You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta |
atha khalu kratumayaḥ puruṣo yathākratur asmiṃl loke puruṣo bhavati tathetaḥ pretya bhavati |
sa kratuṃ kurvīta || 
پرپاتاکای سوم
کهند چهاردهم

واین همه عالم برهم است ، از برهم پیدامیشود و در برهم محومیگردد ـ هر که اینچنین دانسته مشغولی کند ، او همهٔ عالم های نیك را یابد ۰ 
Hic omnis mundus Brahm est; è Brahm productus fit, et in Brahm est (existit), et in Brahm deorsum vadit (descendit). Quicunque hoc modo ut scivit, et quietem cepit (mente tranquillâ), maschghoul fit (meditatur), (see also next record) 
1. FOURTEENTH KHANDA
All this is Brahman (n.) Let a man meditate on that (visible world) as beginning, ending, and breathing in it (the Brahman).
Now man is a creature of will. According to what his will is in this world, so will he be when he has departed this life. Let him therefore have this will and belief: 
punas tasyaiva tripādam ṛtasya brahmaṇo ’nantaguṇavato ’nantaśakter anekabhedopāsyasya viśiṣṭaguṇaśaktimatvenopāsanaṃ vidhitsannāha-sarvaṃ samastaṃ; khalv iti vākyālaṅkārārtho nipātaḥ | idaṃ jagannāmarūpavikṛtaṃ pratyakṣādiviṣayaṃ brahmakāraṇaṃ vṛddhatamatvād brahma | kathaṃ sarvasya brahmatvam ity ata āha-tajjalān iti | tasmād brahmaṇo jātaṃ tejobannādikrameṇa sarvam | atas tajjam | tathā tenaiva jananakrameṇa pratilomatayā tasminn eva brahmaṇi līyate tadātmatayā śliṣyata iti tallam | tathā tasminn eva sthitikāle ’niti prāṇiti ceṣṭata iti | evaṃ brahmātmatayā triṣu kāleṣv aviśiṣṭaṃ tadvyatirekeṇāgrahaṇāt | atas tad evedaṃ jagat | yathā cedaṃ tad evaikam advitīyaṃ tathā ṣaṣṭhe vistareṇa vakṣyāmaḥ | yasmāc ca sarvamidaṃ brahma, ataḥ śānto rāgadveṣādidoṣarahitaḥ saṃyataḥ sanyat tat sarvaṃ brahma tadvakṣyamāṇair guṇair upāsīta | katham upāsīta | kratuṃ kurvīta kratur niścayo ’dhyavasāya evam eva nānyathety avicalaḥ pratyayas taṃ kratuṃ kurvītopāsītety anena vyavahitena sambandhaḥ | kiṃ punaḥ kratukaraṇena kartavyaṃ prayojanam | kathaṃ vā kratuḥ kartavyaḥ kratukaraṇaṃ cābhipretārthasiddhisādhanaṃ katham ity asyārthasya pratipādanārtham athety ādigranthaḥ | atha khalv iti hetvarthaḥ | yasmāt kratumayaḥ kratuprāyo ’dhyavasāyātmakaḥ puruṣo jīvaḥ | yathākratur yādṛśaḥ kratur asya so ’yaṃ yathākratur yathādhyavasāyo yādṛṅ niścayo ’smiṃl loke jīvann iha puruṣo bhavati tatheto ’smād dehāt pretya mṛtvā bhavati | kratvanurūpaphalātmako bhavatīty arthaḥ | evaṃ hy etac chāsrato dṛṣṭam | yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram ityādi | yata evaṃ vyavasthā śāsradṛṣṭātaḥ sa evaṃ jānan kratuṃ kurvīta yādṛśaṃ kratuṃ vakṣyāmas tam | yata evaṃ śāsraprāmāṇyād upapadyate kratvanurūpaṃ phalam ataḥ sa kartavyaḥ kratuḥ || 1 || 
manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyatto ’vāky anādaraḥ || 
دل عین اوست ، پران تن اوست ، روسی صورت ، ادراك حقیقت اوست ، فضا روح اوست - او کنندهٔ همهٔ کارها است ، دارندهٔ همهٔ آرزوها است - همه بوها بوی اوست ، همه مزه ها مزهٔ اوست - همهٔ عالم را گرفته ، او بی صدا و بی علاقه نشسته است ۰ 
is aaïn (forma) operum purorum est, et volitiones (desiderata) ejus rectum est (rectœ sunt); et is forma τοῦ akasch est; et faciens (perficiens) omnes actiones is est; omnia desideria, desiderium ejus est; omnes adores, odor ejus est; omnes sapores, sapor ejus est; omne is est; omnem mundum cum (se) is ut assumpsit, sedit (sedet tranquillè). 
