattvaṃ smṛtyabhāve śakyamākāśādīnāmavagantumityataḥ smaraṇasyā’kāśādbhṛyastvam | dṛśyate hi loke smaraṇasya bhūyastvaṃ yasmāttasmādyadyapi samuditā bahava ekasminnāsīrannupaviśeyuste tatrā’sīnā anyonyabhāṣitamapi na smarantaścetsyurnaiva te kañcana śabdaṃ śṛṇuyustathā na manvīranmantavyaṃ cetsmareyustadā manvīransmṛtyabhāvānna manvīraṃstathā na vijānīran | yadā vāva te smareyurmantavyaṃ vijñātavyaṃ śrotavyaṃ cātha śṛṇuyuratha manvīrannatha vijānīran | tathā smareṇa vai mama putrā eta iti putrānvijānāti smareṇa paśūn | ato bhūyastvātsmaramupāḥsveti | uktārthamanyat || 1-2 || iti cchāndogyopaniṣadi saptamādhyāyasya trayodaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login