You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
yatra nānyat paśyati nānyac chṛṇoti nānyad vijānāti sa bhūmā |
atha yatrānyat paśyaty anyac chṛṇoty anyad vijānāti tad alpam |
yo vai bhūmā tad amṛtam |
atha yad alpaṃ tan martyam |
sa bhagavaḥ kasmin pratiṣṭhita iti |
sve mahimni yadi vā na mahimnīti || 
1. TWENTY-FOURTH KHANDA
'Where one sees nothing else, hears nothing else, understands nothing else, that is the Infinite. Where one sees something -else, hears something else, understands something else, that is the finite. The Infinite is immortal, the finite is mortal.' 'Sir, in what does the Infinite rest?'
'In its own greatness-or not even in greatness.' 
kiṃlakṣaṇo ’sau bhūmetyāha-yatra yasminbhūmni tattve nānyaddraṣṭavyamanyena karaṇena draṣṭānyo vibhakto dṛśyātpaśyati | tathā nānyacchṛṇoti | nāmarūpayorevāntarbhāvādviṣayabhedasya tadgrāhakayoreveha darśanaśravaṇayorgrahaṇamanyeṣāṃ copalakṣaṇārthatvena | mananaṃ cātroktaṃ draṣṭavyaṃ nānyanmanuta iti | prāyaśo mananapūrvakatvādvijñānasya | tathā nānyadvijānāti | evaṃlakṣaṇo yaḥ sa bhūmā | kimatra prasidrānyadarśanābhāvo bhūmnyucyate nānyatpaśyatītyādinā, athānyanna paśyatyātmānaṃ paśyatītyetat | kiñcātaḥ | yadyanyadarśanādyabhāvamātramityucyate tadā dvaitasaṃvyavahāravilakṣaṇo bhūmetyuktaṃ bhavati | athānyadraśanaviśeṣapratiṣedhenā’tmānaṃ paśyatītyucyate tadaikasminneva kriyākārakaphalabhedo ’bhyupagato bhavet | yadyevaṃ ko doṣaḥ syāt | nanvayameva doṣaḥ saṃsārānivṛttiḥ | kriyākārakaphalabhedo hi saṃsāra iti | ātmaikatva eva kriyākārakaphalabhedaḥ saṃsāravilakṣaṇa iti cet | na | ātmano nirviśeṣaikatvābhyupagame darśanādikriyākārakaphalabhedābhyupagamasya śabdamātratvāt | anyadarśanādyabhāvoktipakṣe ’pi yatretyanyanna paśyatīti ca viśeṣaṇe anarthake syātāmiti cet | dṛśyate hi loke yatra śūnye gṛhe ’nyanna paśyatītyukte stambhādīnātmānaṃ ca na na paśyatīti gamyate | evamihāpīti cet | na | tattvamasītyekatvopadeśādadhikaraṇādhikartavyabhedānupapatteḥ | tathā sadekamevādvitīyaṃ satyamiti ṣaṣṭhe nirdhāritatvāt | "adṛśye ’nātmye" "na saṃdṛśe tiṣṭhati rūpamasya" "vijñātāramare kena vijānīyāt"ityādiśrutibhyaḥ svātmani darśanādyanupapattiḥ | yatreti viśeṣaṇamanarthakaṃ prāptamiti cet | na | avidyākṛtabhedāpekṣatvāt | yathā satyekatvādvitīyatvabuddhiṃ prakṛtāmapekṣya sadekamevādvitīyamiti saṃkhyādyanarhamapyucyate | evaṃ bhūmnyekasminneva yatreti viśeṣaṇam | avidyāvasthāyāmanyadarśanānuvādena ca bhūmnastadabhāvatvalakṣaṇasya vivakṣitatvānnānyatpaśyatīti viśeṣaṇam | tasmātsaṃsāravyavahāro bhūmni nāstīti samudāyārthaḥ | atha yatrāvidyāviṣaye ’nyo ’nyenānyatpaśyatīti tadalpamavidyākālabhāvītyarthaḥ | yathā svapnadṛśyaṃ vastu prāk prabodhāttatkālabhāvīti tadvat | tata eva tanmartyaṃ vināśi svapnavastuvadeva tadviparoto bhūmā yastadamṛtam | tacchabdo ’mṛtatvaparaḥ | sa tarhyevaṃlakṣaṇo bhūmā he bhagavankasminpratiṣṭhita ityuktavantaṃ nāradaṃ pratyāha sanatkimāraḥ | sve mahimnīti sva ātmīye mahimni māhātmye vibhūtau pratiṣṭhito bhūmā | yadi pratiṣṭhāmicchasi kvacidyadi vā paramārthameva pṛcchasi na mahimnyapi pratiṣṭhita iti brūmaḥ | apratiṣṭhito ’nāśrito bhūmā kvacidapītyarthaḥ || 1 || 
go ’śvam iha mahimety ācakṣate hastihiraṇyaṃ dāsabhāryaṃ kṣetrāṇy āyatanānīti |
nāham evaṃ bravīmi |
bravīmīti hovāca |
anyo hy anyasmin pratiṣṭhita iti || 
2. 'In the world they call cows and horses, elephants and gold, slaves, wives, fields and houses greatness. I do not mean this,' thus he spoke; 'for in that case one being (the possessor) rests in something else, (but the Infinite cannot rest in something different from itself) 
yadi svamahimni pratiṣṭhito bhūmā kathaṃ tarhyapratiṣṭha ucyate | śṛṇu | go ’śvādīha mahimetyācakṣate | gāvaścāśvāśca go ’śvaṃ dvandvaikavadbhāvaḥ | sarvatra gavāśvādi mahimeti prasiddhaṃ tadāśritastatpratiṣṭhaścaitro bhavati, yathā nāhamevaṃ svato ’nyaṃ mahimānamāśrito bhūmā caitravaditi bravīmyatra hetutvenānyo hyanyasminpratiṣṭhita iti vyavahitena sambandhaḥ | kintvevaṃ bravīmīti hovāca-sa evetyādi || 2 || iti cchāndogyopaniṣadi saptamādhyāyasya caturviṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login