2. The intelligent, whose body is spirit, whose form is light, whose thoughts are true, whose nature is like ether (omnipresent and invisible), from whom all works, all desires, all sweet odours and tastes proceed; he who embraces all this, who never speaks, and is never surprised, 
katham | manomayo manaḥprāyaḥ | manute ’neneti manas tat svavṛttyā viṣayeṣu pravṛttaṃ bhavati tena manasā tanmayaḥ, tathā pravṛtta iva tatprāyo nivṛtta iva ca | ata eva prāṇaśarīraḥ prāṇo liṅgātmā vijñānakriyāśaktidvayasaṃmīrchitaḥ | yo vai prāṇaḥ sā prajñā yā vā prajñā sa prāṇaḥ iti śruteḥ | sa śarīraṃ yasya sa prāṇaśarīraḥ | manomayaḥ úāṇaśarīranetā iti ca śrutyantarāt | bhārūpaḥ | bhā dīptiś caitanyalakṣaṇaṃ rūpaṃ yasya sa bhārūpaḥ | satyasaṅkalpaḥ | satyā avitathāḥ saṅkalpā yasya so ’yaṃ satyasaṅkalpaḥ | na yathā saṃsāriṇa ivānaikāntikaphalaḥ saṅkalpa īśvarasyety arthaḥ | anṛtena mithyāphalatvahetunā pratyūḍhatvāt saṅkalpasya mithyāphalatvam | vakṣyaty anṛtena hi pratyūḍhā iti | ākāśātmā | ākāśa ivātmā svarūpaṃ yasya sa ākāśātmā | sarvagatatvaṃ sūkṣmatvaṃ rūpadihīnatvaṃ cākāśatulyateśvarasya | sarvakarmā | sarvaṃ viśvaṃ teneśvareṇa kriyata iti jagat sarvaṃ karmāsya sa sarvakarmā | sa hi sarvasya kartā iti śruteḥ | sarvakāmaḥ | sarve kāmā doṣarahitā asyeti sarvakāmaḥ | dharmaviruddho bhūteṣu kāmo ’smīti smṛteḥ | nanu kāmo ’smeti vacanādiha bahuvrīhis tathā kāmo ’smeti smṛtyartho vācyaḥ | sarvagandhaḥ | sarve gandhāḥ sukhakarā asya so ’yaṃ sarvagandhaḥ | puṇyo gandhaḥ pṛthivyām iti smṛteḥ | tathā rasā api vijñeyāḥ. apuṇyagandharasagrahaṇasya pāpmasambandhanimittatvaśravaṇāt | tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca | pāpmanā hy eṣu viddhaḥ iti śruteḥ | na ca pāpmasaṃsarga īśvarasya, avidyādidoṣasyānupapatteḥ | sarvam idaṃ jagad abhyātto ’bhivyāptaḥ | atater vyāptyarthasya kartari niṣṭhā | tathāvāky ucyate ’nayeti vāg vāg eva vākaḥ | dvā vacer ghañantasya karaṇe vāk | sa yasya vidyate sa vākī na vākyavākī | vākpratiṣedhaś cātropalakṣaṇārthaḥ | gandharasādiśravaṇādīśvarasya prāptānighrāṇādīni karaṇāni gandhādigrahaṇāya | ato vākpratiṣedhena pratiṣidhyante tāni | apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ ityādimantravarṇāt | anādaro ’saṃbhramaḥ | aprāptaprāptau hi saṃbhramaḥ syād anāptakāmasya | na tv āptakāmatvān nityatṛptasyeśvarasya saṃbhramo ’sti kvacit || 2 || 
eṣa ma ātmā antarhṛdaye ’ṇīyān vrīher vā yavād vā sarṣapād vā śyāmākād vā śyāmākataṇḍulād vā |
eṣa ma ātmā antarhṛdaye jyāyān pṛthivyā jyāyān antarikṣāj jyāyān divo jyāyān ebhyo lokebhyaḥ || 
آتما اندرون دل است و نهایت لطافت و باگیز گی دارد و از دانهٔ شالی خردتر است و از دانهٔ جو خردتر است - و آن آتمای تواست که اندرون دل است و از زمین کلانتر است و از عالم بهشت کلانتر است و از آسمان کلانتر استو از فضا کلانتر است واز همهٔ عالم ها کلانتر است ۰ 
Atmaï intrà del (cor) est. Is exessum subtilitatis exilitatis (tenuitatis) habet, et à grano schali 1 minor est: ab hordei (grano) minor est: et à grano herbæ sanou 2 minor est; et ab orysâ (pelle exutâ) etiam minor est: ille atmaï tuus est, in intà del (cor). (24) Et ipse ille atmaï à terra major est; et afezza (atmospherâ) major est; et à mundo behescht (paradisi) etiam major est; et ab omnibus mundis major est; 
3. He is my self within the heart, smaller than a corn of rice, smaller than a corn of barley, smaller than a mustard seed, smaller than a canary seed or the kernel of a canary seed. He also is my self within the heart, greater than the earth, greater than the sky, greater than heaven, greater than all these worlds. 
