You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso ’pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so ’nveṣṭavyaḥ sa vijijñāsitavyaḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti ha prajāpatir uvāca || 
1. SEVENTH KHANDA
Pragapati said: 'The Self which is free from sin, free from old age, from death and grief, from hunger and thirst, which desires nothing but what it ought to desire, and imagines nothing but what it ought to imagine, that it is which we must search out, that it is which we must try to understand. He who has searched out that Self and understands it, obtains all worlds and all desires.' 
"atha ya eṣa saṃprasādo ’smāccharīrātsamutthāya paraṃ jyotirupasaṃpadya svena rūpeṇābhiniṣpadyata eṣa ātmeti hovācaitadamṛtamabhayametadbrahma"ityuktam | tatra ko ’sau saṃprasādaḥ, kathaṃ vā tasyādhigamo yathā so ’smāccharīrātsavijijñāsitavya iti caiṣa niyamavidhireva nāpūrvavidhiḥ | evamanveṣṭavyo vijijñāsitavya ityarthaḥ | dṛṣṭārthatvādanveṣaṇavijijñāsanayoḥ | dṛṣṭārthatvaṃ ca darśayiṣyati nāhamātra bhogyaṃ paśyāmītyanenāsakṛt | pararūpeṇa ca dehādidharbhairavaganyamānasyā’tmanaḥ svarūpādhigame viparītādhigamanivṛttirdṛṣṭaṃ phalamiti niyamārthataivāsya vidheryuktā na tvāgnihotrādīnāmibāpūrvavidhitvamiha saṃbhavati || 1 || 
tad dhobhaye devāsurā anububudhire |
te hocur hanta tam ātmaānam anvecchāmo yam ātmānam anviṣya sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān iti |
indro haiva devānām abhipravavrāja virocano ’surāṇām |
tau hāsaṃvidānāv eva samitpāṇī prajāpatisakāśam ājagmatuḥ || 
2. The Devas (gods) and Asuras (demons) both heard these words, and said : 'Well, let us search for that Self by which, if one has searched it out, all worlds and all desires are obtained.'
Thus saying Indra went from the Devas, Virokana from the Asuras, and both, without having communicated with each other, approached Pragapati, holding fuel in their hands, as is the custom for pupils approaching their master. 
taddhobhaya ityādyākhyāyikāprayojanamuktam | taddha kila prajāpatervacanamubhaye devāsurā devāścāsurāśca devāsurā anu paramparāgataṃ svakarṇagocarāpannamanububudhire ’nubuddhavantaḥ | te caitatprajāpativaco buddhvā kimakurvannityucyate-te hocuruktavanto ’nyonyaṃ devāḥ svapariṣadyasurāśca hanta yadyanumatirbhavatāṃ prajāpatinoktaṃ tamātmānamanvicchāmo ’nveṣaṇaṃ kurmo yamātmānamanviṣya sarvāṃśca lokānāpnoti sarvāśca kāmānityuktvendro haiva rājaiva svayaṃ devānāmitarāndevāṃśca bhogaparicchadaṃ ca sarvaṃ sthāpayitvā śarīramātreṇaiva prajāpatiṃ pratyabhipravavrāja pragatavāṃstathā virocano ’surāṇām | vinayena guravo ’bhigantavyā ityetaddarśayati | trailokyarājyācca gurutarā vidyate | yato devāsurarājau mahārhabhogārhai santau tathā gurumabhyupagatavantau | tau ha kilāsaṃvidānāvevānyonyaṃ saṃvidamakurvāṇau vidyāphalaṃ pratyanyonyamīrṣyāṃ darśayantau samitpāṇī samidbhārahastau prajāpatisakāśamājagmaturāgatavantau || 2 || 
tau ha dvātriṃśataṃ varṣāṇi brahmacaryam ūṣatuḥ |
tau ha prajāpatir uvāca |
kim icchantāv avāstam iti |
tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso ’pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so ’nveṣṭavyaḥ sa vijijñāsitavyaḥ |
sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante |
tam icchantāv avāstam iti || 
3. They dwelt there as pupils for thirty-two years. Then Pragapati asked them: 'For what purpose have you both dwelt here?'
