You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
antarikṣam evark |
vāyuḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
antarikṣam eva sā |
vāyur amaḥ |
tat sāma || 
2. The Rik is the sky, the Saman air. This Saman (air) rests on that Rik (sky). Therefore the Saman is sung as resting on the.Rik. Sa is the sky, ama the air, and that makes Sama. 
 
dyaur evark |
ādityaḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
dyaur eva sā |
ādityo ’maḥ |
tat sāma || 
3. Rik is heaven, Saman the sun. This Saman (sun) rests on that Rik (heaven). Therefore the Saman is sung as resting on the.Rik. Sa is heaven, ama the sun, and that makes Sama. 
antarikṣamevargvāyuḥ sāmetyādi pūrvavat || 2-3 || 
nakṣatrāny evark |
candramāḥ sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmād ṛcy adhyūḍhaṃ sāma gīyate |
nakṣatrāṇy eva sā |
candramā amaḥ |
tat sāma || 
4. Rik is the stars, Saman the moon. This Saman (moon) rests on that.Rik (stars). Therefore the Saman is sung as resting on the Rik. Sa is the stars, ama the moon, and that makes Sama. 
nakṣatrāṇāmadhipatiścandramā ataḥ sa sāma || 4 || 
atha yad etad ādityasya śuklaṃ bhāḥ saivark |
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma |
tad etad etasyām ṛcy adhyūḍhaṃ sāma |
tasmad ṛcy adhyūḍhaṃ sāma gīyate || 
5. Rik is the white light of the sun, Saman the blue exceeding darkness (in the sun). This Saman (darkness) rests on that Rik (brightness). Therefore the Saman is sung as resting on the Rik. 
atha yadetadādityasya śuklaṃ bhāḥ śuklā dīptiḥ saivarka | atha yadāditye nīlaṃ paraḥ kṛṣṇaṃ paro ’tiśayena kārṣṇyaṃ tatsāma | taddhyekāntasamāhitadṛṣṭerdṛśyate || 5 || 
atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā |
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ |
tat sāma |
atha ya eṣo ’ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarnaḥ || 
6. Sa is the white light of the sun, ama the blue exceeding darkness, and that makes Sama. Now that golden person, who is seen within the sun, with golden beard and golden hair, golden altogether to the very tips of his nails, 
te evaite bhāḥ śuklakṛṣṇatve sā cāmaśca sāma | atha ya eṣo ’ntarāditye ādityasyāntarmadhye hiraṇmayo hiraṇmaya iva hiraṇmayaḥ | na hi suvarṇavikāratvaṃ devasya sambhavati | ṛksāmageṣṇatvāpahatapāpmatvāsambhavāt | na hi sauvarṇe ’cetane pāpmādiprāptirasti yena pratiṣidhyeta | cākṣuṣe cāgrahaṇāt | ato luptopama eva hiraṇmayaśabdo jyotirmaya ityarthaḥ | uttareṣavapi samānā yojanā | puruṣaḥ puri śayanātpūrayati vā svenā’tmanā jagaditi | dṛśyate nivṛttacakṣurbhiḥ samāhitacetobhirbrahmacaryādisādhanāpekṣam | tejasvino ’pi śmaśrukeśādayaḥ kṛṣṇāḥ syurityato viśinaṣṭi-hiraṇyaśmaśrurhiraṇyakeśa iti | jyotirmayānyevāsya śmaśrūṇi keśāścetyarthaḥ | āpraṇakhātpraṇakho nakhāgraṃ nakhāgreṇa saha sarvaḥ suvarṇa iva bhārūpa ityarthaḥ || 6 || 
tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī |
tasyod iti nāma |
sa eṣa sarvebhyaḥ pāpmabhya uditaḥ |
udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda || 
7. Whose eyes are like blue lotus's, his name is ut, for he has risen (udita) above all evil. He also who knows this, rises above all evil. 
tasyaivaṃ sarvataḥ suvarṇavarṇasyāpyakṣṇorvaśeṣaḥ | kathaṃ?tasya yathā kapermarkaṭasyā’saḥ kapyāsaḥ | āserupaveśanārthasya karaṇe ghañ | kapipṛṣṭhānto yenopaviśati | kapyāsa iva puṇḍarīkamatyantatejasvyevamasya devasyākṣiṇī | upamitopamānatvānna hīnopamā | tasyaivaṅguṇaviśiṣṭasya gauṇamidaṃ nāmoditi | kathaṃ gauṇatvam | sa eṣa devaḥ sarvebhyaḥ pāpmabhyaḥ pāpmanā saha tatkāryebhya ityarthaḥ | ya ātmāpahatapāpmetyādi vakṣyati | udita ud ita udgata ityarthaḥ | ato ’sāvunnāmā | tamevaṅguṇasampannamunnāmānaṃ yathoktena prakāreṇa yo veda so ’pyevamevodetyudgacchati sarvebhyaḥ pāpmabhyaḥ | ha vā ityavadhāraṇārthau nipātau | udetyevetyarthaḥ || 7 || 
tasyark ca sāma ca geṣṇau |
tasmād udgīthaḥ |
tasmāt tv eva udgātā |
etasya hi gātā |
sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭa devakāmānāṃ ca |
ity adhidaivatam || 
8. Rik and Saman are his joints, and therefore he is udgitha. And therefore he who praises him (the ut) is called the Ud-gatri (the out-singer). He (the golden person, called ut) is lord of the worlds beyond that (sun), and of all the wishes of the Devas (inhabiting those worlds). So much with reference to the Devas. 
tasyodgīthatvaṃ devasyādityādīnām iva vivakṣitatvād āha-tasyark ca sāma ca geṣṇau pṛthivyādyuktalakṣaṇe parvaṇī | sarvātmā hi devaḥ | parāparalokakāmeśitṛtvād upapadyate pṛthivyagnyṛksāmageṣṇatvam | sarvayonitvāc ca | yata evam unnāmācāsāvṛksāmageṣṇaś ca tasmād ṛksāmageṣṇatvaprāptam udgīthatvam ucyate parokṣeṇa parokṣapriyatvād devasya tasmād udgītha iti | tasmāt tav eva hetorudaṃ gāyatīty udgātā | yasmād dhy etasya yathoktasyonnāmno gātāsāvato yuktodgāteti nāmaprasiddhir udgātuḥ | sa eṣa deva unnāmā ye cāmuṣmād ādityāt parāñcaḥ parāgañcanād ūrdhvā lokās teṣāṃ lokānāṃ ceṣṭe na kevalamīśitṛtvam eva ca śabdād dhārayati ca | "sa dādhāra pṛthivīṃ dyām utemām ityādimantravarṇāt | kiñca devakāmānāmīṣṭa ity etad adhidaivataṃ devatāviṣayaṃ devasyodgīthasya svarūpam uktam || 8 || iti chāndogyopaniṣacchāṅkarabhāṣye prathamodhyāyasya ṣaṣṭhaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login