You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacāryam uvāsa |
tasya ha dvādaśa vārṣāny agnīn paricacāra |
sa ha smānyān antevāsinaḥ samāvartayaṃs taṃ ha smaiva na samāvartayati || 
2. Then his wife said to him: 'This student, who is quite exhausted (with austerities), has carefully tended your fires. Let not the fires themselves blame you, but teach him.' The teacher, however, went away on a journey without having taught him. 
punar brahmavidyāṃ prakārāntareṇa vakṣyāmīty ārabheta gatiṃ ca tadvido ’gnividyāṃ ca | ākhyāyikā pūrvavacchraddhātapasor brahmavidyāsādhanatvapradarśanārthā-upakosalo ha vai nāmataḥ kamalasyāpatyaṃ kāmalāyanaḥ satyakāme jābāle brahmacaryamuvāsa tasya, haḥ eti hy ārthaḥ | tasyācāryasya dvādaśa varṣāṇy agnīn paricacārāgnīnāṃ paricaraṇaṃ kṛtavān | sa ha smācāryo ’nyān brahmacāriṇaḥ svādhyāyaṃ grāhayitvā samāvartayaṃs tam evopakosalam ekaṃ na samāvartayati sma ha || 1 || 
taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt |
mā tvā agnayaḥ paripravocan |
prabrūhy asmā iti |
tasmai hāprocyaiva pravāsāṃ cakre || 
3. The student from sorrow was not able to eat. Then the wife of the teacher said to him: 'Student, eat! Why do you not eat?' He said: 'There are many desires in this man here, which lose themselves in different directions. I am full of sorrows, and shall take no food.' 
tamācāryajāyovāca taptobrahmacārī kuśalaṃ samyagagnīnparicacārītparicaritavān | bhagavāṃścāgniṣu bhaktaṃ na samāvartayati | ato ’smadbhaktaṃ na samāvartayatīti jñātvā tvāmagnayo mā paripravocangarhāṃ tava mā kuryuḥ | ataḥ prabrūhyasmai vidyāmiṣṭāmupakosalāyeti | tasmā evaṃ jāyayokto ’pi hāprocyaivānuktvaiva kiñcitpravāsāṃcakre pravasitavān || 2 || 
sa ha vyādhinā anaśituṃ dadhre |
tam ācāryajāyā uvāca brahmacārinn aśāna |
kiṃ nu na aśnāsi iti |
sa ha uvāca bahava ime ’smin puruṣe kāmā nānātyāyāḥ |
vyādhībhīḥ pratipūrṇo ’smi |
na as/iṣyāmi iti || 
4. Thereupon the fires said among themselves 'This student, who is quite exhausted, has carefully tended us. Well, let us teach him.' They said to him: 
sa hopakosalo vyādhinā mānasena duḥkhenānaśitumanaśanaṃ kartuṃ dadhre dhṛtavānmanaḥ | taṃ tūṣṇīmagnyagāre ’vasthitamācāryajāyovāca he brahmacārinnaśāna bhuṅkṣva kiṃ nu kasmānnu kāraṇānnāśnāsīti | sa hovāca bahavo ’neke ’sminpuruṣe ’kṛtārthe prākṛte kāmā icchāḥ kartavyaṃ prati nānātyayo ’tigamanaṃ yeṣāṃ vyādhīnāṃ kartavyacintānāṃ te nānātyayā vyādhayaḥ kartavyatāprāptinimittāni cittaduḥkhānītyarthaḥ | taiḥ pratipūrṇo ’smi | ato nāśiṣyāmīti || 3 || 
atha hāgnayaḥ samūdire |
tapto brahmacārī kuśalaṃ naḥ paryacārīt |
hantāsmai prabravāmeti tasmai hocuḥ |
prāṇo brahma kaṃ brahma khaṃ brahmeti || 
5. 'Breath is Brahman, Ka (pleasure) is Brahman, Kha (ether) is Brahman.'
He said: 'I understand that breath is Brahman, but I do not understand Ka or Kha.'