They replied: 'A saying of yours is being repeated, viz. "the Self which is free from sin, free from old age, from death and grief, from hunger and thirst, which desires nothing but what it ought to desire, and imagines nothing but what it ought to imagine, that it is which we must search out, that it is which we must try to understand. He who has searched out that Self and understands it, obtains all worlds and all desires." Now we both have dwelt here because we wish for that Self.' 
tau ha gatvā dvātriṃśataṃ varṣāṇi śuśrūṣāparau bhūtvā brahmacaryamūṣaturuṣitavantau | abhiprāyajñaḥ prajāpatistāvuvāca kimicchantau kiṃ prayojanamabhipretyecchantāvavāstamuṣitavantau yuvāmitītyuktau tau hocatuḥ | ya ātmetyādi bhagavato vaco vedayante śiṣṭā atastamātmānaṃ jñātumicchantāvavāstamiti | yadyapi prākprajāpateḥ samīpāgamanādanyonyamīrṣyāyuktāvabūtāṃ tathāpi vidyāprāptiprayojanagauravāttyaktarāgadveṣamoherṣyādi doṣāveva bhūtvoṣaturbrahmacaryaṃ prajāpatau | tenedaṃ prakhyāpitamātmavidyāgauravam || 3 || 
tau ha prajāpatir uvāca ya eṣo ’kṣiṇi puruṣo dṛṣyata eṣa ātmeti hovāca |
etad amṛtam abhayam etad brahmeti |
atha yo ’yaṃ bhagavo ’psu parikhyāyate yaś cāyam ādarśe katama eṣa iti |
eṣa u evaiṣu sarveṣvannteṣu parikhyāyata iti hovāca || 
4. Pragapati said to them: 'The person that is seen in the eye, that is the Self. This is what I have said. This is the immortal, the fearless, this is Brahman.'
They asked: 'Sir, he who is perceived in the water, and he who is perceived in a mirror, who is he?'
He replied: 'He himself indeed is seen in all these .' 
tāvevaṃ tapasvinau śuddhakalmaṣau yogyāvupalabhya prajāpatiruvācaha-ya eṣo ’kṣiṇi puruṣo nivṛttacakṣurbhirmṛditakaṣāyairdṛśyate yogibhirdraṣṭā, eṣa ātmāpahatapāpmādiguṇo yamavocaṃ purāhaṃ yadvijñānātsarvalokakāmāvāptiretadamṛtaṃ bhamākhyamata evābhayamata eva brahma vṛddhatamamiti | athaitatprajāpatinoktamakṣiṇi puruṣo dṛśyata iti vacaḥ śrutvā chāyārūpaṃ puruṣaṃ jagṛhatuḥ | gṛhītvā ca dṛḍhīkaraṇāya prajāpatiṃ pṛṣṭavantau | atha yo ’yaṃ he bhagavo ’psu parikhyāyate parisamantājjñāyate yaścāyamādarśa ātmanaḥ pratibimbākāraḥ parikhyāyate khaḍgādau ca katama eṣa eṣāṃ bhagavadbhiruktaḥ kiṃvaika eva sarveṣviti | evaṃ pṛṣṭaḥ prajāpatiruvāca-eṣa u eva yaścakṣuṣi draṣṭā mayokta iti | etanmanasi kṛtvaiṣu sarveṣvanteṣu madhyeṣu parikhyāyata iti hovāca | nanu kathaṃ yuktaṃ śiṣyorviparītagrahaṇamanujñātuṃ prajāpatervigatadoṣasyā’cāryasya sataḥ | satyameva, nānujñātam | katham | ātmanyadhyāropitapāṇḍityamahattvaboddhṛtvau hīndravirocanau tathaiva ca prathitau loke | tau yadi prajāpatinā mūḍhau yuvāṃ viparītagrāhiṇāvityuktau syātāṃ tatastastayościtte duḥkhaṃ syāttajjanitācca cittāvasādātpunaḥ praśnaśravaṇagrahaṇāvadhāraṇaṃ pratyutsāhavidhātaḥ syādato rakṣaṇīyau śiṣyāviti manyate prajāpatiḥ | gṛhṇītāṃ tāvattadudaśarāvadṛṣṭāntenāpaneṣyāmīti ca | nanu na yuktameṣa u evetyanṛtaṃ vaktum | na cānṛtamuktam | katham | ātmanokto ’kṣipuruṣo manasi saṃnihitataraḥ śiṣyagṛhītācchāyātmanaḥ sarveṣāṃ cābhyantaraḥ"sarvāntaraḥ"iti śruteḥ | tamevāvocadeṣa u evetyato nānṛtamuktaṃ prajāpatinā | tathā ca tayorviparītagrahaṇanivṛttyarthaṃ hyāha || 4 || iti cchāndogyopaniṣadi aṣṭamādhyāyasya saptamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login