eṣa yathoktaguṇo me mamātmāntarhṛdaye hṛdayapuṇḍarīkasyāntarmadhye ’ṇīyānaṇutaro vrīher vā yavād vetyādy atyantasūkṣmatvapradarśanārtham | śyāmākādvā śyāmākataṇḍulād veti paricchinnaparimāṇād aṇīyān ity ukte ’ṇuparimāṇatvaṃ prāptamāśaṅkyātas tatpratiṣedhāyārabhate - eṣa ma ātmāntarhṛdaye jyāyān pṛthivyā ityādinā | jyāyaḥ parimāṇāc ca jyāyastvaṃ darśayann anantaparimāṇatvaṃ darśayati || 3 || 
sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyatto ’vākyanādaraḥ | eṣa ma ātmā antarhṛdaye | etad brahma | etam itaḥ pretyābhisaṃbhavitā asmīti yasya syād addhā na vicikitsā asti |
iti ha smāha śāṇḍilyaḥ śāṇḍilyaḥ || 
وآن کنندهٔ همهٔ کارها است و برآزندهٔ آرزوها است و بویندهٔ همهٔ بوها است و دانندهٔ همهٔ مزه ها است ، و بر همه محیط است - آن آتمای تو است که اندرون دل است و آن برهم است . و هر سه تن را که بگذاری هر چه بودی خواهی بود - و سه تن عبارتست از تن لطیف و تن کشیف و تن اودیا ینعی جهالت و نادانی - هر که این تن را بگذارد عین او میشود ۰ 
et faciens omnes actiones est; habens (assequens) omnia desideria est; omnes odores, is est; omnes sapores, is est; omnia circumplectens is est; ille atmaï tuus est, in intra del (cor): ipse ille Brahm est. Quæque tria (3) corpora, quod (per quœ) transis, quidquid (in illis) fueris, ipse ille (Brahm) es futurus. Tria (3) corpora sunt (intelliguntur) ab (de) asthoul, et soutschehehem, et karn; id est, corpus kasif (crassum), et corpus lattif (subtile), et corpus [aidïa 3 ] (benefactorum, benemeritorum), quod causa illorum amborum corporum est. Cuivis quód hoc certum est (apparet, is) forma hujus (atma) fit; et cuivis quód certum non est, non fit. 
4. He from whom all works, all desires, all sweet odours and tastes proceed, who embraces all this, who never speaks and who is never surprised, he, my self within the heart, is that Brahman (n.) When I shall have departed from hence, I shall obtain him (that Self). He who has this faith has no doubt; thus said Sandilya, yea, thus he said. 
manomaya ityādinā jyāyānebhyo lokebhya ity antena yathoktaguṇalakṣaṇa īśvaro dhyeyo na tu tadguṇaviśiṣṭa eva yathā rājapuruṣamānaya citraguṃ vety ukte na viśeṣaṇaśyāpy ānayane vyāpriyate tadvad ihāpīti prāptam atas tannivṛttyartha sarvakarmetyādi punarvacanam | tasmān manomayatvādiguṇaviśiṣṭa eveśvaro dhyeyaḥ | ata eva ṣaṣṭhasaptamayor iva tattvam asyātmaivedaṃ sarvam iti neha svārājye ’bhiṣiñcati | eṣa ma ātmaitad brahmaitam itaḥ pratyābhisambhavitāsmīti liṅgān na tv ātmaśabdena pratyagātmaivocyate | mameti ṣaṣṭhyāḥ sambandhārthapratyāyakatvād etam abhisambhavitāsmīti ca karmakartṛtvanirdeśāt | nanu ṣaṣṭhe ’py atha sampatsya iti satsampatteḥ kālāntaritārthatā | anyathā tattvam asīty etasyārthasya bādhaprasaṅgāt | yady apy ātmaśabdasya pratyagarthatvaṃ sarvaṃ khalv idaṃ brahmeti ca prakṛtam eṣa ma ātmāntarhṛdaya etad brahmety ucyate tathāpy antardhānamīṣadaparityajyaivaitam ātmānam ito ’smāc charīrāt pretyābhisambhavitāsmīty uktam | yathākraturūpasyātmanaḥ pratipattāsmīti yasyaivaṃvidaḥ syād bhaved addhā satyam evaṃ syām ahaṃ pretya evaṃ na syām iti na ca vicikitsāstīty etasmin narthe kratuphalasambandhe sa tathaiveśvarabhāvaṃ pratipadyate vidvān ity etad āha smoktavān kila śāṇḍalyo nāmarṣiḥ | dvirabhyāsa ādarārthaḥ || 4 || iti chāndogyopaniṣadi tṛtīyādhyāyasya caturdaśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login