They said: 'What is Ka is Kha, what is Kha is Ka.' They therefore taught him Brahman as breath, and as the ether (in the heart). 
uktvā tūṣṇīṃbhūte brahmacāriṇyatha hāgnayaḥ śuśrūṣayā’varjitāḥ kāruṇyāviṣṭāḥ santasrayo ’pi samūdire saṃbhūyoktavantaḥ | hantedānīmasmai brahmacāriṇe ’smadbhaktāya duḥkhitāya tapasvine śraddadhānāya sarve ’nuśāsmo ’nuprabravāma brahmavidyāmiti | evaṃ saṃpradhārya tasmai hocuruktavantaḥ prāṇo brahma kaṃ brahma khaṃ brahmeti || 4 || 
sa hovāca |
vijānāmy ahaṃ yat prāṇo brahma |
kaṃ ca tu khaṃ ca na vijānāmīti |
te hocuḥ |
yad vāva kaṃ tad eva kham |
yad eva khaṃ tad eva kam iti |
prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ || 
1. ELEVENTH KHANDA
After that the Garhapatya fire taught him: 'Earth, fire, food, and the sun (these are my forms, or forms of Brahman). The person that is seen in the sun, I am he, I am he indeed. 
sa hovāca brahmacārī vijānāmyahaṃ yadbhavadbhiruktaṃ prasiddhapadārthakatvātprāṇo brahmeti | yasminsati jīvanaṃ yadapagame ca na bhavatīti tasminvāyuviśeṣe loke rūḍho ’to yuktaṃ brahmatvaṃ tasya | tena prasiddhapadārthakatvādvijānāmyahaṃ yatprāṇo brahmeti | kaṃ ca tu khaṃ na vijānāmīti | nanu kaṅkhaṃśabdayorapi sukhākāśaviṣayatvena prasiddhapadārthakatvameva, kasmādbrahmacāriṇo ’jñānam?nṛnaṃ sukhasya kaṃśabdavācyasya kṣaṇapradhvaṃsitvātkhaṃśabdavācyasya cā’kāśasyācetanasya kathaṃ brahmatvamiti manyate | kathaṃ ca bhavatāṃ vākyamapramāṇaṃ syāditi | ato na vijānāmītyāha | tamevamuktantaṃ brahmacāriṇaṃ te hāgnayaḥ ūcuḥ yadvāva yadeva vayaṃ kamavocāma tadeva khamākāśamityevaṃ khena viśeṣyamāṇaṃ kaṃ viṣayendrisaṃyogajātsukhānnivartitaṃ syānnīleneva viśeṣyamāṇamutpalaṃ raktādibhyaḥ | yadeva khamityākāśamavocāma tadeva ca kaṃ sukhamiti jānīhi | evaṃ ca sukhena viśeṣyamāṇaṃ khaṃ bhautikādacetanātkhānnivartitaṃ syānnīlotpalavadeva | sukhamākāśasthaṃ netarallaukikam | ākāśaṃ ca sukhāśrayaṃ netaradbhautikamityarthaḥ | nanvākāśaṃ cetsukhena viśeṣayitumiṣṭamastvanyataradeva viśeṣaṇaṃ yadvāva kaṃ tadeva khamityatiriktamitarat | yadeva khaṃ tadeva kamiti pūrvaviśeṣeṇaṃ vā | nanu sukhākāśayorubhayorapi laukikasukhākāśābhyāṃ vyāvṛttiriṣṭetyavocāma | sukhenā’kāśe viśeṣite vyāvṛttirubhayorarthaprāptaiveti cetsatyamevaṃ kintu sukhena viśeṣitasyaivā’kāśasya dhyeyatvaṃ vihitaṃ na tvākāśaguṇasya viśeṣaṇasya sukhasya dhyeyatvaṃ vihitaṃ syāt | viśeṣaṇopādānasya viśeṣyaniyantṛtvenaivopakṣayāt | ataḥ khena sukhamapi viśeṣyate dhyeyatvāya | kutaścaitanniścīyate | kaṃśabdasyāpi brahmaśabdasambandhātkaṃ brahmeti | yadi hi sukhaguṇaviśiṣṭasya khasya dhyeyatvaṃ vivakṣitaṃ syātkaṃ khaṃ brahmeti brūyuragnayaḥ prathamam | na caivamuktavantaḥ | kiṃ tarhi kaṃ brahma khaṃ brahmeti | ato brahmacāriṇo mohāpanayanāya kaṅkhaṃśabdayoritaretaraviśeṣaṇaviśeṣyatva nirdeśo yukta eva yadvāva kamityādiḥ | tadetadagnibhiruktaṃ vākyārthamasmadbodhāya śrutirāha-prāṇaṃ ca hāsmai brahmacāriṇe | tasyā’kāśastadākāśaḥ | prāṇasya sambandhyāśrayatvena hārda ākāśa ityarthaḥ | sukhaguṇavattvanirdeśāttaṃ cā’kāśaṃ sukhaguṇaviśiṣṭaṃ brahma tatsthaṃ ca prāṇaṃ brahmasamparkādeva brahmetyubhayaṃ prāṇaṃ cā’kāśaṃ ca samuccitya brahmaṇī ūcuragnaya iti || 5 || iti cchāndogyopaniṣadi caturthādhyāyasya daśamaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login